雜阿含449經[正聞本697經/佛光本448經](界相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「眾生常與界俱,與界和合,如是廣說……乃至勝心生時與勝界俱,鄙心生時與鄙界俱:
殺生時與殺界俱;
盜……
婬……
妄語……飲酒心時與飲酒界俱。
不殺生時與不殺界俱;不盜……不婬……不妄語……不飲酒[時]與不飲酒界俱。
是故,諸比丘!當善分別種種界。」
佛說是經已,諸比丘聞佛所說,歡喜奉行。
相應部14相應25經/五學處經(界相應/因緣篇/修多羅)(莊春江譯)
住在舍衛城……(中略)。
「比丘們!眾生就從界會合、集合:殺生者與殺生者一起會合、集合;
未給予而取者與未給予而取者一起會合、集合;
邪淫者與邪淫者一起會合、集合;妄語者與妄語者一起會合、集合;榖酒、果酒、
酒放逸處者與榖酒、果酒、酒放逸處者一起會合、集合。
離殺生者與離殺生者一起會合、集合;離未給予而取者與離未給予而取者一起會合、集合;離邪淫者與離邪淫者一起會合、集合;離妄語者與離妄語者一起會合、集合;離榖酒、果酒、酒放逸處者與離榖酒、果酒、酒放逸處者一起會合、集合。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.14.25/(3). Pañcasikkhāpadasuttaṃ
109. Sāvatthiyaṃ viharati …pe… “dhātusova, bhikkhave, sattā saṃsandanti samenti. Pāṇātipātino pāṇātipātīhi saddhiṃ saṃsandanti samenti; adinnādāyino adinnādāyīhi saddhiṃ saṃsandanti samenti; kāmesumicchācārino kāmesumicchācārīhi saddhiṃ saṃsandanti samenti; musāvādino musāvādīhi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhāyino surāmerayamajja-ppamādaṭṭhāyīhi saddhiṃ saṃsandanti samenti”.
“Pāṇātipātā paṭiviratā pāṇātipātā paṭiviratehi saddhiṃ saṃsandanti samenti; adinnādānā paṭiviratā adinnādānā paṭiviratehi saddhiṃ saṃsandanti samenti; kāmesumicchācārā paṭiviratā kāmesumicchācārā paṭiviratehi saddhiṃ saṃsandanti samenti; musāvādā paṭiviratā musāvādā paṭiviratehi saddhiṃ saṃsandanti samenti; surāmerayamajjappamādaṭṭhānā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratehi saddhiṃ saṃsandanti samentī”ti. Tatiyaṃ.