雜阿含442經[正聞本652-681經/佛光本441經](諦相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,佛住舍衛國祇樹給孤獨園。
爾時,世尊以爪甲擎土已,告諸
比丘:
「於意云何?我爪甲上土為多,此大地土多?」
諸比丘白佛言:
「世尊!甲上土甚少少耳,此大地土甚多無量……乃至算數譬類不可為比。」
佛告比丘:
「如甲上土者,若諸眾生形可見者,亦復如是;其形微細不可見者,如大地土。
是故,比丘!於四聖諦,未
無間等者,當勤
方便,學無間等。」
佛說是經已,諸比丘聞佛所說,歡喜奉行。
如陸地,如是,水性亦爾。
如甲上土,如是,眾生人道者亦復如是;如大地土,如是,
非人亦爾。
如甲上土,如是,生
中國者亦爾;如大地土,如是,生
邊地者亦爾。
如甲上土,如是,成就聖慧眼者亦復如是;如大地土,如是,不成就聖慧眼者亦爾。
如甲上土,如是,眾生知此法律者亦復如是;如大地土,如是,眾生不知法律者亦爾。
如知,如是,等知、普知、正想、
正覺、正解、法無間等亦如是。
如甲上土,如是,眾生知有父母亦爾;如大地土,如是,眾生不知有父母亦爾。
如甲上土,如是,知有
沙門、婆羅門、家之尊長、作所應作、作福、此世他世、畏罪、行施、受齋持戒亦爾;如大地土,不知有沙門、婆羅門、家之尊長、作所、應作、作福、此世、他世、畏罪、行施、受齋、持戒亦如是說。
如甲上土,如是,眾生不殺、不
盜、不
邪婬、不
妄語、不
兩舌、不
惡口、不
綺語亦爾;如大地土,如是,眾生不持諸戒者亦爾。
如是離貪、恚、邪見,及不離貪、恚、邪見亦如是說。
如甲上土,如是,不殺、不盜、不邪婬、不妄語、不飲酒;如大地土,如是,不持五戒者亦爾。
如甲上土,如是,眾生持八戒者亦如是;如大地土,如是,眾生不持八戒者亦爾。
如甲上土,如是,眾生持十善者亦如是;如大地土,如是,眾生不持十善者亦如是。
如甲上土,如是,眾生從地獄命終生人中者亦如是;如大地土,如是,眾生從地獄命終還生地獄者亦如是。
如地獄,如是,畜生、
餓鬼亦爾。
如甲上土,如是,眾生從地獄命終生天上者亦如是;如大地土,如是,眾生從地獄命終還生地獄者亦如是;如地獄,如是,畜生、餓鬼亦爾。
如甲上土,如是,眾生人道中沒還生人道中者亦如是;如大地土,其諸眾生從人道中沒生地獄中者亦如是。
如地獄,如是,畜生、餓鬼亦爾。
如甲上土,其諸眾生從天命終還生天上者亦如是;如大地土,其諸眾生天上沒生地獄中者亦如是。
如地獄,畜生、餓鬼亦如是。
相應部56相應51經/指甲尖經(諦相應/大篇/修多羅)(莊春江譯)
那時,
世尊使微少塵土沾在指甲尖後,召喚
比丘們:
「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
「
大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
「同樣的,比丘們!對
見具足之人、已
現觀的
聖弟子,這正是比較多的,即:已遍滅盡、已耗盡(遍取)的苦,殘留的是少量的,即:
最多七次的狀態,比較先前已遍滅盡、已耗盡的苦蘊後,不來到計算,也不來到比較,也不來到十六分之一的部分,凡如實知道『這是苦』……(中略)如實知道『這是導向苦
滅道跡』。
比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
相應部56相應61經/他處經(諦相應/大篇/修多羅)(莊春江譯)
那時,
世尊使微少塵土沾在指甲尖後,召喚
比丘們:
「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
「
大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
「同樣的,比丘們!那些眾生是少的:凡再生於人,而這些眾生正是更多的:凡從人間再生於他處,那是什麼原因?比丘們!以四聖諦的未看見狀態,哪四個?苦聖諦……(中略)導向苦
滅道跡聖諦。
比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
相應部56相應62經/邊地經(諦相應/大篇/修多羅)(莊春江譯)
那時,
世尊使微少塵土沾在指甲尖後,召喚
比丘們:
「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
「
大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
「同樣的,比丘們!那些眾生是少的:凡再生
於中國地方,而這些眾生正是更多的:凡再生於
邊地地方無知蠻族……(中略)。」
相應部56相應63經/慧經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡具備聖慧眼的,而凡這些眾生正是更多的:凡
進入無明癡昧者……(中略)。」
相應部56相應64經/榖酒果酒經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡離榖酒、果酒、
酒放逸處者,而這些眾生正是更多的:凡不離榖酒、果酒、酒放逸處者……(中略)。」
相應部56相應65經/水經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!凡那些眾生是少的:凡陸生的,而這些眾生正是更多的:凡水中的[AN1.322],那是什麼原因?……(中略)。」
相應部56相應66經/孝順母親經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡孝順母親的眾生是少量的,而這些眾生正是更多的:凡不尊敬母親者……(中略)。」
相應部56相應67經/孝順父親經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡孝順父親者,而這些眾生正是更多的:凡不尊敬父親者……(中略)。」
相應部56相應68經/尊敬沙門經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡
尊敬沙門者,而這些眾生正是更多的:凡不尊敬沙門者……(中略)。」
相應部56相應69經/尊敬婆羅門經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡尊敬婆羅門者,而這些眾生正是更多的:凡不尊敬婆羅門者……(中略)。」
相應部56相應70經/尊敬經(諦相應/大篇/修多羅)(莊春江譯)
……「同樣的,比丘們!那些眾生是少的:凡尊敬家族中長輩者,而這些眾生正是更多的:凡不尊敬家族中長輩者……(中略)。」
第一生穀中略品第七,其
攝頌:
「他處、邊地、慧,榖酒果酒、水,
以及尊敬母親與尊敬父親,尊敬沙門、婆羅門、尊敬。」
相應部56相應71經/殺生經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離殺生者,而這些眾生正是更多的:凡不離殺生者,那是什麼原因?……(中略)。」
相應部56相應72經/未給予而取經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
未給予而取者,而這些眾生正是更多的:凡不離未給予而取者……(中略)。」
相應部56相應73經/邪淫經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離邪淫者,而這些眾生正是更多的:凡不離
邪淫者……(中略)。」
相應部56相應74經/妄語經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
妄語者,而這些眾生正是更多的:凡不離妄語者……(中略)。」
相應部56相應75經/離間語經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
離間語者,而這些眾生正是更多的:凡不離離間語者……(中略)。」
相應部56相應76經/粗惡語經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
粗惡語者,而這些眾生正是更多的:凡不離粗惡語者……(中略)。」
相應部56相應77經/雜穢語經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
雜穢語者,而這些眾生正是更多的:凡不離雜穢語者……(中略)。」
相應部56相應78經/種子類經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離破壞
種子類、草木類者,而這些眾生正是更多的:凡不離破壞種子類、草木類者……(中略)。」
相應部56相應79經/非時食經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離
非時食者,而這些眾生正是更多的:凡不離非時食者……(中略)。」
相應部56相應80經/香料塗油經(諦相應/大篇/修多羅)(莊春江譯)
……(中略)「同樣的,比丘們!那些眾生是少的:凡離花環、香料、塗油之持用與莊嚴、裝飾狀態者,而這些眾生正是更多的:凡不離花環、香料、塗油之持用與莊嚴、裝飾狀態者……(中略)。」
第二生穀中略品第八,其攝頌:
「生命、未給予、在諸欲上,妄語與離間語,
粗惡語、雜穢語,種子、非時、香料。」
相應部56相應102經/人死地獄經(諦相應/大篇/修多羅)(莊春江譯)
那時,
世尊使微少塵土沾在指甲尖後,召喚
比丘們:
「比丘們!你們怎麼想它,哪個是比較多的呢:凡這被我沾在指甲尖的微少塵土,或凡這大地?」
「
大德!這正是比較多的,即:大地,被世尊沾在指甲尖的微少塵土是少量的。被世尊沾在指甲尖的微少塵土比較大地後,不來到計算,也不來到比較,也不來到十六分之一的部分。」
「同樣的,比丘們!那些眾生是少的:凡從人死沒者再生於人,而這些眾生正是更多的:凡從人死沒者再生於地獄者……(中略)。」[SN.20.2]
相應部56相應103經/人死畜生經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從人死後再生於人,而這些眾生正是更多的:凡從人死後再生於畜生界……(中略)。」
相應部56相應104經/人死餓鬼界經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從人死後再生於人,而這些眾生正是更多的:凡從人死後再生於餓鬼界……(中略)。」
相應部56相應105-107經/人死天地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從人死後再生於諸天,而這些眾生正是更多的:凡從人死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應108-110經/天死地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從天神死後再生於諸天,而這些眾生正是更多的:凡從天神死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應111-113經/天人地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從天神死後再生於人,而這些眾生正是更多的:凡從天神死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應114-116經/地獄人地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從地獄死後再生於人,而這些眾生正是更多的:凡從地獄死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應117-119經/地獄天地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從地獄死後再生於諸天,而這些眾生正是更多的:凡從地獄死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應120-122經/畜生人地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從畜生界死後再生於人,而這些眾生正是更多的:凡從畜生界死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應123-125經/畜生天地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從畜生界死後再生於諸天,而這些眾生正是更多的:凡從畜生界死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應126-128經/餓鬼人地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從餓鬼界死後再生於人,而這些眾生正是更多的:凡從餓鬼界死後再生於地獄……(中略)再生於畜生界……(中略)再生於餓鬼界……(中略)。」
相應部56相應129-130經/餓鬼天地獄等經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,比丘們!那些眾生是少的:凡從餓鬼界死後再生於諸天,而這些眾生正是更多的:凡從餓鬼界死後再生於地獄……(中略)。」
「同樣的,比丘們!那些眾生是少的:凡從餓鬼界死後再生於諸天,而這些眾生正是更多的:凡從餓鬼界死後再生於畜生界……(中略)。」
相應部56相應131經/餓鬼天餓鬼界經(諦相應/大篇/修多羅)(莊春江譯)
「同樣的,
比丘們!那些眾生是少的:凡從
餓鬼界死後再生於諸天,而這些眾生正是更多的:凡從餓鬼界死後再生於餓鬼界,那什麼原因呢?以四聖諦的未看見狀態,哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦
滅道跡聖諦。
比丘們!因此,在這裡,『這是苦。』努力應該被作,『這是苦集。』努力應該被作,『這是苦滅。』努力應該被作,『這是導向苦滅道跡。』努力應該被作。」
世尊說這個,那些悅意的比丘歡喜世尊的所說。
五趣中略品第十一,其
攝頌:
「從人死後六則,從天死後地獄[也六則],
畜生餓鬼界,趣品有三十則之多。」
諦相應第十二。
大篇第五,其攝頌:
「道、覺支,念,根,正勤,
力、神足、阿那律,禪、入出息相應,
入流,以及諦,這被稱為『大篇』。」
大篇相應經典終了。
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.51/(1) Nakhasikhasuttaṃ
1121. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ yadidaṃ– mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. “Evameva kho, bhikkhave, ariyasāvakassa diṭṭhisampannassa puggalassa abhisametāvino etadeva bahutaraṃ dukkhaṃ yadidaṃ parikkhīṇaṃ pariyādinnaṃ; appamattakaṃ avasiṭṭhaṃ. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti purimaṃ dukkhakkhandhaṃ parikkhīṇaṃ pariyādinnaṃ upanidhāya yadidaṃ sattakkhattuparamatā; yo ‘idaṃ dukkhan’ti yathābhūtaṃ pajānāti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti”.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Paṭhamaṃ.
SN.56.61/(1) Aññatrasuttaṃ
1131. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva bhante, bahutaraṃ, yadidaṃ– mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti.
“Evameva kho, bhikkhave, appamattakā te sattā ye manussesu paccājāyanti; atha kho eteva bahutarā sattā ye aññatra manussehi paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā, bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa”.
“Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Paṭhamaṃ.
SN.56.62/(2) Paccantasuttaṃ
1132. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ– mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti.
“Evameva kho, bhikkhave, appamattakā te sattā ye majjhimesu janapadesu paccājāyanti; atha kho eteva bahutarā sattā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu …pe… Dutiyaṃ.
SN.56.63/(3) Paññāsuttaṃ
1133. … “Evameva kho, bhikkhave, appakā te sattā ye pana ariyena paññācakkhunā samannāgatā; atha kho eteva bahutarā sattā ye avijjāgatā sammuḷhā …pe… Tatiyaṃ.
SN.56.64/(4) Surāmerayasuttaṃ
1134. … “Evameva kho, bhikkhave, appakā te sattā ye surāmerayamajjappamādaṭṭhānā paṭiviratā; atha kho eteva bahutarā sattā ye surāmerayamajjappamādaṭṭhānā apaṭiviratā …pe… Catutthaṃ.
SN.56.65/(5) Odakasuttaṃ
1135. … “Evameva kho, bhikkhave, appakā te sattā ye thalajā; atha kho eteva bahutarā sattā ye udakajā. Taṃ kissa hetu …pe… Pañcamaṃ.
SN.56.66/(6) Matteyyasuttaṃ
1136. … “Evameva kho, bhikkhave, appakā te sattā ye matteyyā; atha kho eteva bahutarā sattā ye amatteyyā …pe… Chaṭṭhaṃ.
SN.56.67/(7) Petteyyasuttaṃ
1137. … “Evameva kho, bhikkhave, appakā te sattā ye petteyyā; atha kho eteva bahutarā sattā ye apetteyyā …pe… Sattamaṃ.
SN.56.68/(8) Sāmaññasuttaṃ
1138. … “Evameva kho, bhikkhave, appakā te sattā ye sāmaññā; atha kho eteva bahutarā sattā ye asāmaññā …pe… Aṭṭhamaṃ.
SN.56.69/(9) Brahmaññasuttaṃ
1139. … “Evameva kho, bhikkhave, appakā te sattā ye brahmaññā; atha kho eteva bahutarā sattā ye abrahmaññā …pe… Navamaṃ.
SN.56.70/(10) Pacāyikasuttaṃ
1140. … “Evameva kho, bhikkhave, appakā te sattā ye kule jeṭṭhāpacāyino; atha kho eteva bahutarā sattā ye kule ajeṭṭhāpacāyinoti …pe… Dasamaṃ.
Paṭhama-āmakadhaññapeyyālavaggo sattamo.
Tassuddānaṃ–
Aññatra paccantaṃ paññā, surāmeraya-odakā;
Matteyya petteyyā cāpi, sāmaññaṃ brahmapacāyikanti.
SN.56.71/(1) Pāṇātipātasuttaṃ
1141. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pāṇātipātā paṭiviratā; atha kho eteva bahutarā sattā ye pāṇātipātā appaṭiviratā. Taṃ kissa hetu? …Pe… Paṭhamaṃ.
SN.56.72/(2) Adinnādānasuttaṃ
1142. …Pe… “evameva kho, bhikkhave, appakā te sattā ye adinnādānā paṭiviratā; atha kho eteva bahutarā sattā ye adinnādānā appaṭiviratā …pe… Dutiyaṃ.
SN.56.73/(3) Kāmesumicchācārasuttaṃ
1143. …Pe… “evameva kho, bhikkhave, appakā te sattā ye kāmesumicchācārā paṭiviratā; atha kho eteva bahutarā sattā ye kāmesumicchācārā appaṭiviratā …pe… Tatiyaṃ.
SN.56.74/(4) Musāvādasuttaṃ
1144. …Pe… “evameva kho, bhikkhave, appakā te sattā ye musāvādā paṭiviratā; atha kho eteva bahutarā sattā ye musāvādā appaṭiviratā …pe… Catutthaṃ.
SN.56.75/(5) Pesuññasuttaṃ
1145. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pisuṇāya vācāya paṭiviratā; atha kho eteva bahutarā sattā ye pisuṇāya vācāya appaṭiviratā …pe… Pañcamaṃ.
SN.56.76/(6) Pharusavācāsuttaṃ
1146. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pharusāya vācāya paṭiviratā; atha kho eteva bahutarā sattā ye pharusāya vācāya appaṭiviratā …pe… Chaṭṭhaṃ.
SN.56.77/(7) Samphappalāpasuttaṃ
1147. …Pe… “evameva kho, bhikkhave, appakā te sattā ye samphappalāpā paṭiviratā; atha kho eteva bahutarā sattā ye samphappalāpā appaṭiviratā …pe… Sattamaṃ.
SN.56.78/(8) Bījagāmasuttaṃ
1148. …Pe… “evameva kho, bhikkhave, appakā te sattā ye bījagāmabhūtagāmasamārambhā paṭiviratā; atha kho eteva bahutarā sattā ye bījagāmabhūtagāmasamārambhā appaṭiviratā …pe… Aṭṭhamaṃ.
SN.56.79/(9) Vikālabhojanasuttaṃ
1149. …Pe… “evameva kho, bhikkhave, appakā te sattā ye vikālabhojanā paṭiviratā; atha kho eteva bahutarā sattā ye vikālabhojanā appaṭiviratā …pe… Navamaṃ.
SN.56.80/(10) Gandhavilepanasuttaṃ
1150. …Pe… “evameva kho, bhikkhave, appakā te sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā; atha kho eteva bahutarā sattā ye mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā appaṭiviratā …pe… Dasamaṃ.
Dutiya-āmakadhaññapeyyālavaggo aṭṭhamo.
Tassuddānaṃ–
Pāṇaṃ adinnaṃ kāmesu, musāvādañca pesuññaṃ;
Pharusaṃ samphappalāpaṃ, bījañca vikālaṃ gandhanti.
SN.56.102/(1) Manussacutinirayasuttaṃ
1172. Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yo vāyaṃ mayā paritto nakhasikhāyaṃ paṃsu āropito, ayaṃ vā mahāpathavī”ti? “Etadeva, bhante, bahutaraṃ, yadidaṃ– mahāpathavī; appamattakāyaṃ bhagavatā paritto nakhasikhāyaṃ paṃsu āropito. Saṅkhampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviṃ upanidhāya bhagavatā paritto nakhasikhāyaṃ paṃsu āropito”ti. Evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti …pe… Paṭhamaṃ.
SN.56.103/(2) Manussacutitiracchānasuttaṃ
1173. …Pe… “evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā tiracchānayoniyā paccājāyanti …pe… Dutiyaṃ.
SN.56.104/(3) Manussacutipettivisayasuttaṃ
1174. …Pe… “evameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā pettivisaye paccājāyanti …pe… Tatiyaṃ.
SN.56.105-107/(4- 6) Manussacutidevanirayādisuttaṃ
1175-1177. …Pe… “evameva kho, bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Chaṭṭhaṃ.
SN.56.108-110/(7- 9) Devacutinirayādisuttaṃ
1178-1180. …Pe… “evameva kho, bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Navamaṃ.
SN.56.111-113/(10- 12) Devamanussanirayādisuttaṃ
1181-1183. …Pe… “evameva kho, bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye devā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Dvādasamaṃ.
SN.56.114-116/(13- 15) Nirayamanussanirayādisuttaṃ
1184-1186. …Pe… “evameva kho, bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Pannarasamaṃ.
SN.56.117-119/(16- 18) Nirayadevanirayādisuttaṃ
1187-1189. …Pe… “evameva kho, bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye nirayā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Aṭṭhārasamaṃ.
SN.56.120-122/(19- 21) Tiracchānamanussanirayādisuttaṃ
1190-1192. …Pe… “evameva kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Ekavīsatimaṃ.
SN.56.123-125/(22- 24) Tiracchānadevanirayādisuttaṃ
1193-1195. …Pe… “evameva kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye tiracchānayoniyā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Catuvīsatimaṃ.
SN.56.126-128/(25- 27) Pettimanussanirayādisuttaṃ
1196-1198. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti …pe… Sattavīsatimaṃ.
SN.56.129-130/(28- 29) Pettidevanirayādisuttaṃ
1199-1200. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye pettivisayā cutā niraye paccājāyanti …pe… evameva kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye pettivisayā cutā tiracchānayoniyā paccājāyanti …pe… Ekūnatiṃsatimaṃ.
SN.56.131/(30) Pettidevapettivisayasuttaṃ
1201. …Pe… “evameva kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; atha kho eteva bahutarā sattā ye pettivisayā cutā pettivisaye paccājāyanti. Taṃ kissa hetu? Adiṭṭhattā bhikkhave, catunnaṃ ariyasaccānaṃ. Katamesaṃ catunnaṃ Dukkhassa ariyasaccassa, dukkhasamudayassa ariyasaccassa, dukkhanirodhassa ariyasaccassa, dukkhanirodhagāminiyā paṭipadāya ariyasaccassa”.
“Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Tiṃsatimaṃ.
Pañcagatipeyyālavaggo ekādasamo.
Tassuddānaṃ–
Manussato cutā chāpi, devā cutā nirayato;
Tiracchānapettivisayā, tiṃsamatto gativaggoti.
Saccasaṃyuttaṃ dvādasamaṃ.
Mahāvaggo pañcamo.
Tassuddānaṃ–
Maggabojjhaṅgaṃ satiyā, indriyaṃ sammappadhānaṃ.
Baliddhipādānuruddhā, jhānānāpānasaṃyutaṃ.
Sotāpatti saccañcāti, mahāvaggoti vuccatīti.
Mahāvaggasaṃyuttapāḷi niṭṭhitā.