北傳:雜阿含429經 南傳:相應部56相應1經 關涉主題:(略) (更新)
雜阿含429經[正聞本623經/佛光本428經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「當修無量三摩提,專心正念,所以者何?修無量三摩提,專心正念已,如是如實顯現。云何如實顯現?謂:此苦聖諦如實顯現,苦集聖諦、苦滅聖諦、苦滅道跡聖諦如實顯現。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應1經/定經(諦相應/大篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!你們要修習定。比丘們!得定的比丘如實知道。而如實知道什麼?如實知道『這是苦』;如實知道『這是苦集』;如實知道『這是苦滅』;如實知道『這是導向苦滅道跡』。
  比丘們!你們要修習定。比丘們!得定的比丘如實知道。
  比丘們!因此,在這裡,『這是苦。』努力應該被作,『這是苦集。』努力應該被作,『這是苦滅。』努力應該被作,『這是導向苦滅道跡。』努力應該被作。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.1/(1) Samādhisuttaṃ
   1071. Sāvatthinidānaṃ “Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Idaṃ dukkhan’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānāti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti. Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti”.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Paṭhamaṃ.
南北傳經文比對(莊春江作):