雜阿含423經[正聞本615經/佛光本422經](諦相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住王舍城迦蘭陀竹園。
爾時,
世尊告諸
比丘:
「有
大闇地獄,彼諸眾生生彼中者,不見自身分。」
時,有
異比丘從座起,整衣服,為佛作禮,
合掌白佛言:
「世尊!此則大闇!唯此大闇。復更有餘大闇,甚可怖畏,過於此不?」
佛告比丘:「如是,更有大闇,甚可怖畏,過於此者,謂:
沙門、
婆羅門於四聖諦不如實知……乃至墮於生、老、病、死、憂、悲、
惱、苦大闇之中。
是故,比丘!於四聖諦未
無間等者,當勤
方便,起增上欲,學無間等。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部56相應46經/黑暗經(諦相應/大篇/修多羅)(莊春江譯)
「
比丘們!有
世界中間空無防護的黑暗、黑暗黑夜,以這些這麼
大神通力、這麼大威力日月的光明不經歷之處。」
在這麼說時,某位比丘對
世尊說這個:
「
大德!那確實是大黑暗,大德!那確實是極大黑暗。大德!有其它黑暗比這個大黑暗更大與更恐怖的嗎?」
「比丘!有其它黑暗比這個大黑暗更大與更恐怖的。」
「大德!那麼,哪個其它黑暗比這個大黑暗更大與更恐怖的呢?」
「比丘!凡任何
沙門或
婆羅門不如實知道『這是苦』……(中略)不如實知道『這是導向苦
滅道跡』,他們在導致(轉起)出生的諸行上尋歡[SN.56.42]……(中略)已尋歡……(中略)造作……(中略)造作後,跌落出生的黑暗;跌落老的黑暗;跌落死的黑暗;跌落愁、悲、苦、憂、
絕望的黑暗,他們不從出生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『他們不從苦被釋放。』
比丘們!但凡任何沙門或婆羅門如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,他們在導致出生的諸行上不尋歡……(中略)已不尋歡……(中略)
不造作……(中略)不造作後,不跌落出生的黑暗;不跌落老的黑暗;不跌落死的黑暗;不跌落愁、悲、苦、憂、絕望的黑暗,他們從出生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『他們從苦被釋放。』
比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.46/(6) Andhakārasuttaṃ
1116. “Atthi, bhikkhave, lokantarikā aghā asaṃvutā andhakārā andhakāratimisā, yatthamimesaṃ candimasūriyānaṃ evaṃmahiddhikānaṃ evaṃ mahānubhāvānaṃ ābhāya nānubhontī”ti.
Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca– “mahā vata so, bhante, andhakāro, sumahā vata so, bhante, andhakāro! Atthi nu kho, bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā”ti? “Atthi kho, bhikkhu, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā”ti.
“Katamo pana, bhante, etamhā andhakārā añño andhakāro mahantataro ca bhayānakataro cā”ti? “Ye hi keci, bhikkhu, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te jātisaṃvattanikesu saṅkhāresu abhiramanti …pe… abhiratā …pe… abhisaṅkharonti …pe… abhisaṅkharitvā jātandhakārampi papatanti, jarandhakārampi papatanti, maraṇandhakārampi papatanti, sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccanti dukkhasmā’ti vadāmi”.
“Ye ca kho keci, bhikkhu, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te jātisaṃvattanikesu saṅkhāresu nābhiramanti …pe… anabhiratā …pe… nābhisaṅkharonti …pe… anabhisaṅkharitvā jātandhakārampi nappapatanti jarandhakārampi nappapatanti, maraṇandhakārampi nappapatanti, sokaparidevadukkhadomanassupāyāsandhakārampi nappapatanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccanti dukkhasmā’ti vadāmi”.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Chaṭṭhaṃ.