北傳:雜阿含422經 南傳:相應部56相應43經 關涉主題:(略) (更新)
雜阿含422經[正聞本614經/佛光本421經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「有大熱地獄,若眾生生於彼中,一向{與}烔然。」
  時,有異比丘從座起,整衣服,為佛作禮,合掌白佛言:
  「如世尊說,此則大熱,世尊!唯此大熱,復有大熱過於此者,甚可怖畏,無有過上?」
  「如是,比丘!此則大熱,亦更有大熱過於此者,甚可怖畏,無有過上。
  何等為更有大熱,甚可怖畏,過於此者?謂:沙門婆羅門此苦聖諦不如實知,苦集聖諦、苦滅聖諦、苦滅道跡聖諦不如實知,如是……乃至生、老、病、死、憂、悲、、苦大熱熾然。
  是名,比丘!大熱{燒}[熾]然,甚可怖畏,無有過者。
  是故,比丘!於四聖諦未無間等者,當勤方便,起增上欲,學無間等。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應43經/大熱惱經(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!有名叫大熱惱的地獄,在那裡,凡以眼看見任何色,只看見非要想的色、不想要的色;只看見非可愛的色、不可愛的色;只看見非合意的色、不合意的色。
  凡以耳聽到任何聲音……(中略)凡以鼻嗅到任何氣味……(中略)凡以舌嚐到任何味道……(中略)凡以身觸到任何所觸……(中略)凡以意識知任何法,只識知非想要的法、不想要的法;只識知非可愛的法、不可愛的法;只識知非合意的法、不合意的法。」
  在這麼說時,某位比丘對世尊說這個:
  「大德!那確實是大熱惱;大德!那確實是極大熱惱。大德!有其它熱惱比這個大熱惱更大同時也更恐怖的嗎?」
  「比丘!有其它熱惱比這個大熱惱更大同時也更恐怖的。」
  「大德!那麼,哪個其它熱惱比這個大熱惱更大同時也更恐怖的呢?」
  「比丘們!凡任何沙門婆羅門不如實知道『這是苦』……(中略)不如實知道『這是導向苦滅道跡』,他們在導致(轉起)出生的諸行上尋歡[SN.56.42]……(中略)已尋歡……(中略)造作……(中略)造作後,被出生的熱惱遍燒,也被老的熱惱遍燒,也被死的熱惱遍燒,也被愁、悲、苦、憂、絕望的熱惱燒,他們不從出生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『他們不從苦被釋放。』
  比丘們!但凡任何沙門或婆羅門如實知道『這是苦』……(中略)如實知道『這是導向苦滅道跡』,他們在導致出生的諸行上不尋歡……(中略)已不尋歡……(中略)不造作……(中略)不造作後,不被出生的熱惱遍燒,也不被老的熱惱遍燒,也不被死的熱惱遍燒,也不被愁、悲、苦、憂、絕望的熱惱燒,他們從出生、老、死、愁、悲、苦、憂、絕望被釋放,我說:『他們從苦被釋放。』
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.43/(3) Mahāpariḷāhasuttaṃ
   1113. “Atthi, bhikkhave, mahāpariḷāho nāma nirayo. Tattha yaṃ kiñci cakkhunā rūpaṃ passati, aniṭṭharūpaññeva passati no iṭṭharūpaṃ; akantarūpaññeva passati no kantarūpaṃ; amanāparūpaññeva passati no manāparūpaṃ. Yaṃ kiñci sotena saddaṃ suṇāti …pe… yaṃ kiñci kāyena phoṭṭhabbaṃ phusati …pe… yaṃ kiñci manasā dhammaṃ vijānāti, aniṭṭharūpaññeva vijānāti no iṭṭharūpaṃ; akantarūpaññeva vijānāti no kantarūpaṃ; amanāparūpaññeva vijānāti no manāparūpan”ti.
   Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca– “mahā vata so, bhante, pariḷāho, sumahā vata so, bhante, pariḷāho! Atthi nu kho, bhante, etamhā pariḷāhā añño pariḷāho mahantataro ceva bhayānakataro cā”ti? “Atthi kho, bhikkhu, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cā”ti.
   “Katamo pana, bhante, etamhā pariḷāhā añño pariḷāho mahantataro ca bhayānakataro cā”ti? “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, te jātisaṃvattanikesu saṅkhāresu abhiramanti …pe… abhiratā …pe… abhisaṅkharonti …pe… abhisaṅkharitvā jātipariḷāhenapi pariḍayhanti, jarāpariḷāhenapi pariḍayhanti, maraṇapariḷāhenapi pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi pariḍayhanti Te na parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Na parimuccanti dukkhasmā’ti vadāmi”.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti. Te jātisaṃvattanikesu saṅkhāresu nābhiramanti …pe… anabhiratā …pe… nābhisaṅkharonti …pe… anabhisaṅkharitvā jātipariḷāhenapi na pariḍayhanti, jarāpariḷāhenapi na pariḍayhanti, maraṇapariḷāhenapi na pariḍayhanti, sokaparidevadukkhadomanassupāyāsapariḷāhenapi na pariḍayhanti. Te parimuccanti jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. ‘Parimuccanti dukkhasmā’ti vadāmi”.
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Tatiyaṃ.
南北傳經文比對(莊春江作):