雜阿含412經[正聞本604經/佛光本411經](諦相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住王舍城迦蘭陀竹園。
時,有眾多
比丘集於食堂,作如是說:
「我知法律,汝等不知;我所說成就,我等所說與理合,汝等所說不成就,不與理合;應前說者則在後說,應後說者則在前說。」而共諍論言:「我論是,汝等不如,能答者當答!」
爾時,世尊於禪定中以天耳聞諸比丘諍論之聲,如是廣說……乃至「於四聖諦{未?}
無間等者,當勤起方便,起增上欲,學無間等。」
佛說是經已,諸比丘聞佛所說,歡喜奉行。
相應部56相應9經/諍論經(諦相應/大篇/修多羅)(莊春江譯)
「
比丘們!你們應該不要談論諍論:『你不了知這法、律,我了知這法、律;你了知這法、律什麼!你是邪行者,我是正行者;應該先說的你後說,應該後說的你先說;我的是一致的,你的是不一致的;你長時間熟練的是顛倒的;你已被論破(你的理論已被反駁),請你去救(使脫離)理論;你已被折伏,或請你解開,如果你能夠。』那什麼原因呢?比丘們!這些談論是伴隨無利益的,非
梵行的基礎,不對
厭、不對
離貪、不對
滅、不對寂靜、不對證智、不對
正覺、不對涅槃轉起。
比丘們!而當你們談論時,應該談論『這是苦。』應該談論『這是苦集。』應該談論『這是苦滅。』應該談論『這是導向苦
滅道跡』……(中略)努力應該被作。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.9/(9) Viggāhikakathāsuttaṃ
1079. “Mā bhikkhave, viggāhikakathaṃ katheyyātha – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi! Micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno. Sahitaṃ me, asahitaṃ te. Purevacanīyaṃ pacchā avaca, pacchāvacanīyaṃ pure avaca. Adhiciṇṇaṃ te viparāvattaṃ. Āropito te vādo, cara vādappamokkhāya. Niggahitosi, nibbeṭhehi vā sace pahosī’ti. Taṃ kissa hetu? Nesā, bhikkhave, kathā atthasaṃhitā nādibrahmacariyakā na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati.
“Kathentā ca kho tumhe, bhikkhave, ‘idaṃ dukkhan’ti katheyyātha ‘ayaṃ dukkhasamudayo’ti katheyyātha, ‘ayaṃ dukkhanirodho’ti katheyyātha, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti katheyyātha …pe… yogo karaṇīyo”ti. Navamaṃ.