北傳:雜阿含404經 南傳:相應部56相應31經 關涉主題:(略) (更新)
雜阿含404經[正聞本596經/佛光本403經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時在摩竭國人間遊行,王舍城波羅利弗是中間竹林聚落,大王於中作福德舍。
  爾時,世尊與諸大眾,於中止宿。
  爾時,世尊告諸比丘
  「汝等當行,共至申恕林。」
  爾時,世尊與諸大眾到申恕林,坐樹下。
  爾時,世尊手把樹葉,告諸比丘:
  「此手中葉為多耶?大林樹葉為多?」
  比丘白佛:
  「世尊手中樹葉甚少,彼大林中樹葉無量百千億萬倍,乃至算數譬類不可為比。」
  「如是,諸比丘!我成等正覺,自所見法為人定說者,如手中樹葉,所以者何?彼法義饒益,法饒益,梵行饒益、明慧正覺、向於涅槃。
  如大林樹葉,如我成等正覺,自知正法所不說者,亦復如是,所以者何?彼法非義饒益,非法饒益,非梵行饒益、明慧正覺、正向涅槃故。
  是故,諸比丘!於四聖諦未無間等者,當勤方便,起增上欲,學無間等。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應31經/申恕林經(諦相應/大篇/修多羅)(莊春江譯)
  有一次世尊住在憍賞彌申恕林中。
  那時,世尊以手取微少的申恕樹葉後,召喚比丘們:
  「比丘們!你們怎麼想它,哪個是比較多的呢:凡被我以手取微少的申恕樹葉,或凡這在申恕林上面的?」
  「大德!被世尊以手取微少的申恕樹葉是少量的,而這正是比較多的,即:在申恕林上面的。」
  「同樣的,比丘們!這正是比較多的:凡證知後沒被我告知你們的。比丘們!而為何這不被我告知呢?比丘們!因為這是不伴隨利益的,非梵行的基礎,不對、不對離貪、不對、不對寂靜、不對證智、不對正覺、不對涅槃轉起,因此,它不被我告知。
  比丘們!而什麼被我告知呢?比丘們!『這是苦』被我告知,『這是苦集』被我告知,『這是苦滅』被我告知,『這是導向苦滅道跡』被我告知。
  比丘們!而為何這被我告知呢?比丘們!因為這是伴隨利益的,這是梵行的基礎,這對厭、對離貪、對滅、對寂靜、對證智、對正覺、對涅槃轉起,因此它被我告知。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.31/(1) Sīsapāvanasuttaṃ
   1101. Ekaṃ samayaṃ bhagavā kosambiyaṃ viharati sīsapāvane. Atha kho bhagavā parittāni sīsapāpaṇṇāni pāṇinā gahetvā bhikkhū āmantesi– “taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho bahutaraṃ– yāni vā mayā parittāni sīsapāpaṇṇāni pāṇinā gahitāni yadidaṃ upari sīsapāvane”ti? “Appamattakāni bhante, bhagavatā parittāni sīsapāpaṇṇāni pāṇinā gahitāni; atha kho etāneva bahutarāni yadidaṃ upari sīsapāvane”ti. “Evameva kho, bhikkhave, etadeva bahutaraṃ yaṃ vo mayā abhiññāya anakkhātaṃ. Kasmā cetaṃ, bhikkhave, mayā anakkhātaṃ? Na hetaṃ, bhikkhave, atthasaṃhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati; tasmā taṃ mayā anakkhātaṃ”.
   “Kiñca, bhikkhave, mayā akkhātaṃ? ‘Idaṃ dukkhan’ti, bhikkhave, mayā akkhātaṃ, ‘ayaṃ dukkhasamudayo’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodho’ti mayā akkhātaṃ, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti mayā akkhātaṃ”.
   “Kasmā cetaṃ, bhikkhave, mayā akkhātaṃ? Etañhi, bhikkhave, atthasaṃhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati; tasmā taṃ mayā akkhātaṃ
   “Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Paṭhamaṃ.
南北傳經文比對(莊春江作):