北傳:雜阿含401經 南傳:相應部56相應35經 關涉主題:譬喻/日受三百槍苦 (更新)
雜阿含401經[正聞本593經/佛光本400經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住波羅㮈國仙人住處鹿野苑中。
  爾時,世尊告諸比丘
  「譬如:士夫年壽百歲,有人語言:『士夫若欲聞法,當日日三時受苦,晨朝時受百槍苦,日中、晡時亦復如是,於一日中受三百槍苦,如是日日至於百歲,然後聞法得無間等,汝寧能不?』
  時,彼士夫為聞法故,悉堪能受,所以者何?人生於世,長夜受苦,有時地獄,有時畜生,有時餓鬼,於三惡道空受眾苦,亦不聞法,是故,我今為無間等故,不以終身受三百槍為大苦也。
  是故,比丘!於四聖諦未得無間等者,當勤方便,起增上欲,學無間等。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應35經/百槍經(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!猶如男子有百年壽命、百年生命,[有人]對他這麼說:『喂!男子!來!他們午前時將以百槍擊你,中午時將以百槍擊你,傍晚時將以百槍擊你。喂!男子!那個百年壽命、百年生命,天天被三百槍擊的你,經過百年後,你將現觀未現觀的四聖諦。』
  比丘們!以通曉道理的善男子,足以承擔,那是什麼原因?比丘們!這輪迴是無始的,槍的擊打、劍的擊打、箭的擊打、斧的擊打之起始點不被知道。
  比丘們!如果這是這樣,然而我不說四聖諦的現觀與苦俱,與憂俱,比丘們!而是我說四聖諦的現觀只與樂俱,只與喜悅俱。哪四個?苦聖諦……(中略)導向苦滅道跡聖諦。
  比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.35/(5) Sattisatasuttaṃ
   1105. “Seyyathāpi, bhikkhave, puriso vassasatāyuko vassasatajīvī. Tamenaṃ evaṃ vadeyya– ‘ehambho purisa, pubbaṇhasamayaṃ taṃ sattisatena hanissanti, majjhanhikasamayaṃ sattisatena hanissanti, sāyanhasamayaṃ sattisatena hanissanti. So kho tvaṃ, ambho purisa, divase divase tīhi tīhi sattisatehi haññamāno vassasatāyuko vassasatajīvī vassasatassa accayena anabhisametāni cattāri ariyasaccāni abhisamessasī’”ti.
   “Atthavasikena, bhikkhave, kulaputtena alaṃ upagantuṃ. Taṃ kissa hetu? Anamataggoyaṃ, bhikkhave, saṃsāro; pubbā koṭi nappaññāyati sattippahārānaṃ asippahārānaṃ usuppahārānaṃ pharasuppahārānaṃ. Evañcetaṃ, bhikkhave, assa. Na kho panāhaṃ, bhikkhave, saha dukkhena, saha domanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi; api cāhaṃ, bhikkhave, sahāva sukhena, sahāva somanassena catunnaṃ ariyasaccānaṃ abhisamayaṃ vadāmi. Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa …pe… dukkhanirodhagāminiyā paṭipadāya ariyasaccassa.
   “Tasmātiha bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Pañcamaṃ.
南北傳經文比對(莊春江作):