雜阿含393經[正聞本563-583經/佛光本392經](諦相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住波羅㮈國仙人住處鹿野苑中。
爾時,
世尊告諸
比丘:
「若
善男子正信非家出家學道,彼一切所應,當知四聖諦法,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦
滅道跡聖諦。
是故,比丘!於四聖諦未
無間等者,當勤
方便,修無間等。」
如此章句,一切四聖諦經應當具說。
佛說此經已,諸比丘聞佛所說,歡喜奉行。
如是知、如是見、如是無間等悉應當說。
又,「三結盡,得
須陀洹,一切當知四聖諦,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是當知、如是當見、[如是?]無間等[悉應當說?]。
佛說此經已,諸比丘聞佛所說,歡喜奉行。
「若三結盡,貪恚癡薄,得
斯陀含,彼一切皆於四聖諦如實知故,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是當知、如是當見、如是無間等亦如是說。
「
五下分結盡,
生般涅槃,
阿那含不還此世,彼一切知四聖諦,何等為四?知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是知、如是見、如是無間等亦如是說。
「若一切漏盡,無
漏心解脫、
慧解脫,
見法自知作證:『
我生已盡,
梵行已立,
所作已作,
自知不受後有。』
彼一切悉知四聖諦,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是知、如是見、如是無間等亦如是說。
「若得
辟支佛道證,彼一切知四聖諦故,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是知、如是見、如是無間等亦如是說。
「若得無上
等正覺,彼一切知四聖諦故,何等為四?謂:知苦聖諦,知苦集聖諦,知苦滅聖諦,知苦滅道跡聖諦。」
如是知、如是見、如是無間等亦如是說。
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部56相應3經/善男子經第一(諦相應/大篇/修多羅)(莊春江譯)
「
比丘們!凡過去世任何
善男子曾從在家正確地出家成為無家者,他們全部是為了四聖諦的如實
現觀。
比丘們!凡
未來世任何善男子將從在家正確地出家成為無家者,他們全部是為了四聖諦的如實現觀。
比丘們!凡現在任何善男子從在家正確地出家成為無家者,他們全部是為了四聖諦的如實現觀。
哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦
滅道跡聖諦。
比丘們!凡過去世任何善男子從在家正確地出家成為無家者……(中略)將出家……(中略)出家,他們全部是為了就這些四聖諦的如實現觀。
比丘們!因此,在這裡,『這是苦。』努力應該被作,『這是苦集。』努力應該被作,『這是苦滅。』努力應該被作,『這是導向苦滅道跡。』努力應該被作。」
相應部56相應24經/阿羅漢經(諦相應/大篇/修多羅)(莊春江譯)
起源於舍衛城。
「
比丘們!凡過去世任何
阿羅漢、
遍正覺者曾如實
現正覺,他們全部曾如實現正覺四聖諦。
比丘們!凡
未來世任何阿羅漢、遍正覺者將如實現正覺,他們全部將如實現正覺四聖諦。
比丘們!凡現在任何阿羅漢、遍正覺者如實現正覺,他們全部如實現正覺四聖諦。
哪四個?苦聖諦、苦集聖諦、苦滅聖諦、導向苦
滅道跡聖諦。
比丘們!凡過去世任何阿羅漢、遍正覺者曾如實現正覺……(中略)將現正覺……(中略)現正覺,他們全部如實現正覺這些四聖諦。
比丘們!因此,在這裡,『這是苦。』努力應該被作……(中略)『這是導向苦滅道跡。』努力應該被作。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.3/(3) Paṭhamakulaputtasuttaṃ
1073. “Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, anāgatamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajissanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya. Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaṃ pabbajanti, sabbe te catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya.
“Katamesaṃ catunnaṃ? Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paṭipadāya ariyasaccassa. Ye hi keci, bhikkhave, atītamaddhānaṃ kulaputtā sammā agārasmā anagāriyaṃ pabbajiṃsu …pe… pabbajissanti …pe… pabbajanti, sabbe te imesaṃyeva catunnaṃ ariyasaccānaṃ yathābhūtaṃ abhisamayāya.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo, ‘ayaṃ dukkhasamudayo’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodho’ti yogo karaṇīyo, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Tatiyaṃ.
SN.56.24/(4) Arahantasuttaṃ
1094. Sāvatthinidānaṃ. Ye hi keci, bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhiṃsu. Ye hi keci, bhikkhave, anāgatamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhissanti. Ye hi keci, bhikkhave, etarahi arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti.
“Katamāni cattāri? Dukkhaṃ ariyasaccaṃ, dukkhasamudayaṃ ariyasaccaṃ, dukkhanirodhaṃ ariyasaccaṃ, dukkhanirodhagāminī paṭipadā ariyasaccaṃ. Ye hi, keci, bhikkhave, atītamaddhānaṃ arahanto sammāsambuddhā yathābhūtaṃ abhisambujjhiṃsu …pe… abhisambujjhissanti …pe… abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhūtaṃ abhisambujjhanti.
“Tasmātiha, bhikkhave, ‘idaṃ dukkhan’ti yogo karaṇīyo …pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yogo karaṇīyo”ti. Catutthaṃ.