北傳:雜阿含390經 南傳:相應部56相應22經 關涉主題:(略) (更新)
雜阿含390經[正聞本553經/佛光本389經](諦相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住波羅㮈國仙人住處鹿野苑中。
  爾時,世尊告諸比丘
  「若諸沙門婆羅門於此苦聖諦不如實知,此苦集聖諦不如實知,此苦滅聖諦不如實知,此苦滅道跡聖諦不如實知,此非沙門之沙門,非婆羅門之婆羅門,彼亦不於沙門義、婆羅門義見法自知作證:『我生已盡梵行已立所作已作自知不受後有。』
  若沙門、婆羅門於此苦聖諦如實知,此苦集聖諦如實知,此苦滅聖諦如實知,此苦滅道跡聖諦如實知,當知是沙門、婆羅門,沙門之沙門,婆羅門之婆羅門,於沙門義、婆羅門義見法自知作證:『我生已盡,梵行已立,所作已作,自知不受後有。』
  是故,比丘!於四聖諦無間等當起增上欲,精勤堪能,方便修學,何等為四?謂:苦聖諦,苦集聖諦,苦滅聖諦,苦滅道跡聖諦。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部56相應22經/拘利村經第二(諦相應/大篇/修多羅)(莊春江譯)
  「比丘們!凡任何沙門婆羅門不如實知道『這是苦』,不如實知道『這是苦』,不如實知道『這是苦』,不如實知道『這是導向苦滅道跡』,比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門如實知道『這是苦』,如實知道『這是苦集』,如實知道『這是苦滅』,如實知道『這是導向苦滅道跡』,比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」
  世尊說這個,說這個後,善逝大師又更進一步說這個:
  「凡不知道苦,還有苦的生成,
   與一切苦,被破滅無餘之處,
   以及不知道,那個導向苦之寂止道跡。
   他們是心解脫的欠缺者,還有在慧解脫上,
   他們是作終結的不能夠者,他們確實是進入生-老者。
   凡知道苦,還有苦的生成,
   與一切苦,被破滅無餘之處,
   以及知道,那個導向苦之寂止道跡。
   他們是心解脫的具足者,還有在慧解脫上,
   他們是作終結的{一切}[能夠]者,他們是不進入生-老者。」[It.103]

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.56.22/(2) Dutiyakoṭigāmasuttaṃ
   1092. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ nappajānanti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ nappajānanti, na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca panete āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṃ dukkhan’ti yathābhūtaṃ pajānanti, ‘ayaṃ dukkhasamudayo’ti yathābhūtaṃ pajānanti, ‘ayaṃ dukkhanirodho’ti yathābhūtaṃ pajānanti, ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānanti, te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti.
   Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
   “Ye dukkhaṃ nappajānanti, atho dukkhassa sambhavaṃ;
   Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati.
   “Tañca maggaṃ na jānanti, dukkhūpasamagāminaṃ;
   Cetovimuttihīnā te, atho paññāvimuttiyā.
   Abhabbā te antakiriyāya, te ve jātijarūpagā.
   “Ye ca dukkhaṃ pajānanti, atho dukkhassa sambhavaṃ.
   Yattha ca sabbaso dukkhaṃ, asesaṃ uparujjhati.
   “Tañca maggaṃ pajānanti, dukkhūpasamagāminaṃ;
   Cetovimuttisampannā, atho paññāvimuttiyā.
   Sabbā te antakiriyāya, na te jātijarūpagā”ti. Dutiyaṃ.
南北傳經文比對(莊春江作):