北傳:雜阿含352經 南傳:相應部12相應14經 關涉主題:實踐/十二緣起之四諦、四聖諦的運用 (更新)
雜阿含352經[正聞本494經/佛光本351經](因緣相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「若諸沙門婆羅門於法不如實知,法集、法滅、法滅道跡不如實知,彼非沙門、沙門數,非婆羅門、婆羅門數,彼亦非沙門義、婆羅門義,見法自知作證:『我生已盡梵行已立所作已作自知不受後有。』
  云何法不如實知?云何法集不如實知?云何法滅不如實知?云何法滅道跡不如實知?謂:於老死法不如實知,老死集,老死滅,老死滅道跡不如實知,如是,生……有……取……愛……受……觸……六入處不如實知,六入處集、六入處滅、六入處滅道跡不如實知。如是,諸法不如實知,法集、法滅、法滅道跡不如實知。
  若諸沙門、婆羅門於法如實知,法集、法滅、法滅道跡如實知,當知是沙門、婆羅門,沙門之沙門數,婆羅門之婆羅門數,彼以沙門義、婆羅門義,見法自知作證:『我生已盡,梵行已立,所作已作,自知不受後有。』
  何等法如實知?何等法集、法滅、法滅道跡如實知?謂:老死法如實知,老死集、老死滅、老死滅道跡如實知,如是,生……有……取……愛……受……觸……六入處如實知,六入處集、六入處滅、六入處滅道跡如實知。如是,諸法如實知,法集、法滅、法滅道跡如實知。」
  佛說是經已,諸比丘聞佛所說,歡喜奉行。

相應部12相應14經/沙門婆羅門經第二(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!凡任何沙門婆羅門不知道這些法,不知道這些法的,不知道這些法的,不知道導向這些法的滅道跡者,他們不知道哪些法?不知道哪些法的集?不知道哪些法的滅?不知道哪些法的導向滅道跡?
  他們不知道老死,不知道老死集,不知道老死滅,不知道導向老死滅道跡;生……(中略)有……取……渴愛……受……觸……六處……名色……識……不知道諸行,不知道行集,不知道行滅,不知道導向行滅道跡,他們不知道這些法,不知道這些法的集,不知道這些法的滅,不知道導向這些法的滅道跡。比丘們!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  比丘們!而凡任何沙門或婆羅門知道這些法,知道這些法的集,知道這些法的滅,知道導向這些法的滅道跡者,他們知道哪些法?知道哪些法的集?知道哪些法的滅?知道哪些法的導向滅道跡?
  他們知道老死,知道老死集,知道老死滅,知道導向老死滅道跡;生……(中略)有……取……渴愛……受……觸……六處……名色……識……知道諸行,知道行集,知道行滅,知道導向行滅道跡,他們知道這些法,知道這些法的集,知道這些法的滅,知道導向這些法的滅道跡。比丘們!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.12.14/(4). Dutiyasamaṇabrāhmaṇasuttaṃ
   14. Sāvatthiyaṃ viharati …pe… “ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti, katame dhamme nappajānanti, katamesaṃ dhammānaṃ samudayaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhaṃ nappajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti”?
   “Jarāmaraṇaṃ nappajānanti, jarāmaraṇasamudayaṃ nappajānanti, jarāmaraṇanirodhaṃ nappajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ nappajānanti; jātiṃ …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti. Ime dhamme nappajānanti, imesaṃ dhammānaṃ samudayaṃ nappajānanti, imesaṃ dhammānaṃ nirodhaṃ nappajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
   “Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ime dhamme pajānanti, imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti, katame dhamme pajānanti, katamesaṃ dhammānaṃ samudayaṃ pajānanti, katamesaṃ dhammānaṃ nirodhaṃ pajānanti, katamesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti?
   “Jarāmaraṇaṃ pajānanti, jarāmaraṇasamudayaṃ pajānanti, jarāmaraṇanirodhaṃ pajānanti, jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānanti; jātiṃ …pe… bhavaṃ… upādānaṃ… taṇhaṃ… vedanaṃ… phassaṃ… saḷāyatanaṃ… nāmarūpaṃ… viññāṇaṃ… saṅkhāre pajānanti, saṅkhārasamudayaṃ pajānanti, saṅkhāranirodhaṃ pajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ pajānanti. Ime dhamme pajānanti imesaṃ dhammānaṃ samudayaṃ pajānanti, imesaṃ dhammānaṃ nirodhaṃ pajānanti, imesaṃ dhammānaṃ nirodhagāminiṃ paṭipadaṃ pajānanti. Te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Catutthaṃ.
南北傳經文比對(莊春江作):