北傳:雜阿含344經, 中阿含29經 南傳:中部9經 關涉主題:教理/正見的內容、四種食物營養、緣起的內容‧實踐/四聖諦的運用 (更新)
雜阿含344經[正聞本486經/佛光本343經](因緣相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,尊者舍利弗、尊者摩訶拘絺羅住耆闍崛山
  時,尊者摩訶拘絺羅晡時從禪定起,詣舍利弗所,共相慶慰;共相慶慰已,退坐一面,語尊者舍利弗:
  「欲有所問,寧有閑暇見答與不?」
  尊者舍利弗語尊者摩訶拘絺羅:
  「仁者但問,知者當答。」
  尊者摩訶拘絺羅語尊者舍利弗言:
  「多聞聖弟子於此法律成就何法,名為見具足,直見成就,成就於佛不壞淨,來入正法,得此正法,悟此正法?」
  尊者舍利弗語尊者摩訶拘絺羅:
  「多聞聖弟子於不善法如實知,不善根如實知;善法如實知,善根如實知。
  云何不善法如實知?不善身業、口業、意業,是名不善法,如是不善法如實知。
  云何不善根如實知?三不善根:貪不善根、恚不善根、癡不善根,是名不善根,如是不善根如實知。
  云何善法如實知?善身業、口業、意業,是名善法,如是善法如實知。
  云何善根如實知?謂三善根:無貪、無恚、無癡,是名三善根,如是善根如實知。
  尊者摩訶拘絺羅!如是多聞聖弟子不善法如實知,不善根如實知;善法如實知,善根如實知故,於此法律正見具足,直見成就,於佛不壞淨成就,來入正法,得此正法,悟此正法。」
  尊者摩訶拘絺羅語尊者舍利弗:
  「正有此等,更有餘耶?」
  尊者舍利弗言:
  「有。若多聞聖弟子於食如實知、食、食、食滅道跡如實知。
  云何於食如實知?謂:四食,何等為四?一者、麁摶食,二者、細觸食,三者、意思食,四者、識食,是名為食,如是食如實知。
  云何食集如實知?謂:當來有愛、喜貪俱、彼彼樂著,是名食集,如是食集如實知。
  云何食滅如實知?若當來有愛、喜貪俱、彼彼樂著無餘斷、捨、吐、盡、離欲、滅、息、沒,是名食滅,如是食滅如實知。
  云何食滅道跡如實知?謂八聖道:正見、正志、正語、正業、正命、正方便、正念、正定,是名食滅道跡,如是食滅道跡如實知。
  若多聞聖弟子於此食如實知,食集如實知,食滅如實知,食滅道跡如實知,是故,多聞聖弟子於正法律,正見具足,直見成就,於佛不壞淨成就,來入正法,得此正法,悟此正法。」
  尊者摩訶拘絺羅復問尊者舍利弗:
  「正有此等,更有餘耶?」
  尊者舍利弗言:
  「尊者摩訶拘絺羅!復更有餘。多聞聖弟子,於病如實知,病集如實知,病滅如實知,病滅道跡如實知。
  云何有病如實知?謂三病:欲病、有病、無明病,是名病,如是病如實知。
  云何病集如實知?無明集是病集,是名病集如實知。
  云何病滅如實知?無明滅是病滅,如是病滅如實知。
  云何病滅道跡如實知?謂八正道,如前說,如是病滅道跡如實知。
  若多聞聖弟子,於病如實知,病集如實知,病滅如實知,病滅道跡如實知故,多聞聖弟子於此法律,正見具足……乃至悟此正法。」
  尊者摩訶拘絺羅問尊者舍利弗:
  「正有此等,更有餘耶?」
  尊者舍利弗語尊者摩訶拘絺羅:
  「亦更有餘。多聞聖弟子於苦如實知,苦集如實知,苦滅如實知,苦滅道跡如實知。
  云何苦如實知?謂:生苦、老苦、病苦、死苦、恩愛別苦、怨憎會苦、所欲不得苦,如是,略說五受陰苦,是名為苦,如是苦如實知。
  云何苦集如實知?當來有愛、喜貪俱、彼彼{集}[樂?]著,是名苦集,如是,苦集如實知。
  云何苦滅如實知?若當來有愛、喜貪俱、彼彼{染}[樂?]著無餘斷……乃至息、沒,是名苦滅,如是苦滅如實知。
  云何苦滅道跡如實知?謂:八聖道,如上說,是名苦滅道跡,如是苦滅道跡如實知。
  多聞聖弟子如是苦如實知,苦集、苦滅、苦滅道跡如實知,如是,聖弟子於我法律,具足正見,直見成就,於佛不壞淨成就,來入正{道}[法],得此正法,悟此正法。」
  復問尊者舍利弗:
  「正有此法,復有餘耶?」
  尊者舍利弗答言:
  「更有餘。謂:多聞聖弟子老死如實知,老死集如實知,老死滅如實知,老死滅道跡如實知,如前分別經說。
  云何老死集如實知?生集是老死集,生滅是老死滅,老死滅道跡謂八正道,如前說。
  多聞聖弟子於此老死如實知……乃至老死滅道跡如實知,如是聖弟子於我法律,正見具足,直見成就,於佛不壞淨成就,來入正法,得此正法,悟此正法。
  如是,生……有……取……愛……受……觸……六入處……名色……識……{行}。
  聖弟子於行如實知,行集、行滅、行滅道跡如實知。
  云何行如實知?行有三種:身行,口行,意行,如是行如實知。
  云何行集如實知?無明集是行集,如是,行集如實知。
  云何行滅如實知?無明滅是行滅,如是,行滅如實知。
  云何行滅道跡如實知?謂:八聖道,如前說。
  摩訶拘絺羅!是名聖弟子行如實知,行集、行滅、行滅道跡如實知,於我法律,正見具足,直見成就,於佛不壞淨成就,來入正法,得此正法,悟此正法。」
  摩訶拘絺羅復問尊者舍利弗:
  「唯有此法,更有餘耶?」
  舍利弗答言:
  「摩訶拘絺羅!汝何為逐?汝終不能究竟諸論,得其邊際。
  若聖弟子斷除無明而生明,何須更求!」
  時,二正士共論義已,各還本處。

中阿含29經/大拘絺羅經(譬喻品)(莊春江標點)
  我聞如是
  一時遊王舍城,在竹林迦蘭哆園。
  爾時,尊者舍梨子則於晡時燕坐起,至尊者大拘絺羅所,共相問訊,卻坐一面。
  尊者舍梨子語尊者大拘絺羅:
  「我欲有所問,聽我問耶?」
  尊者大拘絺羅答曰:
  「尊者舍梨子!欲問便問,我聞已當思。」
  尊者舍梨子問曰:
  「賢者大拘絺羅!頗有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:
  「有也,尊者舍梨子!謂:有比丘知不善,知不善根。
  云何知不善?謂:身惡行不善,口、意惡行不善,是謂:知不善。
  云何知不善根?謂:貪不善根,恚、癡不善根,是謂:知不善根。
  尊者舍梨子!若有比丘如是知不善及不善根者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知善、知善根。
  云何知善?謂:身妙行善,口、意妙行善,是謂:知善。
  云何知善根?謂:無貪善根,無恚、無癡善根,是謂;知善根。
  尊者舍梨子!若有比丘如是知善,知善根者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知食如真,知食、知食、知食滅道如真。
  云何知食如真?謂有四食:一者、搏(摶)食麁細,二者、更樂食,三者、意思食,四者、識食,是謂:知食如真。
  云何知食習如真?謂:因愛便有食,是謂:知食習如真。
  云何知食滅如真?謂:愛滅,食便滅,是謂:知食滅如真。
  云何知食滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知食滅道如真。
  尊者舍梨子!若有比丘如是知食如真,知食習、知食滅、知食滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知如真,知漏習、知漏滅、知漏滅道如真。
  云何知漏如真?謂有三漏:欲漏、有漏、無明漏,是謂:知漏如真。
  云何知漏習如真?謂:因無明便有漏,是謂:知漏習如真。
  云何知漏滅如真?謂:無明滅,漏便滅,是謂:知漏滅如真。
  云何知漏滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知漏滅道如真。
  尊者舍梨子!若有比丘如是知漏如真,知漏習、知漏滅、知漏滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知苦如真,知苦習、知苦滅、知苦滅道如真。
  云何知苦如真?謂:生苦、老苦、病苦、死苦、怨憎會苦、愛別離苦、所求不得苦,略五盛陰苦,是謂:知苦如真。
  云何知苦習如真?謂:因老死便有苦,是謂:知苦習如真。
  云何知苦滅如真?謂:老死滅,苦便滅,是謂:知苦滅如真。
  云何知苦滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知苦滅道如真。
  尊者舍梨子!若有比丘如是知苦如真,知苦習、知苦滅、知苦滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘{死?}知老死如真,知老死習、知老死滅、知老死滅道如真。
  云何知老?謂:彼老耄,頭白齒落,盛壯日衰,身曲腳戾,體重氣上,柱杖而行,肌縮皮緩,皺如麻子,諸根毀熟,顏色醜惡,是名老也。
  云何知死?謂:彼眾生,彼彼眾生種類,命終無常,死喪散滅,壽盡破壞,命根閉塞,是名死也。此說死,前說老,是名老死,是謂:知老死如真。
  云何知老死習如真?謂:因生便有老死,是謂:知老死習如真。
  云何知老死滅如真?謂:生滅,老死便滅,是謂:知老死滅如真。
  云何知老死滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知老死滅道如真。
  尊者舍梨子!若有比丘如是知老死如真,知老死習、知老死滅、知老死滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知生如真,知生習、知生滅、知生滅道如真。
  云何知生如真?謂:彼眾生、彼彼眾生種類,生則生,出則出,成則成,興起五陰,已得命根,是謂:知生如真。
  云何知生習如真?謂:因有便有生,是謂:知生習如真。
  云何知生滅如真?謂:有滅,生便滅,是謂:知生滅如真。
  云何知生滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知生滅道如真。
  尊者舍梨子!若有比丘如是知生如真,知生習、知生滅、知生滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知有如真,知有習、知有滅、知有滅道如真。
  云何知有如真。謂有三有:欲有、色有、無色有,是謂:知有如真。
  云何知有習如真?謂:因便有有,是謂:知有習如真。
  云何知有滅如真?謂:受滅,有便滅,是謂:知有滅如真。
  云何知有滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知有滅道如真。
  尊者舍梨子!若有比丘如是知有如真,知有習、知有滅、知有滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知受如真,知受習、知受滅、知受滅道如真。
  云何知受如真?謂有四受:欲受、戒受、見受、我受,是謂:知受如真。
  云何知受習如真?謂:因愛便有受,是謂:知受習如真。
  云何知受滅如真?謂:愛滅,受便滅,是謂:知受滅如真。
  云何知受滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知受滅道如真。
  尊者舍梨子!若有比丘如是知受如真,知受習、知受滅、知受滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知愛如真,知愛習、知愛滅、知愛滅道如真。
  云何知愛如真?謂有三愛:欲愛、色愛、無色愛,是謂:知愛如真。
  云何知愛習如真?謂:因便有愛,是謂:知愛習如真。
  云何知愛滅如真?謂:覺滅,愛便滅,是謂:知愛滅如真。
  云何知愛滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知愛滅道如真。
  尊者舍梨子!若有比丘如是知愛如真,知愛習、知愛滅、知愛滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知覺如真,知覺習、知覺滅、知覺滅道如真。
  云何知覺如真?謂有三覺:樂覺、苦覺、不苦不樂覺,是謂:知覺如真。
  云何知覺習如真?謂:因更樂便有覺,是謂:知覺習如真。
  云何知覺滅如真?謂:更樂滅,覺便滅,是謂:知覺滅如真。
  云何知覺滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知覺滅道如真。
  尊者舍梨子!若有比丘如是知覺如真,知覺習、知覺滅、知覺滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知更樂如真,知更樂習、知更樂滅、知更樂滅道如真。
  云何知更樂如真?謂有三更樂:樂更樂、苦更樂、不苦不樂更樂,是謂知更樂如真。
  云何知更樂習如真?謂:因六處便有更樂,是謂:知更樂習如真。
  云何知更樂滅如真?謂:六處滅,更樂便滅,是謂:知更樂滅如真。
  云何知更樂滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知更樂滅道如真。
  尊者舍梨子!若有比丘如是知更樂如真,知更樂習、知更樂滅、知更樂滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知六處如真,知六處習、知六處滅、知六處滅道如真。
  云何知六處如真?謂:眼處,耳、鼻、舌、身、意處,是謂:知六處如真。
  云何知六處習如真?謂:因名色便有六處,是謂:知六處習如真。
  云何知六處滅如真?謂:名色滅,六處便滅,是謂:知六處滅如真。
  云何知六處滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知六處滅道如真。
  尊者舍梨子!若有比丘如是知六處如真,知六處習、知六處滅、知六處滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知名色如真,知名色習、知名色滅、知名色滅道如真。
  云何知名?謂:四非色陰為名。云何知色?謂:四大及四大造為色,此說色,前說名,是為名色,是謂:知名色如真。
  云何知名色習如真?謂:因識便有名色,是謂:知名色習如真。
  云何知名色滅如真?謂:識滅,名色便滅,是謂:知名色滅如真。
  云何知名色滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知名色滅道如真。
  尊者舍梨子!若有比丘如是知名色如真,知名色習、知名色滅、知名色滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知識如真,知識習、知識滅、知識滅道如真。
  云何知識如真?謂有六識:眼識,耳、鼻、舌、身、意識,是謂:知識如真。
  云何知識習如真?謂:因行便有識,是謂:知識習如真。
  云何知識滅如真?謂:行滅,識便滅,是謂:知識滅如真。
  云何知識滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知識滅道如真。
  尊者舍梨子!若有比丘如是知識如真,知識習、知識滅、知識滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!頗更有事,因此事比丘成就見,得正見,於法得不壞淨,入正法耶?」
  答曰:「有也,尊者舍梨子!謂:有比丘知行如真,知行習、知行滅、知行滅道如真。
  云何知行如真?謂有三行:身行、口行、意行,是謂:知行如真。
  云何知行習如真?謂:因無明便有行,是謂:知行習如真。
  云何知行滅如真?謂:無明滅,行便滅,是謂:知行滅如真。
  云何知行滅道如真?謂八支聖道:正見……乃至正定為八,是謂:知行滅道如真。
  尊者舍梨子!若有比丘如是知行如真,知行習、知行滅、知行滅道如真者,是謂:比丘成就見,得正見,於法得不壞淨,入正法中。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  尊者舍梨子歎已,歡喜奉行。
  尊者舍梨子復問曰:
  「賢者大拘絺羅!若有比丘無明已盡,明已生,復作何等?」
  尊者大拘絺羅答曰:
  「尊者舍梨子!若有比丘無明已盡,明已生,無所復作。」
  尊者舍梨子聞已,歎曰:
  「善哉!善哉!賢者大拘絺羅!」
  如是,彼二尊更互說義,各歡喜奉行,從坐起去。

中部9經/正見經(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,尊者舍利弗召喚比丘們:「比丘學友們!」
  「學友!」那些比丘回答尊者舍利弗。
  尊者舍利弗說這個:
  「學友們!被稱為『正見、正見』,學友們!什麼情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法呢?」
  「學友!我們會從遠處來到尊者舍利弗的面前,也為了能了知這個所說的義理,就請尊者舍利弗說明這個所說的義理,那就好了!聽聞尊者舍利弗的[教說]後,比丘們將會憶持。」
  「學友們!那樣的話,你們要聽!你們要好好作意!我將說了。」
  「是的,學友!」那些比丘回答尊者舍利弗。
  尊者舍利弗說這個:
  「學友們!當聖弟子知道不善、知道不善根、知道善、知道善根,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是不善?什麼是不善根?什麼是善?什麼是善根?
  學友們!殺生是不善,未給予而取是不善,邪淫是不善,妄語是不善,離間語是不善,粗惡語是不善,雜穢語是不善,貪婪是不善,惡意是不善,邪見是不善,學友們!這被稱為不善。
  學友們!而什麼是不善根?貪是不善根,瞋恚是不善根,愚癡是不善根,學友們!這被稱為不善根。
  學友們!而什麼是善?殺生的戒絕是善,未給予而取的戒絕是善,邪淫的戒絕是善,妄語的戒絕是善,離間語的戒絕是善,粗惡語的戒絕是善,雜穢語的戒絕是善,不貪婪是善,無惡意是善,正見是善,學友們!這被稱為善。
  學友們!而什麼是善根?無貪是善根,無瞋恚是善根,無愚癡是善根,學友們!這被稱為善根。
  學友們!當聖弟子這樣知道不善,這樣知道不善根,這樣知道善,這樣知道善根,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,使明生起後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(89)
  「好!學友!」那些比丘歡喜、隨喜尊者舍利弗所說後,更進一步問尊者舍利弗問題:
  「學友!那麼,還會有其它法門,依之聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道食、知道食、知道食、知道導向食滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是食?什麼是食集?什麼是食滅?什麼是導向食滅道跡?
  學友們!有這四種食:為了已生成眾生的存續,或為了求出生者的資助。哪四種?或粗或細的物質食物,第二、,第三、意思,第四、。以渴愛集而有食集,以渴愛滅有食滅,導向食滅道跡就是這八支聖道,即:正見、正志、正語、正業、正命、正精進、正念、正定。
  學友們!當聖弟子這樣知道食,這樣知道食集,這樣知道食滅,這樣知道導向食滅道跡,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,使明生起後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(90)
  「好!學友!」那些比丘歡喜、隨喜尊者舍利弗所說後,更進一步問尊者舍利弗問題:
  「學友!那麼,還會有其它法門,依之聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道苦、知道苦集、知道苦滅、知道導向苦滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是苦?什麼是苦集?什麼是苦滅?什麼是導向苦滅道跡?生是苦,老也是苦,死也是苦,愁、悲、苦、憂、絕望也是苦,與不愛的結合也是苦,與所愛的別離也是苦,凡沒得到想要的,那也是苦。以簡要:五取蘊是苦,學友們!這被稱為苦。
  學友們!而什麼是苦集?凡這個導致再有的、與歡喜及貪俱行的、到處歡喜的渴愛,即:欲的渴愛、有的渴愛、虛無的渴愛,學友們!這被稱為苦集。
  學友們!而什麼是苦滅?凡正是那個渴愛的無餘褪去與滅、捨棄、斷念、解脫、無阿賴耶,學友們!這被稱為苦滅。
  學友們!而什麼是導向苦滅道跡?就是這八支聖道,即:正見……(中略)正定,學友們!這被稱為導向苦滅道跡。
  學友們!當聖弟子這樣知道苦,這樣知道苦集,這樣知道苦滅,這樣知道導向苦滅道跡,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,使明生起後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法」(91)
  「好!學友!」那些比丘歡喜、隨喜尊者舍利弗所說後,更進一步問尊者舍利弗問題:
  「學友!那麼,還會有其它法門,依之聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道老死、知道老死集、知道老死滅、知道導向老死滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是老死?什麼是老死集?什麼是老死滅?什麼是導向老死滅道跡?凡一一那些眾生中,以一一那個眾生部類的老、老衰、齒落、髮白、皮皺、壽命的衰退、諸根的退化,學友們!這被稱為老。
  學友們!那麼,什麼是死?凡一一那些眾生中,以一一那個眾生部類的過世、滅亡、崩解、消失、死亡、壽終、諸蘊的崩解、屍體的捨棄、命根斷絕,學友們!這被稱為死。像這樣,這個老與這個死,學友們!這被稱為老死。[SN.12.2]
  以生集而有老死集(而老死集存在),以生滅有老死滅,導向老死滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道老死,這樣知道老死集,這樣知道老死滅,這樣知道導向老死滅道跡,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,使明生起後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(92)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道生、知道生集、知道生滅、知道導向生滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是生?什麼是生集?什麼是生滅?什麼是導向生滅道跡?
  凡一一那些眾生中,以一一那個眾生部類的生、出生、進入[胎]、生起、生出、諸蘊的顯現、諸處的獲得,學友們!這被稱為生。
  以有集而有生集,以有滅有生滅,導向生滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道生,這樣知道生集,這樣知道生滅,這樣知道導向生滅道跡,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,使明生起後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(93)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道有、知道有集、知道有滅、知道導向有滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是有?什麼是有集?什麼是有滅?什麼是導向有滅道跡?
  學友們!有這三種有:欲有、色有、無色有,學友們!這被稱為有。
  以取集而有有集,以取滅有有滅,導向有滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道有,這樣知道有集,這樣知道有滅,這樣知道導向有滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(94)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道取、知道取集、知道取滅、知道導向取滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是取?什麼是取集?什麼是取滅?什麼是導向取滅道跡?
  學友們!有這四種取:欲取、見取、戒禁取[真]我論取
  以渴愛集而有取集,以渴愛滅有取滅,導向取滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道取,這樣知道取集,這樣知道取滅,這樣知道導向取滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(95)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道渴愛、知道渴愛集、知道渴愛滅、知道導向渴愛滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是渴愛?什麼是渴愛集?什麼是渴愛滅?什麼是導向渴愛滅道跡?
  學友們!有這六類渴愛:色的渴愛、聲的渴愛、氣味的渴愛、味道的渴愛、所觸的渴愛、法的渴愛。
  以受集而有渴愛集,以受滅有渴愛滅,導向渴愛滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道渴愛,這樣知道渴愛集,這樣知道渴愛滅,這樣知道導向渴愛滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(96)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道受、知道受集、知道受滅、知道導向受滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是受?什麼是受集?什麼是受滅?什麼是導向受滅道跡?
  學友們!有這六類受:眼觸所生的受、耳觸所生的受、鼻觸所生的受、舌觸所生的受、身觸所生的受、意觸所生的受。
  以觸集而有受集,以觸滅有受滅,導向受滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道受,這樣知道受集,這樣知道受滅,這樣知道導向受滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(97)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道觸、知道觸集、知道觸滅、知道導向觸滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是觸?什麼是觸集?什麼是觸滅?什麼是導向觸滅道跡?
  學友們!有這六類觸:眼觸、耳觸、鼻觸、舌觸、身觸、意觸。
  以六處集而有觸集,以六處滅有觸滅,導向觸滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道觸,這樣知道觸集,這樣知道觸滅,這樣知道導向觸滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(98)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道六處、知道六處集、知道六處滅、知道導向六處滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是六處?什麼是六處集?什麼是六處滅?什麼是導向六處滅道跡?
  學友們!有這六處:眼處、耳處、鼻處、舌處、身處、意處。
  以名色集而有六處集,以名色滅有六處滅,導向六處滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道六處,這樣知道六處集,這樣知道六處滅,這樣知道導向六處滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(99)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道名色、知道名色集、知道名色滅、知道導向名色滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是名色?什麼是名色集?什麼是名色滅?什麼是導向名色滅道跡?
  受、想、思、觸、作意,學友們!這被稱為名。四大與四大之所造色,學友們!這被稱為色。像這樣,這個名與這個色,學友們!這被稱為名色。
  以識集而有名色集,以識滅有名色滅,導向名色滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道名色,這樣知道名色集,這樣知道名色滅,這樣知道導向名色滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(100)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道識、知道識集、知道識滅、知道導向識滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是識?什麼是識集?什麼是識滅?什麼是導向識滅道跡?
  學友們!有這六類識:眼識、耳識、鼻識、舌識、身識、意識。
  以行集而有識集,以行滅有識滅,導向識滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道識,這樣知道識集,這樣知道識滅,這樣知道導向識滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(101)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道諸行、知道行集、知道行滅、知道導向行滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是諸行?什麼是行集?什麼是行滅?什麼是導向行滅道跡?
  學友們!有這三種行:身行、語行、心行
  以無明集而有行集,以無明滅有行滅,導向行滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道諸行,這樣知道行集,這樣知道行滅,這樣知道導向行滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(102)
  「好!學友!」……(中略)問:
  「學友!那麼,還會有……(中略)嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道無明、知道無明集、知道無明滅、知道導向無明滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是無明?什麼是無明集?什麼是無明滅?什麼是導向無明滅道跡?
  學友們!凡在苦上的無知、在苦集上的無知、在苦滅上的無知、在導向苦滅道跡上的無知,學友們!這被稱為無明。
  以集而有無明集,以漏滅有無明滅,導向無明滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道無明,這樣知道無明集,這樣知道無明滅,這樣知道導向無明滅道跡,他捨斷一切貪煩惱潛在趨勢……(中略)作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」(103)
  「好!學友!」那些比丘歡喜、隨喜尊者舍利弗所說後,更進一步問尊者舍利弗問題:
  「學友!那麼,還會有其它法門,依之聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法嗎?」
  「會有的,學友們!
  學友們!當聖弟子知道漏、知道漏集、知道漏滅、知道導向漏滅道跡,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。
  學友們!那麼,什麼是漏?什麼是漏集?什麼是漏滅?什麼是導向漏滅道跡?
  學友們!有這三種漏:欲漏、有漏、無明漏
  以無明集而有漏集,以無明滅有漏滅,導向漏滅道跡就是這八支聖道,即:正見……(中略)正定。
  學友們!當聖弟子這樣知道漏,這樣知道漏集,這樣知道漏滅,這樣知道導向漏滅道跡,他捨斷一切貪煩惱潛在趨勢後,去除嫌惡煩惱潛在趨勢後,根除『我是』的見與慢煩惱潛在趨勢後,捨斷無明後,生起明後,當生作苦的終結,學友們!這個情形聖弟子有正見、直見、在諸法上具備不壞淨,已到達這正法。」
  尊者舍利弗說這個,那些悅意的比丘們歡喜尊者舍利弗所說。(104)
  正見經第九終了。

巴利語經文(台灣嘉義法雨道場流通的word版本)
MN.9/(9) Sammādiṭṭhisuttaṃ
   89. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āyasmā sāriputto bhikkhū āmantesi– “āvuso bhikkhave”ti. “Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “‘Sammādiṭṭhi sammādiṭṭhī’ti, āvuso, vuccati. Kittāvatā nu kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti?
   “Dūratopi kho mayaṃ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṃ. Sādhu vatāyasmantaṃyeva sāriputtaṃ paṭibhātu etassa bhāsitassa attho. Āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti. “Tena hi, āvuso, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṃ. Āyasmā sāriputto etadavoca–
   “Yato kho, āvuso, ariyasāvako akusalañca pajānāti, akusalamūlañca pajānāti, kusalañca pajānāti, kusalamūlañca pajānāti ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, akusalaṃ, katamaṃ akusalamūlaṃ, katamaṃ kusalaṃ, katamaṃ kusalamūlaṃ? Pāṇātipāto kho, āvuso, akusalaṃ, adinnādānaṃ akusalaṃ, kāmesumicchācāro akusalaṃ, musāvādo akusalaṃ, pisuṇā vācā akusalaṃ, pharusā vācā akusalaṃ, samphappalāpo akusalaṃ, abhijjhā akusalaṃ, byāpādo akusalaṃ, micchādiṭṭhi akusalaṃ– idaṃ vuccatāvuso akusalaṃ. Katamañcāvuso, akusalamūlaṃ? Lobho akusalamūlaṃ, doso akusalamūlaṃ, moho akusalamūlaṃ– idaṃ vuccatāvuso, akusalamūlaṃ.
   “Katamañcāvuso kusalaṃ? Pāṇātipātā veramaṇī kusalaṃ, adinnādānā veramaṇī kusalaṃ, kāmesumicchācārā veramaṇī kusalaṃ, musāvādā veramaṇī kusalaṃ, pisuṇāya vācāya veramaṇī kusalaṃ, pharusāya vācāya veramaṇī kusalaṃ, samphappalāpā veramaṇī kusalaṃ, anabhijjhā kusalaṃ, abyāpādo kusalaṃ, sammādiṭṭhi kusalaṃ– idaṃ vuccatāvuso, kusalaṃ. Katamañcāvuso, kusalamūlaṃ? Alobho kusalamūlaṃ, adoso kusalamūlaṃ, amoho kusalamūlaṃ– idaṃ vuccatāvuso, kusalamūlaṃ.
   “Yato kho, āvuso, ariyasāvako evaṃ akusalaṃ pajānāti, evaṃ akusalamūlaṃ pajānāti, evaṃ kusalaṃ pajānāti, evaṃ kusalamūlaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   90. “Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – “siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti?
   “Siyā, āvuso. Yato kho, āvuso, ariyasāvako āhārañca pajānāti, āhārasamudayañca pajānāti, āhāranirodhañca pajānāti, āhāranirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āhāro, katamo āhārasamudayo, katamo āhāranirodho, katamā āhāranirodhagāminī paṭipadā? Cattārome, āvuso, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā, sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. Taṇhāsamudayā āhārasamudayo, taṇhānirodhā āhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo āhāranirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā-ājīvo sammāvāyāmo sammāsati sammāsamādhi’.
   “Yato kho, āvuso, ariyasāvako evaṃ āhāraṃ pajānāti, evaṃ āhārasamudayaṃ pajānāti, evaṃ āhāranirodhaṃ pajānāti, evaṃ āhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   91. “Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ– “siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti?
   “Siyā, āvuso. Yato kho, āvuso, ariyasāvako dukkhañca pajānāti, dukkhasamudayañca pajānāti, dukkhanirodhañca pajānāti, dukkhanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, dukkhaṃ, katamo dukkhasamudayo, katamo dukkhanirodho, katamā dukkhanirodhagāminī paṭipadā? Jātipi dukkhā, jarāpi dukkhā, maraṇampi dukkhaṃ, sokaparidevadukkhadomanassupāyāsāpi dukkhā, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampicchaṃ na labhati tampi dukkhaṃ, saṃkhittena pañcupādānakkhandhā dukkhā– idaṃ vuccatāvuso, dukkhaṃ. Katamo cāvuso, dukkhasamudayo? Yāyaṃ taṇhā ponobbhavikā nandīrāgasahagatā tatratatrābhinandinī, seyyathidaṃ, kāmataṇhā bhavataṇhā vibhavataṇhā– ayaṃ vuccatāvuso, dukkhasamudayo. Katamo cāvuso, dukkhanirodho? Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo– ayaṃ vuccatāvuso, dukkhanirodho. Katamā cāvuso, dukkhanirodhagāminī paṭipadā? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ, sammādiṭṭhi …pe… sammāsamādhi– ayaṃ vuccatāvuso, dukkhanirodhagāminī paṭipadā.
   “Yato kho, āvuso, ariyasāvako evaṃ dukkhaṃ pajānāti, evaṃ dukkhasamudayaṃ pajānāti, evaṃ dukkhanirodhaṃ pajānāti, evaṃ dukkhanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭhevadhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   92. “Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ– “siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti?
   “Siyā, āvuso. Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇa-nirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko– ayaṃ vuccatāvuso, jarā. Katamañcāvuso, maraṇaṃ? Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo– idaṃ vuccatāvuso, maraṇaṃ. Iti ayañca jarā idañca maraṇaṃ– idaṃ vuccatāvuso, jarāmaraṇaṃ. Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodha-gāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   93. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā? Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho– ayaṃ vuccatāvuso, jāti. Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ jātiṃ pajānāti, evaṃ jātisamudayaṃ pajānāti, evaṃ jātinirodhaṃ pajānāti, evaṃ jātinirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   94. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayome, āvuso, bhavā– kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodha-gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti. Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   95. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā? Cattārimāni, āvuso, upādānāni kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ. Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   96. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā– rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   97. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā? Chayime, āvuso, vedanākāyā– cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   98. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Chayime, āvuso, phassakāyā– cakkhusamphasso, sotasamphasso ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   99. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ saḷāyatanaṃ pajānāti, evaṃ saḷāyatanasamudayaṃ pajānāti, evaṃ saḷāyatananirodhaṃ pajānāti evaṃ saḷāyatananirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya..pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   100. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako nāmarūpañca pajānāti, nāmarūpasamudayañca pajānāti, nāmarūpanirodhañca pajānāti, nāmarūpanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, nāmarūpaṃ, katamo nāmarūpasamudayo, katamo nāmarūpanirodho, katamā nāmarūpanirodhagāminī paṭipadā? Vedanā, saññā, cetanā, phasso, manasikāro idaṃ vuccatāvuso, nāmaṃ; cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpaṃ– idaṃ vuccatāvuso, rūpaṃ. Iti idañca nāmaṃ idañca rūpaṃ– idaṃ vuccatāvuso, nāmarūpaṃ. Viññāṇasamudayā nāmarūpasamudayo, viññāṇanirodhā nāmarūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo nāmarūpanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ nāmarūpaṃ pajānāti, evaṃ nāmarūpasamudayaṃ pajānāti, evaṃ nāmarūpanirodhaṃ pajānāti, evaṃ nāmarūpanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   101. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako viññāṇañca pajānāti, viññāṇasamudayañca pajānāti, viññāṇanirodhañca pajānāti, viññāṇanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, viññāṇaṃ, katamo viññāṇasamudayo, katamo viññāṇanirodho, katamā viññāṇanirodhagāminī paṭipadā? Chayime, āvuso, viññāṇakāyā– cakkhuviññāṇaṃ, sotaviññāṇaṃ, ghānaviññāṇaṃ, jivhāviññāṇaṃ, kāyaviññāṇaṃ, manoviññāṇaṃ. Saṅkhārasamudayā viññāṇasamudayo, saṅkhāranirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ viññāṇaṃ pajānāti, evaṃ viññāṇasamudayaṃ pajānāti, evaṃ viññāṇanirodhaṃ pajānāti, evaṃ viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti so sabbaso rāgānusayaṃ pahāya …pe… dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   102. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako saṅkhāre ca pajānāti, saṅkhārasamudayañca pajānāti, saṅkhāranirodhañca pajānāti, saṅkhāranirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katame panāvuso, saṅkhārā, katamo saṅkhārasamudayo, katamo saṅkhāranirodho, katamā saṅkhāranirodhagāminī paṭipadā? Tayome, āvuso, saṅkhārā– kāyasaṅkhāro, vacīsaṅkhāro, cittasaṅkhāro. Avijjāsamudayā saṅkhārasamudayo, avijjānirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ saṅkhāre pajānāti, evaṃ saṅkhārasamudayaṃ pajānāti, evaṃ saṅkhāranirodhaṃ pajānāti, evaṃ saṅkhāranirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   103. “Sādhāvuso”ti kho …pe… apucchuṃ– siyā panāvuso …pe… “siyā, āvuso. Yato kho, āvuso, ariyasāvako avijjañca pajānāti, avijjāsamudayañca pajānāti, avijjānirodhañca pajānāti, avijjānirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, avijjā, katamo avijjāsamudayo, katamo avijjānirodho, katamā avijjānirodhagāminī paṭipadā? Yaṃ kho, āvuso, dukkhe aññāṇaṃ, dukkhasamudaye aññāṇaṃ, dukkhanirodhe aññāṇaṃ, dukkhanirodhagāminiyā paṭipadāya aññāṇaṃ– ayaṃ vuccatāvuso, avijjā. Āsavasamudayā avijjāsamudayo, āsavanirodhā avijjānirodho, ayameva ariyo aṭṭhaṅgiko maggo avijjānirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ avijjaṃ pajānāti, evaṃ avijjāsamudayaṃ pajānāti, evaṃ avijjānirodhaṃ pajānāti, evaṃ avijjānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   104. “Sādhāvuso”ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ– “siyā panāvuso, aññopi pariyāyo yathā ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti?
   “Siyā, āvuso. Yato kho, āvuso, ariyasāvako āsavañca pajānāti, āsavasamudayañca pajānāti, āsavanirodhañca pajānāti, āsavanirodhagāminiṃ paṭipadañca pajānāti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, āsavo, katamo āsavasamudayo, katamo āsavanirodho, katamā āsavanirodhagāminī paṭipadāti? Tayome, āvuso, āsavā – kāmāsavo, bhavāsavo, avijjāsavo. Avijjāsamudayā āsavasamudayo, avijjānirodhā āsavanirodho, ayameva ariyo aṭṭhaṅgiko maggo āsavanirodhagāminī paṭipadā, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi.
   “Yato kho, āvuso, ariyasāvako evaṃ āsavaṃ pajānāti, evaṃ āsavasamudayaṃ pajānāti, evaṃ āsavanirodhaṃ pajānāti, evaṃ āsavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, ‘asmī’ti diṭṭhimānānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva dhamme dukkhassantakaro hoti– ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamman”ti.
   Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinandunti.
  Sammādiṭṭhisuttaṃ niṭṭhitaṃ navamaṃ.
南北傳經文比對(莊春江作):