雜阿含294經[正聞本475經/佛光本332經](因緣相應/雜因誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住王舍城迦蘭陀竹園。
爾時,
世尊告諸
比丘:
「
愚癡無聞凡夫無明覆,愛緣繫,得此識身。
內有此識身,外有名色,
此二因緣生觸,此六觸入[處?]所觸,愚癡無聞凡夫苦、樂受覺,因起種種,云何為六?眼觸入處,耳、鼻、舌、身、意觸入處。
若黠慧者,無明覆,愛緣繫,得此識身。如是,內有識身,外有名色,此二緣生
六觸入處,六觸[入處?]所觸故,智者生苦、樂受覺,因起種種,何等為六?眼觸入處,耳、鼻、舌、身、意觸入處。
愚夫、黠慧,彼於我所修諸梵[行]者,有何差別?」
比丘白佛言:
「世尊是法根、
法眼、法依,
善哉!世尊!唯願演說,諸比丘聞已,當受奉行。」
爾時,
世尊告諸
比丘:「諦聽!
善思!當為汝說。
諸比丘!彼愚癡無聞凡夫無明所覆,愛緣所繫,得此識身。彼無明不斷,愛緣不盡,身壞命終
還復受身;還受身故,不得解脫生、老、病、死、憂、悲、
惱、苦,所以者何?此愚癡凡夫本不修梵行,向
正盡苦,
究竟苦邊故,是故,身壞命終還復受身;還受身故,不得解脫生、老、病、死、憂、悲、惱、苦。
若黠慧者,無明所覆,愛緣所繫,得此識身。彼無明斷,愛緣盡。無明斷,愛緣盡故,身壞命終更不復受;不更受故,得解脫生、老、病、死、憂、悲、惱、苦,所以者何?彼先修梵行,正向盡苦,究竟苦邊故,是故,彼身壞命終更不復受;更不受故,得解脫生、老、病、死、憂、悲、惱、苦。
是名凡夫及黠慧者,彼於我所修諸梵行,種種差別。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部12相應19經/賢智者與愚癡者經(因緣相應/因緣篇/修多羅)(莊春江譯)
住在舍衛城……(中略)。
「
比丘們!
無明蓋、被渴愛連結的愚癡者這樣的這個身被生成。像這樣,
這個身與外名色,在這裡這是一對,
緣於一對而有觸,就被六處或它們的某個接觸,愚癡者感受苦樂(樂、苦)。
比丘們!無明蓋、與渴愛相應的賢智者這樣的這個身生成。像這樣,這個身與外名色,為一對,緣於一對而有觸,就被六處或它們的某個接觸,賢智者感受苦樂。
比丘們!在那裡,對賢智者比愚癡者,什麼是差別,什麼是不同,什麼是區別呢?」
「
大德!我們的法是
世尊為根本的、
世尊為導引的、世尊為依歸的,大德!就請世尊說明這個所說的義理,
那就好了!聽聞世尊的[教說]後,比丘們將會
憶持。」
「比丘們!那樣的話,你們要聽!你們要
好好作意!我將說了。」
「是的,
大德!」那些比丘回答世尊。
世尊說這個:
「比丘們!凡被無明蓋與凡被渴愛連結的愚癡者的這個身被生成。愚癡者的那個無明未被捨斷連同那個渴愛未被遍滅盡,那是什麼原因?比丘們!愚癡者不為了苦的完全滅盡行梵行,因此,以身體的崩解,愚癡者
是身體的轉生者,當是身體的轉生者時,他不被生、老、死、愁、悲、苦、憂、
絕望釋放,我說:『他不從苦被釋放。』
比丘們!凡被無明蓋與凡被渴愛連結的賢智者的這個身被生成。賢智者的那個無明被捨斷連同那個渴愛被遍滅盡,那是什麼原因?比丘們!賢智者為了苦的完全滅盡行梵行,因此,以身體的崩解,賢智者不是身體的轉生者,當不是身體的轉生者時,他被生、老、死、愁、悲、苦、憂、絕望釋放,我說:『從苦被釋放。』
比丘們!對賢智者比愚癡者,這是差別,這是不同,這是區別,即:梵行的生活。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.12.19/(9). Bālapaṇḍitasuttaṃ
19. Sāvatthiyaṃ viharati …pe… “avijjānīvaraṇassa, bhikkhave, bālassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho bālo sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena”.
“Avijjānīvaraṇassa, bhikkhave, paṇḍitassa taṇhāya sampayuttassa evamayaṃ kāyo samudāgato. Iti ayañceva kāyo bahiddhā ca nāmarūpaṃ, itthetaṃ dvayaṃ, dvayaṃ paṭicca phasso saḷevāyatanāni, yehi phuṭṭho paṇḍito sukhadukkhaṃ paṭisaṃvedayati etesaṃ vā aññatarena”.
“Tatra bhikkhave, ko viseso ko adhippayāso kiṃ nānākaraṇaṃ paṇḍitassa bālenā”ti? “Bhagavaṃmūlakā no, bhante, dhammā, bhagavaṃnettikā, bhagavaṃpaṭisaraṇā. Sādhu vata, bhante, bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī”ti.
“Tena hi, bhikkhave, suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Yāya ca, bhikkhave, avijjāya nivutassa bālassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā bālassa appahīnā sā ca taṇhā aparikkhīṇā. Taṃ kissa hetu? Na, bhikkhave, bālo acari brahmacariyaṃ sammā dukkhakkhayāya. Tasmā bālo kāyassa bhedā kāyūpago hoti, so kāyūpago samāno na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Na parimuccati dukkhasmāti vadāmi.
“Yāya ca, bhikkhave, avijjāya nivutassa paṇḍitassa yāya ca taṇhāya sampayuttassa ayaṃ kāyo samudāgato, sā ceva avijjā paṇḍitassa pahīnā, sā ca taṇhā parikkhīṇā. Taṃ kissa hetu? Acari, bhikkhave, paṇḍito brahmacariyaṃ sammā dukkhakkhayāya. Tasmā paṇḍito kāyassa bhedā na kāyūpago hoti. So akāyūpago samāno parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmi. Ayaṃ kho bhikkhave, viseso ayaṃ adhippayāso, idaṃ nānākaraṇaṃ paṇḍitassa bālena yadidaṃ brahmacariyavāso”ti. Navamaṃ.