北傳:雜阿含290經 南傳:相應部12相應62經 關涉主題:觀念/心比身無常‧實踐/厭離欲解脫‧譬喻/獼猴攀樹、兩木磨擦著火 (更新)
雜阿含290經[正聞本471經/佛光本328經](因緣相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,世尊告諸比丘
  「愚癡無聞凡夫四大色身生、離欲、背捨,但非識,所以者何?四大色身現有增、減,有取、有捨,若心、若意、若識,彼愚癡無聞凡夫不能於識生厭、離欲、{習}[背]捨,長夜保惜繫我,若得、若取,言:『是我、我所、相在。』是故,愚癡無聞凡夫不能於彼生厭、離欲、{習}[背]捨。
  愚癡無聞凡夫寧於四大色身繫我、我所,不可於識繫我、我所,所以者何?四大色身或見十年住,二十、三十……乃至百年,若善消息,或復少過,彼心、意、識日夜、時刻須臾不停,種種轉變,異生、異滅
  譬如:獼猴遊林樹間,須臾處處,攀捉枝條,放一取一,彼心、意、識亦復如是,種種變易,異生、異滅。
  多聞聖弟子於諸緣起思惟觀察,所謂:樂觸生樂受,樂受覺時,如實知樂受覺;彼樂觸滅,樂因緣生樂受亦滅止、清涼、息、沒。
  如樂受,苦觸……喜觸……憂觸……捨觸因緣生捨受,捨受覺時,如實知捨受覺;彼捨觸滅,捨觸因緣生捨受亦滅止、清涼、息、沒。
  譬如:兩木相磨和合生火,若兩木離散,火亦隨滅,如是,諸受緣觸集;觸生觸集,若彼彼觸集故,彼彼受亦集;彼彼觸集滅故,彼彼受集亦滅止、清涼、息、沒。
  多聞聖弟子如是觀者,於色解脫,於受、想、行、識解脫,於生、老、病、死、憂、悲、、苦解脫,我說彼於苦得解脫。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部12相應62經/未聽聞經第二(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!未聽聞的一般人在這四大之身上會離染、被解脫,那是什麼原因?比丘們!這四大之身的成長、衰退、拿起、捨棄被看見,因此,在那裡,未聽聞的一般人會厭、離染、被解脫。
  比丘們!而凡這被這樣稱為『心』、『意』、『識』者,在那裡,未聽聞的一般人不足以厭,不足以離染,不足以被解脫,那是什麼原因?比丘們!因為對未聽聞的一般人,這個長久地被固執,被當做自己的,被執取:『這是我的我是這個這是我的真我。』因此,在那裡,未聽聞的一般人不足以厭,不足以離染,不足以被解脫。
  比丘們!未聽聞的一般人如果握持這四大身為我比較好,而非心,那是什麼原因?比丘們!四大身一年住立著、二年住立著、三年住立著、四年住立著、五年住立著、十年住立著、二十年住立著、三十年住立著、四十年住立著、五十年住立著、一百年住立著、更久住立著被看見,比丘們!而凡這被稱為『心』、『意』、『識』者,它日與夜地都生起一個,另一個被滅
  比丘們!在那裡,有聽聞的聖弟子都徹底地如理作意緣起:『像這樣,在這個存在時那個存在,以這個的生起那個生起。在這個不存在時那個不存在,以這個的滅那個被滅。』
  比丘們!緣於能被感受為樂之,樂受生起,就以那個能被感受為樂之觸的,凡對應那個被感受的:緣於能被感受為樂之觸所生起的樂受,它被滅,它被平息。
  比丘們!緣於能被感受為苦之觸生起苦受,就以那個能被感受為苦之觸的滅,凡對應那個被感受的:緣於能被感受為苦之觸所生起的苦受,它被滅,它被平息。
  比丘們!緣於能被感受為不苦不樂之觸,不苦不樂受生起,就以那個能被感受為不苦不樂之觸的滅,凡對應那個被感受的:緣於能被感受為不苦不樂之觸生起的不苦不樂受,它被滅,它被平息。
  比丘們!猶如從兩塊柴的磨擦、結合,熱被產生,火生起。就從那兩塊柴的分離分置,凡對應那個的熱,它被滅,它被平息。同樣的,比丘們!緣於能被感受為樂之觸,樂受生起,就以那個能被感受為樂之觸的滅,凡對應那個被感受的:緣於能被感受為樂之觸所生起的樂受,它被滅,它被平息。……(中略)緣於能被感受為不苦不樂之觸,不苦不樂受生起,就以那個能被感受為不苦不樂之觸的滅,凡對應那個被感受的:緣於能被感受為不苦不樂之觸生起的不苦不樂受,它被滅,它被平息。[SN.36.10, SN.48.39, MN.140, 354-359段]
  比丘們!這麼看的有聽聞的聖弟子在觸上厭,也在受上厭,也在想上厭,也在諸行上厭,也在識上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.12.62/(2). Dutiya-assutavāsuttaṃ
   62. Sāvatthiyaṃ viharati …pe… “assutavā, bhikkhave, puthujjano imasmiṃ cātumahābhūtikasmiṃ kāyasmiṃ nibbindeyyapi virajjeyyapi vimucceyyapi. Taṃ kissa hetu? Dissati, bhikkhave, imassa cātumahābhūtikassa kāyassa ācayopi apacayopi ādānampi nikkhepanampi Tasmā tatrāssutavā puthujjano nibbindeyyapi virajjeyyapi vimucceyyapi. Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ. Taṃ kissa hetu? Dīgharattañhetaṃ, bhikkhave, assutavato puthujjanassa ajjhositaṃ mamāyitaṃ parāmaṭṭhaṃ– ‘etaṃ mama, esohamasmi, eso me attā’ti. Tasmā tatrāssutavā puthujjano nālaṃ nibbindituṃ nālaṃ virajjituṃ nālaṃ vimuccituṃ”.
   “Varaṃ, bhikkhave, assutavā puthujjano imaṃ cātumahābhūtikaṃ kāyaṃ attato upagaccheyya, na tveva cittaṃ. Taṃ kissa hetu? Dissatāyaṃ, bhikkhave, cātumahābhūtiko kāyo ekampi vassaṃ tiṭṭhamāno dvepi vassāni tiṭṭhamāno tīṇipi vassāni tiṭṭhamāno cattāripi vassāni tiṭṭhamāno pañcapi vassāni tiṭṭhamāno dasapi vassāni tiṭṭhamāno vīsatipi vassāni tiṭṭhamāno tiṃsampi vassāni tiṭṭhamāno cattārīsampi vassāni tiṭṭhamāno paññāsampi vassāni tiṭṭhamāno vassasatampi tiṭṭhamāno, bhiyyopi tiṭṭhamāno. Yañca kho etaṃ, bhikkhave, vuccati cittaṃ itipi, mano itipi, viññāṇaṃ itipi, taṃ rattiyā ca divasassa ca aññadeva uppajjati aññaṃ nirujjhati.
   “Tatra bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṃyeva sādhukaṃ yoniso manasi karoti– ‘iti imasmiṃ sati idaṃ hoti, imassuppādā idaṃ uppajjati; imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhatī’ti. Sukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati sukhavedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati. Dukkhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati dukkhavedanā. Tasseva dukkhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ dukkhavedaniyaṃ phassaṃ paṭicca uppannā dukkhavedanā sā nirujjhati sā vūpasammati. Adukkhamasukhavedaniyaṃ, bhikkhave, phassaṃ paṭicca uppajjati adukkhamasukhavedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā vūpasammati.
   “Seyyathāpi bhikkhave, dvinnaṃ kaṭṭhānaṃ saṅghaṭṭanasamodhānā usmā jāyati tejo abhinibbattati. Tesaṃyeva dvinnaṃ kaṭṭhānaṃ nānākatavinibbhogā yā tajjā usmā sā nirujjhati sā vūpasammati; evameva kho, bhikkhave, sukhavedaniyaṃ phassaṃ paṭicca uppajjati sukhavedanā. Tasseva sukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ sukhavedaniyaṃ phassaṃ paṭicca uppannā sukhavedanā sā nirujjhati sā vūpasammati …pe… adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppajjati adukkhamasukhavedanā. Tasseva adukkhamasukhavedaniyassa phassassa nirodhā yaṃ tajjaṃ vedayitaṃ adukkhamasukhavedaniyaṃ phassaṃ paṭicca uppannā adukkhamasukhavedanā sā nirujjhati sā vūpasammati.
   “Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako phassepi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati, virāgā vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti. Dutiyaṃ.
南北傳經文比對(莊春江作):
  「異生,異滅)」(依一個生起,依另一個被滅),參看SA.289/SN.12.61。