北傳:雜阿含286經 南傳:相應部12相應52經 關涉主題:教理/緣起的五支說‧譬喻/柴火的燃燒 (更新)
雜阿含286經[正聞本467經/佛光本324經](因緣相應/雜因誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「我憶宿命,未成正覺時,獨一靜處,專精禪思,如上廣說。
  差別者:譬如載樵十束、二十束、三十束、四十束、五十束、百束、千束、百千束,積聚燒然,作大火聚,若復有人增其乾草、樵薪,諸比丘!於意云何?此火相續,長夜熾然不?」
  比丘白佛言:「如是,世尊!」
  「如是,諸比丘!於所取法味著、顧念、心縛著,增其[愛];愛緣取,取緣有……乃至純大苦聚集。
  諸比丘!若彼火聚熾然,不增樵草,諸比丘!於意云何?彼火當滅不?」
  答言:「如是,世尊!」
  「如是,諸比丘!於所取法,觀察無常、生滅、離欲、滅盡、捨離,心不顧念、縛著,愛則滅;愛滅則取滅,如是廣說……乃至純大苦聚滅。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部12相應52經/執取經(因緣相應/因緣篇/修多羅)(莊春江譯)
  住在舍衛城……(中略)。
  「比丘們!在與執取有關的法上住於隨看著樂味者的渴愛增長,以渴愛為緣有取(而取存在),以取為緣有有,以有為緣有生,以生為緣而老、死、愁、悲、苦、憂、絕望生成,這樣是這整個苦蘊
  比丘們!猶如大火聚使十車的柴,或二十車的柴,或三十車的柴,或四十車的柴燃燒。在那裡,如果男子經常地投入乾草,與投入乾牛糞,以及投入乾柴,比丘們!這樣,那個大火聚有那個食物、那個燃料,它會長久地、長時間地燃燒。同樣的,比丘們!在與執取有關的法上住於隨看著樂味者的渴愛增長,以渴愛為緣有取……(中略)這樣是這整個苦蘊的集。
  比丘們!在與執取有關的法上住於隨看著過患者的渴愛被滅,以渴愛滅有取滅(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的
  比丘們!猶如大火聚使十車的柴,或二十[車的柴],或三十[車的柴],或四十車的柴燃燒。在那裡,如果男子不經常投入乾草,也不投入乾牛糞,也不投入乾柴,比丘們!這樣,那大火聚以先前燃料的耗盡,與以其它的沒帶來,無食物者被熄滅。同樣的,比丘們!在與執取有關的法上住於隨看著過患者的渴愛被滅,以渴愛滅有取滅……(中略)這樣是這整個苦蘊的滅。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.12.52/(2). Upādānasuttaṃ
   52. Sāvatthiyaṃ viharati …pe… “upādāniyesu, bhikkhave, dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ; upādānapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti”.
   “Seyyathāpi bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā kaṭṭhavāhānaṃ tiṃsāya vā kaṭṭhavāhānaṃ cattārīsāya vā kaṭṭhavāhānaṃ mahā-aggikkhandho jaleyya. Tatra puriso kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, sukkhāni ca gomayāni pakkhipeyya, sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahā-aggikkhandho tadāhāro tadupādāno ciraṃ dīghamaddhānaṃ jaleyya. Evameva kho, bhikkhave, upādāniyesu dhammesu assādānupassino viharato taṇhā pavaḍḍhati. Taṇhāpaccayā upādānaṃ …pe… evametassa kevalassa dukkhakkhandhassa samudayo hoti.
   “Upādāniyesu, bhikkhave, dhammesu ādīnavānupassino viharato taṇhā nirujjhati. Taṇhānirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhava-nirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
   “Seyyathāpi, bhikkhave, dasannaṃ vā kaṭṭhavāhānaṃ vīsāya vā tiṃsāya vā cattārīsāya vā kaṭṭhavāhānaṃ mahā-aggikkhandho jaleyya; tatra puriso na kālena kālaṃ sukkhāni ceva tiṇāni pakkhipeyya, na sukkhāni ca gomayāni pakkhipeyya, na sukkhāni ca kaṭṭhāni pakkhipeyya. Evañhi so, bhikkhave, mahā-aggikkhandho purimassa ca upādānassa pariyādānā aññassa ca anupahārā anāhāro nibbāyeyya. Evameva kho, bhikkhave, upādāniyesu dhammesu ādīnavānupassino viharato taṇhā nirujjhati, taṇhānirodhā upādānanirodho …pe… evametassa kevalassa dukkhakkhandhassa nirodho hotī”ti. Dutiyaṃ.
南北傳經文比對(莊春江作):