雜阿含267經[正聞本50經/佛光本44經](陰相應/五陰誦/修多羅)(莊春江標點)
如是我聞:
一時,佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「眾生於無始生死,
無明所蓋,愛結所繫,
長夜輪迴生死,不知苦際。
諸比丘!譬如:狗繩繫著柱,結繫不斷故,順柱而轉,若住、若臥,不離於柱,如是,凡愚眾生於色不離貪欲、不離愛、不離念、不離渴,輪迴於色,隨色轉,若住、若臥,不離於色。
如是,受……想……行……識,隨受……想……行……識轉,若住、若臥,不離於識。
諸比丘!當善思惟,觀察於心,所以者何?長夜心為貪欲{使}[所]染,瞋恚、愚癡{使}[所]染故,[諸]比丘!心惱故眾生惱,心淨故眾生淨。
[諸]比丘!我不見一色種種如斑色鳥,心復過是,所以者何?彼畜生心種種故,色種種。
是故,比丘!當善思惟,觀察於心,諸比丘!長夜心貪欲所染,瞋恚、愚癡所染,心惱故眾生惱,心淨故眾生淨。
比丘!當知,汝見嗟蘭那鳥種種雜色不?」
答言:「曾見,世尊!」
佛告比丘:
「如嗟蘭那鳥種種雜色,我說彼心種種雜亦復如是,所以者何?彼嗟蘭那鳥心種種故,其色種種。
是故,當善觀察思惟於心,長夜種種貪欲、瞋恚、愚癡種種;心惱故眾生惱,心淨故眾生淨。
譬如:畫師、畫師弟子,
善治素地,具眾彩色,隨意圖畫種種像類。
如是,比丘!凡愚眾生不如實知色、色
集、色
滅、色
味、色
患、色
離,於色不如實知故,樂著於色;樂著色故,復生未來諸色。
如是,凡愚不如實知受……想……行……識、識集、識滅、識味、識患、識離;不如實知故,樂著於識;樂著識故,復生未來諸識;當生未來色、受、想、行、識故,於色不解脫;受、想、行、識不解脫,我說彼不解脫生、老、病、死、憂、悲、
惱、苦。
有
多聞聖弟子如實知色、色集、色滅、色味、色患、色離;如實知故,不樂著於色;以不樂著故,不生未來色。
如實知受……想……行……識、識集、識滅、識味、識患、識離;如實知故,不{染}[樂]著於識;不樂著故,不生未來諸識;不樂著於色、受、想、行、識故,於色得解脫;受、想、行、識得解脫,我說彼等解脫生、老、病、死、憂、悲、惱、苦。」
佛說此經已,時,諸比丘聞佛所說,歡喜奉行。
相應部22相應100經/被皮帶繫縛的經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
起源於舍衛城。
「
比丘們!這輪迴是無始的,
無明蓋、渴愛結眾生的流轉的、輪迴的
起始點不被知道。
比丘們!猶如被皮帶繫縛、被綁在堅固的樁或柱上的狗,如果牠行走,也都靠近那個樁或柱;如果牠站立,也都靠近那個樁或柱站立;如果牠坐下,也都靠近那個樁或柱坐下;如果牠躺下,也都靠近那個樁或柱躺下。同樣的,比丘們!
未聽聞的一般人認為色:『
這是我的,
我是這個,
這是我的真我。』受……想……諸行……認為識:『
這是我的,
我是這個,這是
我的真我。』如果他行走,都靠近這些五取蘊行走;如果他站立,都靠近這些五取蘊站立;如果他坐下,都靠近這些五取蘊坐下;如果他躺下,都靠近這些五取蘊躺下。
比丘們!因此,在這裡,自己的心應該經常被省察:『長時間這個心被貪、瞋、癡污染。』比丘們!從心的污染,眾生成為污染;從心的清淨,眾生變成清淨。
比丘們!
名為行的畫被你們看見嗎?」
「是的,
大德!」
「比丘們!即使那個名為行的畫正被心畫,比丘們!但心還比那個[名為]行的畫更多樣。比丘們!因此,在這裡,自己的心應該經常被省察:『長時間這個心被貪、瞋、癡污染。』比丘們!從心的污染,眾生成為污染;從心的清淨,眾生變成清淨。
比丘們!我不認為還有其他一類這麼多樣,比丘們!如這諸落入畜生生物,比丘們!即使那些落入畜生生物也以心被多樣,比丘們!但心還比那些落入畜生生物都更多樣。比丘們!因此,在這裡,自己的心應該經常被省察:『長時間這個心被貪、瞋、癡污染。』比丘們!從心的污染,眾生成為污染;從心的清淨,眾生變成清淨。
比丘們!猶如染工或畫家,以染料、胭脂紅、鬱金黃、靛藍、深紅,
在磨得很細緻的板或壁或白布上,創作一切肢節的男人形色或女人形色。同樣的,比丘們!未聽聞的一般人當使生起時,只使色生起;只使受……(中略)只使想……只使諸行……當使生起時,只使識生起。
比丘們!你們怎麼想它:色是常的,或是無常的?」
「無常的,大德!」
「受……想……諸行……識……(中略)比丘們!因此,在這裡,這麼看的……(中略)他知道:『……
不再有此處[輪迴]的狀態。』」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.100/(8). Dutiyagaddulabaddhasuttaṃ
100. Sāvatthinidānaṃ “Anamataggoyaṃ, bhikkhave, saṃsāro. Pubbā koṭi na paññāyati avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarataṃ. Seyyathāpi, bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho. So gacchati cepi tameva khīlaṃ vā thambhaṃ vā upagacchati; tiṭṭhati cepi tameva khīlaṃ vā thambhaṃ vā upatiṭṭhati; nisīdati cepi tameva khīlaṃ vā thambhaṃ vā upanisīdati; nipajjati cepi tameva khīlaṃ vā thambhaṃ vā upanipajjati. Evameva kho, bhikkhave, assutavā puthujjano rūpaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ ‘etaṃ mama, esohamasmi, eso me attā’ti samanupassati. So gacchati cepi ime pañcupādānakkhandhe upagacchati; tiṭṭhati cepi ime pañcupādānakkhandhe upatiṭṭhati; nisīdati cepi ime pañcupādānakkhandhe upanisīdati; nipajjati cepi ime pañcupādānakkhandhe upanipajjati. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ– ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.
“Diṭṭhaṃ vo, bhikkhave, caraṇaṃ nāma cittan”ti? “Evaṃ, bhante”. “Tampi kho, bhikkhave, caraṇaṃ nāma cittaṃ citteneva cittitaṃ. Tenapi kho, bhikkhave, caraṇena cittena cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ– ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.
“Nāhaṃ bhikkhave, aññaṃ ekanikāyampi samanupassāmi evaṃ cittaṃ. Yathayidaṃ, bhikkhave, tiracchānagatā pāṇā, tepi kho, bhikkhave, tiracchānagatā pāṇā citteneva cittitā, tehipi kho, bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṃ. Tasmātiha, bhikkhave, abhikkhaṇaṃ sakaṃ cittaṃ paccavekkhitabbaṃ– ‘dīgharattamidaṃ cittaṃ saṃkiliṭṭhaṃ rāgena dosena mohenā’ti. Cittasaṃkilesā, bhikkhave, sattā saṃkilissanti; cittavodānā sattā visujjhanti.
“Seyyathāpi bhikkhave, rajako vā cittakārako vā rajanāya vā lākhāya vā haliddiyā vā nīliyā vā mañjiṭṭhāya vā suparimaṭṭhe phalake vā bhittiyā vā dussapaṭṭe vā itthirūpaṃ vā purisarūpaṃ vā abhinimmineyya sabbaṅgapaccaṅgiṃ; evameva kho, bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti, vedanaññeva …pe… saññaññeva… saṅkhāre yeva… viññāṇaññeva abhinibbattento abhinibbatteti. Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ …pe… “tasmātiha, bhikkhave, evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Aṭṭhamaṃ.