北傳:雜阿含257經 南傳:相應部22相應135經 關涉主題:教理/什麼是無明‧實踐/五蘊的七處 (更新)
雜阿含257經[正聞本40經/佛光本34經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  時,尊者舍利弗、尊者摩訶拘絺羅在耆闍崛山
  時,摩訶拘絺羅晡時從禪起,詣尊者舍利弗所,共相問訊,種種相娛悅已,卻坐一面。
  時,尊者摩訶拘絺羅語舍利弗言:
  「欲有所問,寧有少暇為我說不?」
  舍利弗言:「仁者且問,知者當說。」
  摩訶拘絺羅問舍利弗言:
  「所謂無明,復云何為無明?誰有此無明?」
  舍利弗答言:
  「無明者謂不知,不知者是無明。」
  「何所不知?」
  「謂:色不如實知,色、色、色滅道跡不如實知;受……想……行……識不如實知,識集、識滅、識滅道跡不如實知。摩訶拘絺羅!於此五受陰不如實知、不知、不見、不無間等、愚、闇、不明,是名無明。成就此者,名有無明。」
  又問舍利弗:
  「云何為明?誰有此明?」
  舍利弗言:
  「所謂明者是知,知者是明。」
  又問:「何所知?」
  舍利弗言:
  「色如實知,色集、色滅、色滅道跡如實知;受……想……行……識如實知,識集、識滅、識滅道跡如實知。拘絺羅!於此五受陰如實知、見、明、覺、慧、無間等,是名為明。成就此法者,是名有明。」
  是二正士,各聞所說,展轉隨喜,從座而起,各還本處。

相應部22相應135經/拘絺羅經第三(蘊相應/蘊篇/修多羅)(莊春江譯)
  相同的起源。
  在一旁坐下的尊者舍利弗對尊者摩訶拘絺羅說這個:
  「拘絺羅學友!被稱為『無明、無明』,學友!什麼是無明?而什麼情形是進入無明者?」
  「學友!這裡,未聽聞的一般人不知道色,不知道色,不知道色,不知道導向色滅道跡。不知道受……(中略)想……諸行……不知道識,不知道識集,不知道識滅,不知道導向識滅道跡,學友!這被稱為無明,而這個情形是進入無明者。」[SN.22.113]
  在這麼說時,尊者舍利弗對尊者摩訶拘絺羅說這個:
  「拘絺羅學友!被稱為『明、明』,學友!什麼是明?而什麼情形是進入明者?」
  「學友!這裡,有聽聞的聖弟子知道色,知道色集,知道色滅,知道導向色滅道跡;受……想……諸行……知道識,知道識集,知道識滅,知道導向識滅道跡,學友!這被稱為明,而這個情形是進入明者。」[SN.22.114]
  無明品第十三,其攝頌
  「集法三則,樂味二則在後,
   集起二說,拘絺羅三則在後。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.135/(10). Tatiyakoṭṭhikasuttaṃ
   135. Taññeva nidānaṃ. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca– “‘avijjā, avijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, avijjā, kittāvatā ca avijjāgato hotī”ti?
   “Idhāvuso, assutavā puthujjano rūpaṃ nappajānāti, rūpasamudayaṃ nappajānāti, rūpanirodhaṃ nappajānāti, rūpanirodhagāminiṃ paṭipadaṃ nappajānāti. Vedanaṃ nappajānāti …pe… saññaṃ… saṅkhāre… viññāṇaṃ nappajānāti, viññāṇasamudayaṃ nappajānāti, viññāṇanirodhaṃ nappajānāti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānāti. Ayaṃ vuccatāvuso, avijjā; ettāvatā ca avijjāgato hotī”ti.
   Evaṃ vutte, āyasmā sāriputto āyasmantaṃ mahākoṭṭhikaṃ etadavoca– “‘vijjā, vijjā’ti, āvuso koṭṭhika, vuccati. Katamā nu kho, āvuso, vijjā, kittāvatā ca vijjāgato hotī”ti? “Idhāvuso, sutavā ariyasāvako rūpaṃ pajānāti, rūpasamudayaṃ pajānāti, rūpanirodhaṃ pajānāti, rūpanirodhagāminiṃ paṭipadaṃ pajānāti. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ pajānāti, viññāṇasamudayaṃ pajānāti, viññāṇanirodhaṃ pajānāti viññāṇanirodhagāminiṃ paṭipadaṃ pajānāti. Ayaṃ vuccatāvuso, vijjā; ettāvatā ca vijjāgato hotī”ti. Dasamaṃ.
  Avijjāvaggo terasamo.
  Tassuddānaṃ–
   Samudayadhamme tīṇi, assādo apare duve;
   Samudaye ca dve vuttā, koṭṭhike apare tayoti.
南北傳經文比對(莊春江作):