雜阿含232經[正聞本305經/佛光本234經](入處相應/六入處誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
時,有
比丘名三彌離提往詣佛所,
稽首佛足,退坐一面,白佛言:
「世尊!所謂
世間空,云何名為世間空?」
佛告三彌離提:
「眼空,常、恆、不
變易法空,
我所空,所以者何?此性自爾。
若色,眼識,眼觸,眼觸因緣生受:若苦、若樂、不苦不樂,彼亦空,常、恆、不變易法空,我所空,所以者何?此性自爾;耳、鼻、舌、身、意亦復如是,是名空世間。」
佛說此經已,三彌離提比丘聞佛所說,歡喜奉行。
相應部35相應85經/世間是空經(處相應/處篇/修多羅)(莊春江譯)
那時,
尊者阿難……(中略)對
世尊說這個:
「被稱為:『
世間是空、世間是空』,
大德!什麼情形被稱為『世間是空』?」
「阿難!因為
以我或我所是空,因此被稱為『世間是空』。
阿難!而什麼是以我或我所是空呢?阿難!眼以我或我所是空,諸色以我或我所是空,眼識以我或我所是空,眼觸以我或我所是空……(中略)凡以意觸
為緣感受的樂,或苦,或不苦不樂生起也都以我或我所是空。
阿難!因為以我或我所是空,因此被稱為『世間是空』。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.85/(2). Suññatalokasuttaṃ
85. Atha kho āyasmā ānando …pe… bhagavantaṃ etadavoca– “‘suñño loko, suñño loko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, suñño lokoti vuccatī”ti? “Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā tasmā suñño lokoti vuccati. Kiñca, ānanda, suññaṃ attena vā attaniyena vā? Cakkhu kho, ānanda, suññaṃ attena vā attaniyena vā. Rūpā suññā attena vā attaniyena vā, cakkhuviññāṇaṃ suññaṃ attena vā attaniyena vā, cakkhusamphasso suñño attena vā attaniyena vā …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi suññaṃ attena vā attaniyena vā. Yasmā ca kho, ānanda, suññaṃ attena vā attaniyena vā, tasmā suñño lokoti vuccatī”ti. Dutiyaṃ.