雜阿含218經[正聞本285經/佛光本220經](入處相應/六入處誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「我今當為汝等說苦集道跡,苦
滅道跡,諦聽!
善思,當為汝說。
云何苦集道跡?
緣眼、色,生眼識,
三事和合觸,緣觸受,緣受愛,緣愛取,緣取有,緣有生,緣生、老、病、死、憂、悲、
惱、苦集,如是,耳、鼻、舌、身、意亦復如是,是名苦集道跡。
云何苦滅道跡?緣眼、色,生眼識,三事和合觸,
觸滅則受滅,受滅則愛滅,愛滅則取滅,取滅則有滅,有滅則生滅,生滅則老、病、死、憂、悲、惱、苦滅,如是,純大
苦聚滅;耳、鼻、舌、身、意亦如是說,是名苦滅道跡。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部35相應106經/苦的集起經(處相應/處篇/修多羅)(莊春江譯)
「
比丘們!我將教導苦的
集起與滅沒,
你們要聽它!
比丘們!而什麼是苦的集起?
緣於眼與諸色眼識生起,三者的會合有觸,以觸
為緣有受(而受存在),以受為緣有渴愛,這是苦的集起。……(中略)
緣於舌與諸味道後舌識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,這是苦的集起。……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,這是苦的集起。
比丘們!而什麼是苦的滅沒?緣於眼與諸色眼識生起,三者的會合有觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的
無餘褪去與滅有取
滅(而取滅存在),以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、
絕望被滅,這樣是這整個苦蘊的滅,這是苦的滅沒。……(中略)
緣於舌與諸味道後舌識生起……(中略)緣於意與諸法生起意識,三者的會合為觸,以觸為緣有受,以受為緣有渴愛,就以那個渴愛的無餘褪去與滅有取滅,以取滅有有滅,以有滅有生滅,以生滅而老、死、愁、悲、苦、憂、絕望被滅,這樣是這整個苦蘊的滅,比丘們!這是苦的滅沒。」[SN.12.43]
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.106/(3). Dukkhasamudayasuttaṃ
106. “Dukkhassa bhikkhave, samudayañca atthaṅgamañca desessāmi. Taṃ suṇātha. Katamo ca, bhikkhave, dukkhassa samudayo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ dukkhassa samudayo …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Ayaṃ kho, bhikkhave, dukkhassa samudayo.
“Katamo ca, bhikkhave, dukkhassa atthaṅgamo? Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ dukkhassa atthaṅgamo …pe… jivhañca paṭicca rase ca uppajjati jivhāviññāṇaṃ …pe… manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ. Tiṇṇaṃ saṅgati phasso. Phassapaccayā vedanā; vedanāpaccayā taṇhā. Tassāyeva taṇhāya asesavirāganirodhā upādānanirodho; upādānanirodhā bhavanirodho bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. Ayaṃ kho, bhikkhave, dukkhassa atthaṅgamo”ti. Tatiyaṃ.