北傳:雜阿含212經 南傳:相應部35相應134經 關涉主題:實踐/不放逸(勤奮)‧其它/解脫者的特質 (更新)
雜阿含212經[正聞本274經/佛光本214經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「我不為一切比丘說不放逸行,亦非不為一切比丘說不放逸行。
  不向何等像類比丘說不放逸行?若比丘得阿羅漢,盡諸有漏,離諸重擔,逮得己利盡諸有結,心正解脫,如是像類比丘,我不為說不放逸行,所以者何?彼諸比丘已作不放逸故,不復堪能作放逸事,我今見彼諸尊者得不放逸果,是故不為彼說不放逸行。
  為何等像類比丘說不放逸行?若諸比丘在學地者,未得心意增上安隱,向涅槃住,如是像類比丘,我為其說不放逸行,所以者何?以彼比丘習學諸根,心樂隨順資生之具,親近善友,不久當得盡諸有漏,無漏心解脫慧解脫現法自知作證:『我生已盡梵行已立所作已作自知不受後有。』所以者何?
  彼眼識所可愛樂、染著之色,彼比丘見已,不喜、不讚歎、不染、不繫著住;以不喜、不讚歎、不染、不著住故,專精勝進,身心止息,心安極住不忘,常定一心,無量法喜,但逮得第一三昧正受,終不退{滅}[減]隨於眼色;於耳、鼻、舌、身、意識法亦復如是。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部35相應134經/天臂經(處相應/處篇/修多羅)(莊春江譯)
  有一次世尊住在釋迦族人中,名叫天臂的釋迦族城鎮。
  在那裡,世尊召喚比丘們:
  「比丘們!我不說:『對所有比丘來說在六觸處上都有以不放逸應該被作的。』比丘們!而且,我也不說:『對所有比丘來說在六觸處上都沒有以不放逸應該被作的。』
  比丘們!凡那些漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成有之結已被滅盡、以究竟智解脫的阿羅漢比丘,比丘們!我說:『對那些比丘來說在六觸處上沒有以不放逸應該被作的。』那是什麼原因?對他們來說以不放逸已作,他們不可能放逸。
  比丘們!但凡那些心意未達成、住於希求著無上軛安穩有學比丘,比丘們!我說:『對那些比丘來說在六觸處上有以不放逸應該被作的。』那是什麼原因?比丘們!有能被眼識知,悅意及不悅意的諸色,他們一再接觸那些後心不持續遍取,從心的不遍取,活力已被發動成為不退縮的,念已現起成為不忘失的,身已寧靜成為無激情的,已得定成為心一境的,比丘們!當考慮這不放逸結果時,我說:『對那些比丘來說在六觸處上有以不放逸應該被作的。』……(中略)比丘們!有能被意識知,悅意及不悅意的諸法,他們一再接觸那些後心不持續遍取,從心的不遍取,活力已被發動成為不退縮的,念已現起成為不忘失的,身已寧靜成為無激情的,心一境性成為得定的,比丘們!當考慮這不放逸結果時,我說:『對那些比丘來說在六觸處上有以不放逸應該被作的。』」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.134/(1) Devadahasuttaṃ
   134. Ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “nāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi, na ca panāhaṃ, bhikkhave, sabbesaṃyeva bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Ye te, bhikkhave, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu nāppamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Kataṃ tesaṃ appamādena, abhabbā te pamajjituṃ. Ye ca kho te, bhikkhave, bhikkhū sekkhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti, tesāhaṃ, bhikkhave, bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi. Taṃ kissa hetu? Santi, bhikkhave, cakkhuviññeyyā rūpā manoramāpi, amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmi …pe… santi, bhikkhave, manoviññeyyā dhammā manoramāpi amanoramāpi. Tyāssa phussa phussa cittaṃ na pariyādāya tiṭṭhanti. Cetaso apariyādānā āraddhaṃ hoti vīriyaṃ asallīnaṃ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṃ cittaṃ ekaggaṃ. Imaṃ khvāhaṃ, bhikkhave, appamādaphalaṃ sampassamāno tesaṃ bhikkhūnaṃ chasu phassāyatanesu appamādena karaṇīyanti vadāmī”ti. Paṭhamaṃ.
南北傳經文比對(莊春江作):