雜阿含208經[正聞本259-270經/佛光本210經](入處相應/六入處誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住毘舍離耆婆拘摩羅藥師
菴羅園。
爾時,
世尊告諸
比丘:
「過去、未來眼無常,況現在眼!
多聞聖弟子如是觀者,不顧過去眼,不欣未來眼,於現在眼厭、不樂、離欲、向
厭;耳、鼻、舌、身、意亦復如是。」
佛說此經已,諸比丘聞佛所說,歡喜奉行。
如無常,苦、空、無我亦如是說。
如內入處四經,如是外入處:色、聲、香、味、觸、法四經,內外入處四經亦如是說。
相應部35相應7經/自身內的過去未來無常經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來的眼是無常的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去眼上是無期待者,他不歡喜未來眼,對現在眼是為了厭、離貪、
滅的行者。
過去、未來的耳是無常的……過去、未來的鼻是無常的……過去、未來的舌是無常的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去舌上是無期待者,他不歡喜未來舌,對現在舌是為了厭、離貪、滅的行者。
過去、未來的身是無常的……(中略)過去、未來的意是無常的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去意上是無期待者,他不歡喜未來意,對現在意是為了厭、離貪、滅的行者。」
相應部35相應8經/自身內的過去未來苦經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來的眼是苦的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去眼上是無期待者,他不歡喜未來眼,對現在眼是為了厭、離貪、滅的行者。
過去、未來的耳是苦的……(中略)過去、未來的鼻是苦的……(中略)過去、未來的舌是苦的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去舌上是無期待者,他不歡喜未來舌,對現在舌是為了厭、離貪、滅的行者。
過去、未來的身是苦的……(中略)過去、未來的意是苦的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去意上是無期待者,他不歡喜未來意,對現在意是為了厭、離貪、滅的行者。」
相應部35相應9經/自身內的過去未來無我經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來的眼是無我,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去眼上是無期待者,他不歡喜未來眼,對現在眼是為了厭、離貪、滅的行者。
過去、未來的耳是無我……(中略)過去、未來的鼻是無我……(中略)過去、未來的舌是無我,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去舌上是無期待者,他不歡喜未來舌,對現在舌是為了厭、離貪、滅的行者。
過去、未來的身是無我……(中略)過去、未來的意是無我,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去意上是無期待者,他不歡喜未來意,對現在意是為了厭、離貪、滅的行者。」
相應部35相應10經/外部的過去未來無常經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來諸色是無常的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去諸色上是無期待者,在未來諸色上不歡喜,對現在諸色是為了厭、離貪、滅的修行者。
諸聲音……諸氣味……諸味道……諸
所觸……過去、未來諸法是無常的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去諸法上是無期待者,在未來諸法不歡喜,對現在諸法是為了厭、離貪、滅的行者。」
相應部35相應11經/外部的過去未來苦經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來諸色是苦的,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去諸色上是無期待者,在未來諸色上不歡喜,對現在諸色是為了厭、離貪、滅的修行者。……(中略)。」
相應部35相應12經/外部的過去未來無我經(處相應/處篇/修多羅)(莊春江譯)
「比丘們!過去、未來諸色是無我,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去諸色上是無期待者,在未來諸色上不歡喜,對現在諸色是為了厭、離貪、滅的修行者。
諸聲音……諸氣味……諸味道……諸所觸……過去、未來的諸法是無我,更不用說現在!
比丘們!這麼看的有聽聞的聖弟子在過去諸法上是無期待者,在未來諸法不歡喜,對現在諸法是為了厭、離貪、滅的行者。」
無常品第一,其
攝頌:
「無常、苦與無我,自身內外三則,
以凡無常三說,個個分自身內外。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.7/(7). Ajjhattāniccātītānāgatasuttaṃ
7. “Cakkhuṃ bhikkhave, aniccaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ aniccaṃ… ghānaṃ aniccaṃ… jivhā aniccā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anicco …pe… mano anicco atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Sattamaṃ.
SN.35.8/(8). Ajjhattadukkhātītānāgatasuttaṃ
8. “Cakkhuṃ bhikkhave, dukkhaṃ atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ dukkhaṃ …pe… ghānaṃ dukkhaṃ …pe… jivhā dukkhā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo dukkho …pe… mano dukkho atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Aṭṭhamaṃ.
SN.35.9/(9). Ajjhattānattātītānāgatasuttaṃ
9. “Cakkhuṃ bhikkhave, anattā atītānāgataṃ; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ cakkhusmiṃ anapekkho hoti; anāgataṃ cakkhuṃ nābhinandati; paccuppannassa cakkhussa nibbidāya virāgāya nirodhāya paṭipanno hoti. Sotaṃ anattā …pe… ghānaṃ anattā …pe… jivhā anattā atītānāgatā; ko pana vādo paccuppannāya! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītāya jivhāya anapekkho hoti; anāgataṃ jivhaṃ nābhinandati; paccuppannāya jivhāya nibbidāya virāgāya nirodhāya paṭipanno hoti. Kāyo anattā …pe… mano anattā atītānāgato; ko pana vādo paccuppannassa! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītasmiṃ manasmiṃ anapekkho hoti; anāgataṃ manaṃ nābhinandati; paccuppannassa manassa nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Navamaṃ.
SN.35.10/(10). Bāhirāniccātītānāgatasuttaṃ
10. “Rūpā bhikkhave, aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā aniccā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dasamaṃ.
SN.35.11/(11). Bāhiradukkhātītānāgatasuttaṃ
11. “Rūpā, bhikkhave, dukkhā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti …pe. . Ekādasamaṃ.
SN.35.12/(12). Bāhirānattātītānāgatasuttaṃ
12. “Rūpā, bhikkhave, anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako atītesu rūpesu anapekkho hoti; anāgate rūpe nābhinandati; paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. Saddā… gandhā… rasā… phoṭṭhabbā… dhammā anattā atītānāgatā; ko pana vādo paccuppannānaṃ! Evaṃ passaṃ, bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti; anāgate dhamme nābhinandati; paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotī”ti. Dvādasamaṃ.
Aniccavaggo paṭhamo.
Tassuddānaṃ–
Aniccaṃ dukkhaṃ anattā ca, tayo ajjhattabāhirā;
Yadaniccena tayo vuttā, te te ajjhattabāhirāti.