北傳:雜阿含207經 南傳:相應部35相應99經 關涉主題:實踐/努力於禪修、觀察無常(生滅) (更新)
雜阿含207經[正聞本258經/佛光本209經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時住毘舍離耆婆拘摩羅藥師菴羅園
  爾時,世尊告諸比丘
  「當修無量三摩提,精勤繫念,所以者何?修無量三摩提,精勤繫念已,則如實顯現。於何如實顯現?
  於眼如實顯現……如是廣說……乃至此諸法無常、有為,此如實顯現。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部35相應99經/定經(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!你們要修習,比丘們!得定的比丘如實知道。如實知道什麼?
  如實知道『眼是無常的』,如實知道『諸色是無常的』,如實知道『眼識是無常的』,如實知道『眼觸是無常的』,如實知道『又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。……(中略)如實知道『意是無常的』,諸法……意識……意觸……如實知道『又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,那也是無常的』。
  比丘們!你們要修習定,比丘們!得定的比丘如實知道。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.99/(6). Samādhisuttaṃ
   99. “Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānāti. Kiñca yathābhūtaṃ pajānāti? ‘Cakkhu aniccan’ti yathābhūtaṃ pajānāti; ‘rūpā aniccā’ti yathābhūtaṃ pajānāti; ‘cakkhuviññāṇaṃ aniccan’ti yathābhūtaṃ pajānāti; ‘cakkhusamphasso anicco’ti yathābhūtaṃ pajānāti. ‘Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccan’ti yathābhūtaṃ pajānāti …pe… ‘mano aniccan’ti yathābhūtaṃ pajānāti. Dhammā… manoviññāṇaṃ… manosamphasso… ‘yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi aniccan’ti yathābhūtaṃ pajānāti. Samādhiṃ, bhikkhave, bhāvetha. Samāhito, bhikkhave, bhikkhu yathābhūtaṃ pajānātī”ti. Chaṭṭhaṃ.
南北傳經文比對(莊春江作):
  「如實知顯現(SA.206);如實顯現(SA.207,SA.367,SA.368)」,南傳作「如實知道」(yathābhūtaṃ pajānāti),菩提比丘長老英譯為「如他們真實地理解事情」(understands things as they really are),SN.35.160也作「如實明瞭」(yathābhūtaṃ okkhāyati),菩提比丘長老英譯為「如他們真實的對他變得明顯」(become manifest to him as they really are)。