北傳:雜阿含190經 南傳:相應部35相應26經 關涉主題:實踐/滅苦的方法 (更新)
雜阿含190經[正聞本184經/佛光本192經](入處相應/六入處誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「若於眼不識、不知、不斷、不離欲者,不堪任正盡苦;耳、鼻、舌、身、意亦復如是。
  諸比丘!於眼若識、若知、若斷、若離欲者,堪任正盡苦。
  於耳、鼻、舌、身、意,若識若知、若斷、若離欲者,堪任正盡苦。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部35相應26經/不遍知經第一(處相應/處篇/修多羅)(莊春江譯)
  「比丘們!不證知、不遍知不離貪、不捨斷一切者是對苦滅盡的不可能者。
  比丘們!而不證知、不遍知、不離貪、不捨斷什麼是對苦滅盡的不可能者?
  比丘們!不證知、不遍知、不離貪、不捨斷眼者是對苦滅盡的不可能者。
  不證知、不遍知、不離貪、不捨斷諸色者是對苦滅盡的不可能者。
  不證知、不遍知、不離貪、不捨斷眼識者是對苦滅盡的不可能者。
  不證知、不遍知、不離貪、不捨斷眼觸者是對苦滅盡的不可能者。
  又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,也不證知、不遍知、不離貪、不捨斷那個者是對苦滅盡的不可能者。
  ……(中略)不證知、不遍知、不離貪、不捨斷舌者是對苦滅盡的不可能者。諸味道……(中略)舌識……(中略)舌觸……(中略)又凡以這舌觸為緣生起感受的樂,或苦,或不苦不樂,也不證知、不遍知、不離貪、不捨斷那個者是對苦滅盡的不可能者。身……(中略)不證知、不遍知、不離貪、不捨斷意者是對苦滅盡的不可能者。諸法……(中略)意識……(中略)意觸……(中略)又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,也不證知、不遍知、不離貪、不捨斷那個者是對苦滅盡的不可能者。
  比丘們!這是不證知、不遍知、不離貪、不捨斷一切者是對苦滅盡的不可能者。
  比丘們!這是證知、遍知、離貪、捨斷一切者是對苦滅盡的可能者。
  比丘們!而證知、遍知、離貪、捨斷什麼者是對苦滅盡的可能者?
  比丘們!證知、遍知、離貪、捨斷眼者是對苦滅盡的可能者。
  證知、遍知、離貪、捨斷諸色者是對苦滅盡的可能者。
  證知、遍知、離貪、捨斷眼識者是對苦滅盡的可能者。
  證知、遍知、離貪、捨斷眼觸者是對苦滅盡的可能者。
  又凡以這眼觸為緣生起感受的樂,或苦,或不苦不樂,也證知、遍知、離貪、捨斷那個者是對苦滅盡的可能者。
  ……(中略)證知、遍知、離貪、捨斷舌者是對苦滅盡的可能者。諸味道……(中略)舌識……(中略)舌觸……(中略)又凡以這舌觸為緣生起感受的樂,或苦,或不苦不樂,也證知、遍知、離貪、捨斷那個者是對苦滅盡的可能者。身……(中略)證知、遍知、離貪、捨斷意者是對苦滅盡的可能者。諸法……(中略)意識……(中略)意觸……(中略)又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂,也證知、遍知、離貪、捨斷那個者是對苦滅盡的可能者。
  比丘們!這是證知、遍知、離貪、捨斷一切者是對苦滅盡的可能者。」[≃SN.22.24, SN.35.27, SN.35.111, SN.35.112]

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.26/(4). Paṭhama-aparijānanasuttaṃ
   26. “Sabbaṃ bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kiñca, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya? Cakkhuṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rūpe anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhuviññāṇaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Cakkhusamphassaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya …pe… jivhaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Rase …pe… jivhāviññāṇaṃ …pe… jivhāsamphassaṃ …pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kāyaṃ …pe… manaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Dhamme …pe… manoviññāṇaṃ …pe… manosamphassaṃ …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Idaṃ kho, bhikkhave, sabbaṃ anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
   “Sabbañca kho, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kiñca bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya? Cakkhuṃ, bhikkhave, abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Rūpe abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Cakkhuviññāṇaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Cakkhusamphassaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya …pe… jivhaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Rase …pe… jivhāviññāṇaṃ …pe… jivhāsamphassaṃ …pe… yampidaṃ jivhāsamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Kāyaṃ …pe… manaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Dhamme …pe… manoviññāṇaṃ …pe… manosamphassaṃ …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāya. Idaṃ kho, bhikkhave, sabbaṃ abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā”ti. Catutthaṃ.
南北傳經文比對(莊春江作):