北傳:雜阿含127經 南傳:相應部23相應19,22經 關涉主題:教理/無常苦空非我、見我異我相在‧實踐/無常厭離欲解脫 (更新)
雜阿含127經[正聞本1669-1682經/佛光本129經](羅陀相應/五陰誦/弟子記說)(莊春江標點)
  如是我聞
  一時住摩拘羅山。
  時,有侍者比丘名曰羅陀。
  爾時,世尊告羅陀言:
  「諸所有色,若過去、若未來、若現在,若內、若外,若麁、若細,若好、若醜,若遠、若近,彼一切當觀皆是斷法;受、想、行、識亦復如是。
  多聞聖弟子如是觀者,於色生;於受、想、行、識生厭;厭故不樂;不樂故解脫;解脫知見:『{自知}我生已盡梵行已立所作已作自知不受後有。』」
  佛說此經已,羅陀比丘聞佛所說,歡喜奉行。
  如{是我}觀察斷法,如是,觀察滅法,觀察棄捨法,觀察無常法,觀察苦法,觀察空法,觀察非我法,觀察無常、苦、空、非我法,觀察病法,觀察癰法,觀察刺法、觀察殺法,觀察殺根本法,觀察病、癰、刺、殺、殺根本法,如是諸經,皆如上說。

相應部23相應19經/滅盡法經(羅陀相應/蘊篇/弟子記說)(莊春江譯)
  起源於舍衛城。
  在一旁坐下的尊者羅陀對世尊說這個:
  「大德!被稱為『滅盡法、滅盡法』,大德!什麼是滅盡法?」
  「羅陀!色是滅盡法,受是滅盡法,想是滅盡法,行是滅盡法,識是滅盡法。
  這麼看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」

相應部23相應22經/滅法經(羅陀相應/蘊篇/弟子記說)(莊春江譯)
  起源於舍衛城。
  在一旁坐下的尊者羅陀對世尊說這個:
  「大德!被稱為『滅法、滅法』,大德!什麼是滅法?」
  「羅陀!色是滅法,受是滅法,想是滅法,行是滅法,識是滅法。
  這麼看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」
  羅陀相應的第二品,其攝頌
  「魔與魔法,無常二則在後,
   苦二說,無我亦如是,
   滅盡、消散、集,滅法為第十二。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.23.19/(9).Khayadhammasuttaṃ
   178. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘khayadhammo, khayadhammo’ti, bhante, vuccati. Katamo nu kho, bhante, khayadhammo”ti? “Rūpaṃ kho, rādha, khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo, viññāṇaṃ khayadhammo. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Navamaṃ.
  
SN.23.22/(12). Nirodhadhammasuttaṃ
   181. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho āyasmā rādho bhagavantaṃ etadavoca– “‘nirodhadhammo, nirodhadhammo’ti bhante, vuccati. Katamo nu kho, bhante, nirodhadhammo”ti? “Rūpaṃ kho, rādha, nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo, viññāṇaṃ nirodhadhammo. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Dvādasamaṃ.
   Rādhasaṃyuttassa dutiyo vaggo.
   Tassuddānaṃ–
   Māro ca māradhammo ca, aniccena apare duve;
   Dukkhena ca duve vuttā, anattena tatheva ca.
   Khayavayasamudayaṃ, nirodhadhammena dvādasāti.
南北傳經文比對(莊春江作):
  「癰、刺、殺」,SN.23.1作「腫瘤、箭、殺者」。