北傳:雜阿含77經 南傳:相應部22相應25經 關涉主題:實踐/調伏斷越欲貪‧譬喻/無根的棕櫚樹 (更新)
雜阿含77經[正聞本131經/佛光本68經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「當斷色欲貪;欲貪斷已,則色斷;色斷已,得斷知;得斷知已,則根本斷,如截多羅樹頭,未來不復更生。
  如是,受……想……行……識欲貪斷……乃至未來世不復更生。」
  佛說此經已,諸比丘聞佛所說,歡喜奉行。

相應部22相應25經/意欲貪經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!凡在色上的意欲貪,你們要捨斷它,這樣,那個色必將被捨斷,根被切斷,[如]已斷根的棕櫚樹成為非有為未來不生之物
  凡在受上的意欲貪,你們要捨斷它,這樣,那個受必將被捨斷,根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。
  凡在想上的意欲貪,你們要捨斷它,這樣,那個想必將被捨斷,根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。
  凡在諸行上的意欲貪,你們要捨斷它,這樣,那些行必將被捨斷,根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。
  凡在識上的意欲貪,你們要捨斷它,這樣,那個識必將被捨斷,根被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.25/(4). Chandarāgasuttaṃ
   25. Sāvatthinidānaṃ. “Yo, bhikkhave, rūpasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ rūpaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Yo vedanāya chandarāgo taṃ pajahatha. Evaṃ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saññāya chandarāgo taṃ pajahatha. Evaṃ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo saṅkhāresu chandarāgo taṃ pajahatha. Evaṃ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Yo viññāṇasmiṃ chandarāgo taṃ pajahatha. Evaṃ taṃ viññāṇaṃ pahīnaṃ bhavissati ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhamman”ti. Catutthaṃ.
南北傳經文比對(莊春江作):