北傳:雜阿含63經 南傳:相應部22相應47經 關涉主題:教理/在哪裡見我、見我異我相在、如何有下一生、苦從何來、斷慢證解脫 (更新)
雜阿含63經[正聞本60經/佛光本54經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「有五受陰,謂:色受陰,受、想、行、識受陰,比丘!若沙門婆羅門計有我,一切皆於此五受陰計有我,何等為五?
  諸沙門、婆羅門,於色是我、異我相在
  如是,受……想……行……識見是我、異我、相在。
  如是,愚癡無聞凡夫計我,無明分別,如是觀不離我所;不離我所者,入於諸根;入於諸根已,而生於觸;六觸入所觸,愚癡無聞凡夫生苦、樂,從是生此等及餘,謂六觸,云何為六?謂:眼觸入處,耳、鼻、舌、身、意觸入處。
  比丘!有意界法界、無明界:無明觸所觸,愚癡無聞凡夫言有、言無、言有無、言非有非無,言我最勝、[言我劣,]言我相似,我知,我見。
  復次,比丘!多聞聖弟子六觸入處而能厭離無明,能生於明,彼於無明離欲而生於明:不有、不無、非有無、非不有無,非有我勝、非有我劣、非有我相似、我知、我見。
  作如是知、如是見已,所起前無明觸滅,後明觸集起。」
  佛說是經已,諸比丘聞佛所說,歡喜奉行。

相應部22相應47經/認為經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!凡任何沙門婆羅門認為種種我的認為,他們全認為五取蘊,或它們中之一。哪五個?
  比丘們!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認為色是我,或我擁有色,或色在我中,或我在色中;受……想……諸行……他認為識是我,或我擁有識,或識在我中,或我在識中。
  像這樣,這種認為連同『我是』[觀念]對他來說是不離的。比丘們!又,在『我是』[觀念]不離時,有五根的下生:眼根、耳根、鼻根、舌根、身根。
  比丘們!有意,有諸法,有無明界。
  比丘們!對被無明觸所生受接觸之未聽聞的一般人來說,他的『我是』存在,他的『我是這個』也存在,他的『我將是』也存在,他的『我將不是』也存在,他的『我將是有色者』也存在,他的『我將是無色者』也存在,他的『我將是有想者』也存在,他的『我將是無想者』也存在,他的『我將是非想非非想者』也存在,比丘們!五根就在那裡仍存續。
  而在這裡,有聽聞的聖弟子無明被捨斷,明生起,對他來說,以無明的褪去,以明的生起,他的『我是』不存在,他的『我是這個』也不存在,『我將是』…『我將不是』……有色的……無色的……有想的……無想的……『我將是非想非非想者』也不存在。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.47/(5). Samanupassanāsuttaṃ
   47. Sāvatthinidānaṃ. “Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā anekavihitaṃ attānaṃ samanupassamānā samanupassanti, sabbete pañcupādānakkhandhe samanupassanti, etesaṃ vā aññataraṃ. Katame pañca? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ; attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ; attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ”.
   “Iti ayañceva samanupassanā ‘asmī’ti cassa avigataṃ hoti. ‘Asmī’ti kho pana, bhikkhave, avigate pañcannaṃ indriyānaṃ avakkanti hoti– cakkhundriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi, bhikkhave, mano, atthi dhammā, atthi avijjādhātu. Avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa ‘asmī’tipissa hoti; ‘ayamahamasmī’tipissa hoti; ‘bhavissan’tipissa hoti; ‘na bhavissan’tipissa hoti; ‘rūpī bhavissan’tipissa hoti; ‘arūpī bhavissan’tipissa hoti; ‘saññī bhavissan’tipissa hoti; ‘asaññī bhavissan’tipissa hoti; ‘nevasaññīnāsaññī bhavissan’tipissa hoti”.
   “Tiṭṭhanteva kho, bhikkhave, tattheva pañcindriyāni. Athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati. Tassa avijjāvirāgā vijjuppādā ‘asmī’tipissa na hoti; ‘ayamahamasmī’tipissa na hoti; ‘bhavissan’ti… ‘na bhavissan’ti… rūpī… arūpī saññī… asaññī… ‘nevasaññīnāsaññī bhavissan’tipissa na hotī”ti. Pañcamaṃ.
南北傳經文比對(莊春江作):
  「諸根增長(SA.45);入於諸根(SA.63)」,南傳作「有五根的下生」(pañcannaṃ indriyānaṃ avakkanti hoti),菩提比丘長老英譯為「有五個器官機能下降承繼發生」(there takes place a descent of the five faculties)。按:《顯揚真義》以「生起;出生」(nibbatti)解說「下生」。