雜阿含50經[正聞本162經/佛光本96經](陰相應/五陰誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,世尊告
尊者阿難曰:
「若有諸外道出家來問汝言:『阿難!世尊何故教人修諸
梵行?』如是問者,云何答乎?」
阿難白佛:
「世尊!若外道出家來問我言:『阿難!世尊何故教人修諸梵行?』者,我當答言:『為於色修
厭、
離欲、
滅盡、解脫、不生故,世尊教人修諸梵行;為於受……想……行……識修厭、離欲、滅盡、解脫、不生故,教人修諸梵行。』世尊!若有外道出家作如是問者,我當作如是答。」
佛告阿難:
「
善哉!善哉!應如是答,所以者何?
我實為於色修厭、離欲、滅盡、解脫、不生故,教人修諸梵行;於受……想……行……識修厭、離欲、滅盡、解脫、不生故,教人修諸梵行。」
佛說此經已,尊者阿難聞佛所說,歡喜奉行。
相應部35相應152經/為了什麼目的梵行經(處相應/處篇/修多羅)(莊春江譯)
「
比丘們!如果其他外道
遊行者們這麼問你們:『
道友們!為了什麼目的在
沙門喬達摩處梵行被住?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了苦的
遍知在
世尊處梵行被住。』
比丘們!如果其他外道遊行者們再這麼問你們:『道友們!那麼,為了遍知哪個苦在沙門喬達摩處梵行被住呢?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了遍知眼是苦的在世尊處梵行被住;為了遍知諸色是苦的在世尊處梵行被住;為了遍知眼識是苦的在世尊處梵行被住;為了遍知眼觸是苦的在世尊處梵行被住;又凡以這眼觸
為緣生起感受的樂,或苦,或不苦不樂,為了遍知那也是苦的時,在世尊處梵行被住……(中略)舌是苦的……;為了遍知意是苦的在世尊處梵行被住……(中略);為了遍知又凡以這意觸為緣生起感受的樂,或苦,或不苦不樂那也是苦的在世尊處梵行被住。
道友們!這是苦,為了它的遍知在世尊處梵行被住。』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」[≃SN.35.81]
相應部45相應41經/貪的褪去經(道相應/大篇/修多羅)(莊春江譯)
起源於舍衛城。
「
比丘們!如果其
他外道遊行者們這麼問你們:『
道友們!為了什麼目的在
沙門喬達摩處梵行被住?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了貪的
褪去,在世尊處梵行被住。』
比丘們!如果其他外道遊行者們再這麼問你們:『道友們!那麼,為了貪的褪去,有道、
有道跡嗎?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了貪的褪去,有道、有道跡。』
比丘們!而為了貪的褪去,什麼是道?什麼是道跡?就是這
八支聖道,即:正見……(中略)正定。
比丘們!為了貪的褪去,這是道,這是道跡。
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」
相應部45相應42-47經/結的捨斷等經六則(道相應/大篇/修多羅)(莊春江譯)
「
比丘們!如果其
他外道遊行者們這麼問你們:『
道友們!為了什麼目的在
沙門喬達摩處梵行被住?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了結的捨斷,在世尊處梵行被住。』……(中略)。」
「……『道友們!為了
煩惱潛在趨勢的根除,在世尊處梵行被住。』……(中略)。」
「……『道友們!為了
[生命]旅途的遍知,在世尊處梵行被住。』……(中略)。」
「……『道友們!為了諸
漏的滅盡,在世尊處梵行被住。』……(中略)。」
「……『道友們!為了明、解脫果的作證,在世尊處梵行被住。』……(中略)。」
「……『道友們!為了
智見,在世尊處梵行被住。』……(中略)。」
相應部45相應48經/無執取般涅槃經(道相應/大篇/修多羅)(莊春江譯)
起源於舍衛城。
「
比丘們!如果其
他外道遊行者們這麼問你們:『
道友們!為了什麼目的在
沙門喬達摩處梵行被住?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了無取著
般涅槃,在世尊處梵行被住。』
比丘們!如果其他外道遊行者們再這麼問你們:『道友們!那麼,為了無執取般涅槃,有道、
有道跡嗎?』
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者:『道友們!為了無執取般涅槃,有道、有道跡。』
比丘們!而為了無執取般涅槃,什麼是道?什麼是道跡?就是這
八支聖道,即:正見……(中略)正定。
比丘們!為了無執取般涅槃,這是道,這是道跡。
比丘們!被這麼問,你們應該這麼回答那些其他外道遊行者。」
其他外道遊行者中略品第五,其
攝頌:
「褪去、結、煩惱潛在趨勢,[人生]旅途、
漏的滅盡,
明、解脫與智,無執取為第八則。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.35.152/(7) Kimatthiyabrahmacariyasuttaṃ
152. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘dukkhassa kho, āvuso, pariññāya bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘katamaṃ panāvuso, dukkhaṃ, yassa pariññāya samaṇe gotame brahmacariyaṃ vussatī’ti? Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha–
“Cakkhu kho, āvuso, dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Rūpā dukkhā tesaṃ pariññāya bhagavati brahmacariyaṃ vussati. Cakkhuviññāṇaṃ dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Cakkhusamphasso dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati. Yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati …pe… jivhā dukkhā… mano dukkho; tassa pariññāya bhagavati brahmacariyaṃ vussati …pe… yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ; tassa pariññāya bhagavati brahmacariyaṃ vussati. Idaṃ kho, āvuso dukkhaṃ; yassa pariññāya bhagavati brahmacariyaṃ vussatī’ti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Sattamaṃ.
SN.45.41/(1) Rāgavirāgasuttaṃ
41. Sāvatthinidānaṃ “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘rāgavirāgatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘atthi panāvuso, maggo, atthi paṭipadā rāgavirāgāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘atthi kho, āvuso, maggo, atthi paṭipadā rāgavirāgāyā’ti. Katamo ca, bhikkhave, maggo, katamā ca paṭipadā rāgavirāgāya Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā rāgavirāgāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Paṭhamaṃ.
SN.45.42- 47/(2- 7) Saṃyojanappahānādisuttachakkaṃ
42-47. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘saṃyojanappahānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… ‘anusayasamugghātanatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… ‘addhānapariññatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… ‘āsavānaṃ khayatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… ‘vijjāvimuttiphalasacchikiriyatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… ‘ñāṇadassanatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti …pe… Sattamaṃ.
SN.45.48/(8) Anupādāparinibbānasuttaṃ
48. Sāvatthinidānaṃ. “Sace vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘kimatthiyaṃ, āvuso, samaṇe gotame brahmacariyaṃ vussatī’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha– ‘anupādāparinibbānatthaṃ kho, āvuso, bhagavati brahmacariyaṃ vussatī’ti. Sace pana vo, bhikkhave, aññatitthiyā paribbājakā evaṃ puccheyyuṃ– ‘atthi panāvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti, evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha ‘atthi kho, āvuso, maggo, atthi paṭipadā anupādāparinibbānāyā’ti Katamo ca, bhikkhave, maggo, katamā ca paṭipadā anupādāparinibbānāya? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṃ– sammādiṭṭhi …pe… sammāsamādhi. Ayaṃ, bhikkhave, maggo, ayaṃ paṭipadā anupādāparinibbānāyāti. Evaṃ puṭṭhā tumhe, bhikkhave, tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthā”ti. Aṭṭhamaṃ.
Aññatitthiyapeyyālavaggo pañcamo.
Tassuddānaṃ–
Virāgasaṃyojanaṃ anusayaṃ, addhānaṃ āsavā khayā;
Vijjāvimuttiñāṇañca, anupādāya aṭṭhamī.