雜阿含37經[正聞本149經/佛光本83經](陰相應/五陰誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住舍衛國祇樹給孤獨園。
爾時,
世尊告諸
比丘:
「我不與世間諍,世間與我諍,所以者何?
比丘!若
如法語者,不與世間諍,
世間智者言有,我亦言有。
云何為世間智者言有,我亦言有?
比丘!色無常、苦、
變易法,世間智者言有,我亦言有。
如是,受……想……行……識無常、苦、變易法,世間智者言有,我亦言有。
世間智者言無,我亦言無,謂:色是常、恆、不變易、
正住者,世間智者言無,我亦言無;受……想……行……識常、恆、不變易、正住者,世間智者言無,我亦言無;是名世間智者言無,我亦言無。
比丘!有
世間世間法,我亦自知自覺,為人
分別、演說、顯示,世間盲無目者不知、不見,非我咎也。
諸比丘!云何為世間世間法我自知自覺,為人演說、分別、顯示,盲無目者不知、不見?
{是}比丘!色無常、苦、變易法,是名世間世間法。
如是,受……想……行……識無常、苦[、變易法],是世間世間法。
比丘!此是世間世間法我自知、我自覺,為人分別、演說、顯示,盲無目者不知、不見,我於彼盲無目不知、不見者,其如之何!」
佛說此經{己}[已?],諸比丘聞佛所說,歡喜奉行。
相應部22相應94經/花經(蘊相應/蘊篇/修多羅)(莊春江譯)
起源於舍衛城。
「
比丘們!我不與世間爭論,僅世間與我爭論。比丘們!
如法之說者不與世間中任何人爭論:比丘們!凡被世間中賢智者們認同為不存在,我也說它『不存在』;比丘們!凡
被世間中賢智者們認同為存在,我也說它『存在』。
比丘們!而什麼是被世間中賢智者們認同為不存在,凡我說『不存在』呢?比丘們!常的、堅固的、恆的、不
變易法的色,是屬於被世間中賢智者們認同為不存在的,我也說它『不存在』;受……想……諸行……常的、堅固的、恆的、不變易法的識,是屬於被世間中賢智者們認同為不存在的,我也說它『不存在』。比丘們!這是屬於被世間中賢智者們認同為不存在的,我也說它『不存在』。
比丘們!而什麼是被世間中賢智者們認同為存在,凡我說『存在』呢?比丘們!無常的、苦的、變易法的色,是被世間中賢智者們認同為存在,我也說它『存在』。無常的受……(中略)無常的、苦的、變易法的識,是被世間中賢智者們認同為存在,我也說它『存在』。比丘們!這是被世間中的賢智者們認為存在的,我也說它『存在』。
比丘們!有
世間中的世間法,
如來現正覺、
現觀它;現正覺、現觀它後,告知、教導、
公告、建立、開顯、
解析、闡明。比丘們!而什麼是世間中的世間法,如來現正覺、現觀它;現正覺、現觀它後,告知、教導、公告、建立、開顯、解析、闡明呢?比丘們!色是世間中的世間法,如來現正覺、現觀它;現正覺、現觀它後,告知、教導、公告、建立、開顯、解析、闡明。比丘們!凡當在被如來這樣告知、教導、公告、建立、開顯、解析、闡明時,他不知不見,比丘們!我對那位愚癡、無知、盲目、無眼、無知、無見的
一般人要作什麼呢!
比丘們!受是世間中的世間法……(中略)比丘們!想……比丘們!諸行……比丘們!識是世間中的世間法,如來現正覺、現觀它;現正覺、現觀它後,告知、教導、公告、建立、開顯、解析、闡明。比丘們!凡當在被如來這樣告知、教導、公告、建立、開顯、解析、闡明時,他不知不見,比丘們!我對那位愚癡、無知、盲目、無眼、無知、無見的一般人要作什麼呢!
比丘們!
猶如青蓮,或紅蓮,或白蓮被生於水中,被長於水中,從水中上升後,不被水附著(染著)地住立。同樣的,比丘們!如來被生於世間中,被長於世間中,征服世間後,不被世間附著地居住。」
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.94/(2). Pupphasuttaṃ
94. Sāvatthinidānaṃ. “Nāhaṃ, bhikkhave, lokena vivadāmi, lokova mayā vivadati. Na, bhikkhave, dhammavādī kenaci lokasmiṃ vivadati. Yaṃ, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, ahampi taṃ ‘natthī’ti vadāmi. Yaṃ, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, ahampi taṃ ‘atthī’ti vadāmi”.
“Kiñca, bhikkhave, natthisammataṃ loke paṇḍitānaṃ, yamahaṃ ‘natthī’ti vadāmi? Rūpaṃ bhikkhave, niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi. Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi. Idaṃ kho, bhikkhave, natthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘natthī’ti vadāmi”.
“Kiñca, bhikkhave, atthisammataṃ loke paṇḍitānaṃ, yamahaṃ ‘atthī’ti vadāmi? Rūpaṃ, bhikkhave, aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi. Vedanā aniccā …pe… viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi. Idaṃ kho, bhikkhave, atthisammataṃ loke paṇḍitānaṃ; ahampi taṃ ‘atthī’ti vadāmi”.
“Atthi, bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti; abhisambujjhitvā abhisametvā taṃ ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.
“Kiñca bhikkhave, loke lokadhammo, taṃ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti? Rūpaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.
“Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi! Vedanā, bhikkhave, loke lokadhammo …pe… saññā, bhikkhave… saṅkhārā, bhikkhave… viññāṇaṃ, bhikkhave, loke lokadhammo taṃ tathāgato abhisambujjhati abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti.
“Yo, bhikkhave, tathāgatena evaṃ ācikkhiyamāne desiyamāne paññapiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkariyamāne na jānāti na passati tamahaṃ, bhikkhave, bālaṃ puthujjanaṃ andhaṃ acakkhukaṃ ajānantaṃ apassantaṃ kinti karomi!
“Seyyathāpi, bhikkhave, uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakā accuggamma ṭhāti anupalittaṃ udakena; evameva kho, bhikkhave, tathāgato loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharati anupalitto lokenā”ti. Dutiyaṃ.