雜阿含34經[正聞本146經/佛光本80經](陰相應/五陰誦/修多羅)(莊春江標點)
如是我聞:
一時,
佛住波羅㮈國仙人住處鹿野苑中。
爾時,世尊告餘
五比丘:
「色非有我,若色有我者,於色不應病苦生,
亦不得於色欲令如是、不令如是;以色無我故,於色有病有苦生,亦得於色欲令如是、不令如是,受、想、行、識亦復如是。
比丘!於意云何?色為是常、為無常耶?」
比丘白佛:「無常,世尊!」
「比丘!若無常者,是苦耶?」
比丘白佛:「是苦,世尊!」
「比丘!若無常、苦,是
變易法,
多聞聖弟子寧於中
見是我、
異我、
相在不?」
比丘白佛:「不也,世尊!」
「受、想、行、識亦復如是。
是故,比丘!諸所有色,若過去,若未來、若現在,若內、若外,若麁、若細,若好、若醜,若遠、若近,彼一切非我、非我所,如實觀察;受、想、行、識亦復如是。
比丘!多聞聖弟子於此
五受陰見非我、非我所,如是觀察,於諸世間都無所取;無所取故,無所著;無所著故,
自覺涅槃:『
我生已盡,
梵行已立,
所作已作,
自知不受後有。』」
佛說此經已,餘五比丘不起諸
漏,心得解脫。
佛說此經已,諸比丘聞佛所說,歡喜奉行。
相應部22相應59經/無我相經(蘊相應/蘊篇/修多羅)(莊春江譯)
有一次,
世尊住在波羅奈仙人墜落處的鹿林。
在那裡,世尊召喚
五位一群的比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!色是無我。比丘們!因為,如果這個色是我,這個色不轉起疾病,以及在色上被得到:『令我的色是這樣;
令我的色不是這樣。』比丘們!但因為色是無我,因此,色轉起疾病,也在色上不被得到:『令我的色是這樣;令我的色不是這樣。』
受是無我。比丘們!因為,如果這個受是我,這個受不轉起疾病,以及在受上被得到:『令我的受是這樣;令我的受不是這樣。』比丘們!但因為受是無我,因此,受轉起疾病,也在受上不被得到:『令我的受是這樣;令我的受不是這樣。』想是無我……(中略)諸行是無我。比丘們!因為,如果這個諸行是我,這個諸行不轉起疾病,以及在諸行上被得到:『令我的諸行是這樣;令我的諸行不是這樣。』比丘們!但因為諸行是無我,因此,諸行轉起疾病,也在諸行上不被得到:『令我的諸行是這樣;令我的諸行不是這樣。』識是無我。比丘們!因為,如果這個識是我,這個識不轉起疾病,以及在識上被得到:『令我的識是這樣;令我的識不是這樣。』比丘們!但因為識是無我,因此,識轉起疾病,也在識上不被得到:『令我的識是這樣;令我的識不是這樣。』
比丘們!你們怎麼想它:色是常的,或是無常的?」
「無常的,
大德!」
「那麼,凡為無常的,那是苦的或樂的?」
「苦的,大德!」
「那麼,凡為無常的、苦的、
變易法,適合認為它:『
這是我的,
我是這個,這是
我的真我。』嗎?」
「大德!這確實不是。」
「受……想……諸行……識是常的,或是無常的?」
「無常的,大德!」
「那麼,凡為無常的,那是苦的或樂的?」
「苦的,大德!」
「那麼,凡為無常的、苦的、變易法,適合認為它:『這是我的,我是這個,這是我的真我。』嗎?」
「大德!這確實不是。」
「比丘們!因此,在這裡,凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『
這不是我的,
我不是這個,
這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
凡任何受:過去、未來、現在,或內、或外……(中略)或凡在遠處、在近處,所有受:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。凡任何想……(中略)凡任何諸行:過去、未來、現在,或內、或外……(中略)或凡在遠處、在近處,所有諸行:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
比丘們!這麼看的
有聽聞的聖弟子在色上
厭,也在受上厭,也在想上厭,也在諸行上厭,也在識上厭。厭者
離染,從
離貪被解脫,在已解脫時,
有『[這是]解脫』之智,他知道:『
出生已盡,
梵行已完成,
應該被作的已作,
不再有此處[輪迴]的狀態。』」
世尊說這個,[那]群
悅意的五比丘們歡喜世尊的所說。
還有,
當在這個解說被說時,不執取後五位一群的比丘們的心從諸
漏被解脫。
巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.59/(7). Anattalakkhaṇasuttaṃ
59. Ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Rūpaṃ, bhikkhave, anattā. Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe– ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe– ‘evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī’”ti.
“Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya– ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya– ‘evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī’”ti.
“Saññā anattā …pe… saṅkhārā anattā. Saṅkhārā ca hidaṃ, bhikkhave, attā abhavissaṃsu, nayidaṃ saṅkhārā ābādhāya saṃvatteyyuṃ, labbhetha ca saṅkhāresu– ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’ti. Yasmā ca kho, bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattanti, na ca labbhati saṅkhāresu– ‘evaṃ me saṅkhārā hontu, evaṃ me saṅkhārā mā ahesun’”ti.
“Viññāṇaṃ anattā. Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe– ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe– ‘evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī’”ti.
“Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”.
“Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā …pe… yā dūre santike vā, sabbā vedanā– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
“Yā kāci saññā …pe… ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā …pe… ye dūre santike vā, sabbe saṅkhārā– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
“Yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
“Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṃ virajjati; virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ .
Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti. Sattamaṃ.