北傳:雜阿含31經 南傳:相應部22相應50經 關涉主題:教理/四聖諦的內容、無常苦空非我 (更新)
雜阿含31經[正聞本37經/佛光本31經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住王舍城迦蘭陀竹園。
  爾時,尊者舍利弗在耆闍崛山
  時,有長者子,名輸屢那,日日遊行,到耆闍崛山,詣舍利弗所,頭面禮足,卻坐一面。
  時,舍利弗謂輸屢那:
  「若沙門婆羅門於色不如實知,色不如實知,色不如實知,色滅道跡不如實知故,輸屢那!當知此沙門、婆羅門不堪能斷色
  如是,沙門、婆羅門於受……想……行……識不如實知,識集不如實知,識滅不如實知,識滅道跡不如實知故,不堪能斷識。
  輸屢那!若沙門、婆羅門於色如實知,色集如實知,色滅如實知,色滅道跡如實知故,輸屢那!當知此沙門、婆羅門堪能斷色。
  如是,輸屢那!若沙門、婆羅門於受……想……行……識如實知,識集如實知,識滅如實知,識滅道跡如實知故,輸屢那!當知此沙門、婆羅門堪能斷識。
  輸屢那!於意云何?色為常,為無常耶?」
  答言:「無常。」
  又問:
  「若無常者,是苦耶?」
  答言:「是苦。」
  舍利弗言:
  「若色無常,苦者,是變易法聖弟子寧於中見色是我、異我相在不?」
  答言:「不也。」
  「輸屢那!如是,受……想……行……識為常,為無常耶?」
  答言:「無常。」
  又問:
  「若無常者,是苦耶?」
  答言:「是苦。」
  又問:
  「若[識]無常,苦者,是變易法,聖弟子寧於中見識是我、異我、相在不?」
  答曰:「不也。」
  「輸屢那!當知色,若過去、若未來、若現在,若內、若外,若麁、若細,若好、若醜,若遠、若近,於一切色不是我、不異我、不相在,是名如實知。
  輸屢那!聖弟子於色生,離欲,解脫,解脫生、老、病、死、憂、悲、苦、惱。
  如是,受……想……行……識,若過去、若未來、若現在,若內、若外,若麁、若細,若好、若醜,若遠、若近,彼一切識不是我、不異我、不相在,是名如實知。
  輸屢那!聖弟子於識生厭,離欲,解脫,解脫生、老、病、死、憂、悲、苦、惱。」
  時,輸屢那聞舍利弗所說,歡喜踊躍,作禮已,去。

相應部22相應50經/輸屢那經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  被我這麼聽聞
  有一次世尊住在王舍城栗鼠飼養處的竹林中。
  那時,屋主之子輸屢那去見世尊。抵達後,向世尊問訊後,在一旁坐下。世尊對在一旁坐下的屋主之子輸屢那說這個:
  「輸屢那!凡任何沙門婆羅門不知道色,不知道色,不知道色,不知道導向色滅道跡;不知道受,不知道受集,不知道受滅,不知道導向受滅道跡;不知道想……(中略);不知道諸行,不知道行集,不知道行滅,不知道導向行滅道跡;不知道識,不知道識集,不知道識滅,不知道導向識滅道跡者,輸屢那!那些沙門或婆羅門不被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也不以證智自作證後,在當生中進入後住於沙門義或婆羅門義。
  輸屢那!但凡任何沙門或婆羅門知道色,知道色集,知道色滅,知道導向色滅道跡;知道受……(中略)知道想……知道諸行……知道識,知道識集,知道識滅,知道導向識滅道跡者,輸屢那!那些沙門或婆羅門被我認同為沙門中的沙門,或婆羅門中的婆羅門,而且,那些尊者也以證智自作證後,在當生中進入後住於沙門義或婆羅門義。」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.50/(8). Dutiyasoṇasuttaṃ
   50. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho soṇaṃ gahapatiputtaṃ bhagavā etadavoca–
   “Ye hi keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ nappajānanti, rūpasamudayaṃ nappajānanti, rūpanirodhaṃ nappajānanti, rūpanirodhagāminiṃ paṭipadaṃ nappajānanti; vedanaṃ nappajānanti, vedanāsamudayaṃ nappajānanti, vedanānirodhaṃ nappajānanti, vedanānirodhagāminiṃ paṭipadaṃ nappajānanti; saññaṃ nappajānanti …pe… saṅkhāre nappajānanti, saṅkhārasamudayaṃ nappajānanti, saṅkhāranirodhaṃ nappajānanti, saṅkhāranirodhagāminiṃ paṭipadaṃ nappajānanti; viññāṇaṃ nappajānanti, viññāṇasamudayaṃ nappajānanti, viññāṇanirodhaṃ nappajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ nappajānanti. Na me te, soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṃ vā brahmaññatthaṃ vā diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
   “Ye ca kho keci, soṇa, samaṇā vā brāhmaṇā vā rūpaṃ pajānanti rūpasamudayaṃ pajānanti, rūpanirodhaṃ pajānanti, rūpanirodhagāminiṃ paṭipadaṃ pajānanti; vedanaṃ pajānanti …pe… saññaṃ pajānanti… saṅkhāre pajānanti… viññāṇaṃ pajānanti, viññāṇasamudayaṃ pajānanti, viññāṇanirodhaṃ pajānanti, viññāṇanirodhagāminiṃ paṭipadaṃ pajānanti. Te ca kho me, soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantī”ti. Aṭṭhamaṃ.
南北傳經文比對(莊春江作):
  「斷色」,為「斷色欲貪」之略,參看SA.77。