北傳:雜阿含28經 南傳:相應部22相應116經 關涉主題:其它/當生涅槃者‧實踐/無常厭離欲解脫 (更新)
雜阿含28經[正聞本34經/佛光本28經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,有異比丘來詣佛所,頭面禮足,卻住一面,白佛言:
  「世尊!如世尊所說得見法涅槃,云何比丘名得見法涅槃?」
  佛告比丘:
  「善哉!善哉!汝今欲知見法涅槃耶?」
  比丘白佛:「唯然,世尊!」
  佛告比丘:「諦聽!善思!當為汝說。」
  佛告比丘:
  「於色生離欲滅盡,不起諸,心正解脫,是名比丘見法涅槃。
  如是,受……想……行……識{,於識}生厭、離欲、滅盡,不起諸漏,心正解脫,是名比丘見法涅槃。」
  時,彼比丘聞佛所說,踊躍歡喜,作禮而去。

相應部22相應116經/說法者經第二(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  在一旁坐下的那位比丘世尊說這個:
  「大德!被稱為『說法者,說法者』,大德!什麼情形是說法者呢?大德!什麼情形是法、隨法行呢?大德!什麼情形是得當生涅槃呢?」
  「比丘!如果對色是為了離貪而教導法,『說法者比丘』是適當的言語。
  比丘!如果對色是為了離貪、滅的行者,『法、隨法行者比丘』是適當的言語。
  比丘!如果對色從厭、離貪、滅,不執取後成為解脫者,『得當生涅槃者比丘』是適當的言語。
  比丘!如果對受……(中略)比丘!如果對想……比丘!如果對行……比丘!如果對識是為了厭、離貪、滅而教導法,『說法者比丘』是適當的言語。比丘!如果對識是為了厭、離貪、滅的行者,『法、隨法行者比丘』是適當的言語。比丘!如果是對識從厭、離貪、滅,不執取後成為解脫者,『得當生涅槃者比丘』是適當的言語。」[≃SN.12.16]

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.116/(4). Dutiyadhammakathikasuttaṃ
   116. Sāvatthinidānaṃ. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca – “‘dhammakathiko dhammakathiko’ti, bhante, vuccati. Kittāvatā nu kho, bhante, dhammakathiko hoti, kittāvatā dhammānudhammappaṭipanno hoti, kittāvatā diṭṭhadhammanibbānappatto hotī”ti? “Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Rūpassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāya. Vedanāya ce, bhikkhu …pe… saññāya ce, bhikkhu… saṅkhārānaṃ ce, bhikkhu… viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya dhammaṃ deseti, ‘dhammakathiko bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidāya virāgāya nirodhāya paṭipanno hoti, ‘dhammānudhammappaṭipanno bhikkhū’ti alaṃ vacanāya. Viññāṇassa ce, bhikkhu, nibbidā virāgā nirodhā anupādāvimutto hoti, ‘diṭṭhadhammanibbānappatto bhikkhū’ti alaṃ vacanāyā”ti. Catutthaṃ.
南北傳經文比對(莊春江作):