北傳:雜阿含9經 南傳:相應部22相應15經 關涉主題:教理/無常苦空非我‧實踐/無常厭離欲解脫 (更新)
雜阿含9經[正聞本15經/佛光本9經](陰相應/五陰誦/修多羅)(莊春江標點)
  如是我聞
  一時住舍衛國祇樹給孤獨園。
  爾時,世尊告諸比丘
  「色無常,無常即苦,苦即非我,非我者亦非我所,如是觀者,名真實正觀。
  如是,受……想……行……識無常,無常即苦,苦即非我,非我者亦非我所,如是觀者,名真實觀。
  聖弟子如是觀者,厭於色,厭受、想、行、識,厭故不樂,不樂故得解脫,解脫者真實智生:『我生已盡梵行已立所作已作自知不受後有。』」
  時,諸比丘聞佛所說,歡喜奉行。

相應部22相應15經/凡無常經(蘊相應/蘊篇/修多羅)(莊春江譯)
  起源於舍衛城。
  「比丘們!色是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的我不是這個這不是我的真我。』這樣,這個應該以正確之慧如實被看見。
  受是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。想是無常的……(中略)諸行是無常的……識是無常的,凡是無常的,那個是苦的,凡是苦的,那個是無我,凡是無我,那個:『這不是我的,我不是這個,這不是我的真我。』這樣,這個應該以正確之慧如實被看見。這麼看的……(中略)他知道:『……不再有此處[輪迴]的狀態。』」

巴利語經文(台灣嘉義法雨道場流通的word版本)
SN.22.15/(4). Yadaniccasuttaṃ
   15. Sāvatthinidānaṃ “Rūpaṃ, bhikkhave, aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Vedanā aniccā. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Saññā aniccā …pe… saṅkhārā aniccā… viññāṇaṃ aniccaṃ. Yadaniccaṃ taṃ dukkhaṃ; yaṃ dukkhaṃ tadanattā; yadanattā taṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ …pe… nāparaṃ itthattāyāti pajānātī”ti. Catutthaṃ.
南北傳經文比對(莊春江作):