無礙解道
29.毘婆舍那的談論 (12/30/2019初稿 更新)
 9.毘婆舍那的談論
  36.被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!確實,比丘『認為任何行為常者將具備隨順接受。』這不存在可能性,『不具備隨順接受者將進入正性決定。』這不存在可能性,『不進入正性決定者將作證入流果一來果不還果阿羅漢果。』這不存在可能性。
  比丘們!確實,比丘『認為一切行為無常者將具備隨順接受。』這存在可能性,『具備隨順接受者將進入正性決定。』這存在可能性,『進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這存在可能性。[AN.6.98]
  比丘們!確實,比丘『認為任何行為樂者將具備隨順接受。』這不存在可能性,『不具備隨順接受者將進入正性決定。』這不存在可能性,『不進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這不存在可能性。   比丘們!確實,比丘『認為一切行為苦者將具備隨順接受。』這存在可能性,『具備隨順接受者將進入正性決定。』這存在可能性,『進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這存在可能性。」這存在可能性。[AN.6.99]
  比丘們!確實,比丘『認為任何法為真我者將具備隨順接受。』這不存在可能性,『不具備隨順接受者將進入正性決定。』這不存在可能性,『不進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這不存在可能性。   比丘們!確實,比丘『認為一切法為無我者將具備隨順接受。』這存在可能性,『具備隨順接受者將進入正性決定。』這存在可能性,『進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這存在可能性。」這存在可能性。[AN.6.100]
  「比丘們!確實,比丘『認為涅槃為苦者將具備隨順接受。』這不存在可能性,『不具備隨順接受者將進入正性決定。』這不存在可能性,『不進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這不存在可能性。   比丘們!確實,比丘『認為涅槃為樂者將具備隨順接受。』這存在可能性,『具備隨順接受者將進入正性決定。』這存在可能性,『進入正性決定者將作證入流果或一來果或不還果或阿羅漢果。』這存在可能性。[AN.6.101]
  37.以多少行相得到隨順接受?以多少行相進入正性決定?以四十行相得到隨順接受,以四十行相進入正性決定。
  以哪四十行相得到隨順接受,以哪四十行相進入正性決定?[視]五蘊為無常的、苦的、病的、腫瘤的、箭的、禍的、疾病的、另一邊的、敗壞的、災難的、禍害的、恐怖、災禍、移動的、易壞的、不堅固的、無庇護所、無避難所、無歸依所、被捨的、虛偽的、空的、無我的、過患變易法、不實的、不幸的根、殺害者、無有的、有的、有為的、魔的餌、生法、老法、病法、死法、愁法、悲泣法、絕望法、污染法。
  38.當看五蘊為無常的時得到隨順接受,當看「五蘊滅為常的涅槃」時進入正性決定。當看五蘊為苦的時得到隨順接受,當看「五蘊滅為樂的涅槃」時進入正性決定。當看五蘊為病的時得到隨順接受,當看「五蘊滅為無病的涅槃」時進入正性決定。當看五蘊為腫瘤的時得到隨順接受,當看「五蘊滅為無腫瘤的涅槃」時進入正性決定。當看五蘊為箭的時得到隨順接受,當看「五蘊滅為離箭的涅槃」時進入正性決定。
  當看五蘊為禍的時得到隨順接受,當看「五蘊滅為無禍的涅槃」時進入正性決定。當看五蘊為疾病的時得到隨順接受,當看「五蘊滅為無疾病的涅槃」時進入正性決定。當看五蘊為另一邊的時得到隨順接受,當看「五蘊滅為非另一邊的涅槃」時進入正性決定。當看五蘊為敗壞的時得到隨順接受,當看「五蘊滅為無敗壞的涅槃」時進入正性決定。當看五蘊為災難的時得到隨順接受,當看「五蘊滅為無災難的涅槃」時進入正性決定。
  當看五蘊為禍害的時得到隨順接受,當看「五蘊滅為無禍害的涅槃」時進入正性決定。當看五蘊為恐怖時得到隨順接受,當看「五蘊滅為無恐怖涅槃」時進入正性決定。當看五蘊為災禍時得到隨順接受,當看「五蘊滅為無災禍涅槃」時進入正性決定。當看五蘊為移動的時得到隨順接受,當看「五蘊滅為不移動的涅槃」時進入正性決定。當看五蘊為易壞的時得到隨順接受,當看「五蘊滅為非易壞的涅槃」時進入正性決定。
  當看五蘊為不堅固的時得到隨順接受,當看「五蘊滅為堅固的涅槃」時進入正性決定。當看五蘊為無庇護所時得到隨順接受,當看「五蘊滅為庇護所的涅槃」時進入正性決定。當看五蘊為無避難所時得到隨順接受,當看「五蘊滅為避難所的涅槃」時進入正性決定。當看五蘊為無歸依所時得到隨順接受,當看「五蘊滅為歸依所的涅槃」時進入正性決定。當看五蘊為被捨的時得到隨順接受,當看「五蘊滅為不被捨的涅槃」時進入正性決定。
  當看五蘊為虛偽的時得到隨順接受,當看「五蘊滅為無虛偽的涅槃」時進入正性決定。當看五蘊為空的時得到隨順接受,當看「五蘊滅為最上空的涅槃」時進入正性決定。當看五蘊為無我的時得到隨順接受,當看「五蘊滅為最上義的涅槃」時進入正性決定。當看五蘊為過患時得到隨順接受,當看「五蘊滅為無過患涅槃」時進入正性決定。當看五蘊為變易法時得到隨順接受,當看「五蘊滅為不變易法涅槃」時進入正性決定。
  當看五蘊為非核心(不實)的時得到隨順接受,當看「五蘊滅為核心的涅槃」時進入正性決定。當看五蘊為不幸的根時得到隨順接受,當看「五蘊滅為非不幸的根之涅槃」時進入正性決定。當看五蘊為殺害者時得到隨順接受,當看「五蘊滅為非殺害者之涅槃」時進入正性決定。當看五蘊為無有的時得到隨順接受,當看「五蘊滅為非無有的涅槃」時進入正性決定。當看五蘊為有漏的時得到隨順接受,當看「五蘊滅為無煩惱的涅槃」時進入正性決定。
  當看五蘊為有為的時得到隨順接受,當看「五蘊滅為無為的涅槃」時進入正性決定。當看五蘊為魔食(餌)時得到隨順接受,當看「五蘊滅為精神的(無食物味道的)涅槃」時進入正性決定。當看五蘊為生法時得到隨順接受,當看「五蘊滅為不被生的涅槃」時進入正性決定。當看五蘊為老法時得到隨順接受,當看「五蘊滅為不被老的涅槃」時進入正性決定。當看五蘊為病法時得到隨順接受,當看「五蘊滅為無病的涅槃」時進入正性決定。
  當看五蘊為死法時得到隨順接受,當看「五蘊滅為不死的涅槃」時進入正性決定。當看五蘊為愁法時得到隨順接受,當看「五蘊滅為無愁的涅槃」時進入正性決定。當看五蘊為悲泣法時得到隨順接受,當看「五蘊滅為無悲泣的涅槃」時進入正性決定。當看五蘊為絕望法時得到隨順接受,當看「五蘊滅為無絕望的涅槃」時進入正性決定。當看五蘊為污染法時得到隨順接受,當看「五蘊滅為無污染的涅槃」時進入正性決定。
  39.「為無常的」是無常隨看,「為苦的」是苦隨看,「為病的」是苦隨看,「為腫瘤的」是苦隨看,「為箭的」是苦隨看,「為禍的」是苦隨看,「為疾病的」是苦隨看,「為另一邊的」是無我隨看,「為敗壞的」是無常隨看,「為災難的」是苦隨看。
  「為禍害的」是苦隨看,「為恐怖」是苦隨看,「為災禍」是苦隨看,「為移動的」是無常隨看,「為易壞的」是無常隨看,「為不堅固的」是無常隨看,「為無庇護所」是苦隨看,「為無避難所」是苦隨看,「為無歸依所」是苦隨看,「為被捨的」是無我隨看。
  「為虛偽的」是無我隨看,「為空的」是無我隨看,「為無我的」是無我隨看,「為過患」是苦隨看,「為變易法」是無常隨看,「為不實的」是無我隨看,「為不幸的根」是苦隨看,「為殺害者」是苦隨看,「為非有的」是無常隨看,「為有漏的」是苦隨看。
  「為有為的」是無常隨看,「為魔食(餌)」是苦隨看,「為生法」是苦隨看,「為老法」是苦隨看,「為病法」是苦隨看,「為死法」是無常隨看,「為愁法」是苦隨看,「為悲泣法」是苦隨看,「為絕望法」是苦隨看,「為污染法」是苦隨看。
  以這四十行相得到隨順接受,以這四十行相進入正性決定。
  對以這四十行相得到隨順接受來說;對以這四十行相進入正性決定來說有多少無常隨看?有多少苦隨看?有多少無我隨看?
  有二十五無我隨看、五十無常隨看、一百二十五被稱為在苦上的。
  毘婆舍那的談論終了。
 9. Vipassanākathā
  36. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
  ‘‘So vata, bhikkhave, bhikkhu kañci [kiñci (ka.) a. ni. 6.99-100 passitabbā] saṅkhāraṃ niccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā [arahattaphalaṃ vā (syā. ka.) a. ni. 6.98 passitabbā] sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre aniccato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati, sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu kañci saṅkhāraṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati .
  ‘‘So vata, bhikkhave, bhikkhu sabbasaṅkhāre dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu kañci dhammaṃ attato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu sabbadhamme [kañci dhammaṃ (syā.), kiñci dhammaṃ (ka.) a. ni. 6.100 passitabbā] anattato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu nibbānaṃ dukkhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – netaṃ ṭhānaṃ vijjati; anulomikāya khantiyā asamannāgato sammattaniyāmaṃ okkamissatīti – netaṃ ṭhānaṃ vijjati; sammattaniyāmaṃ anokkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – netaṃ ṭhānaṃ vijjati.
  ‘‘So vata, bhikkhave, bhikkhu nibbānaṃ sukhato samanupassanto anulomikāya khantiyā samannāgato bhavissatīti – ṭhānametaṃ vijjati; anulomikāya khantiyā samannāgato sammattaniyāmaṃ okkamissatīti – ṭhānametaṃ vijjati; sammattaniyāmaṃ okkamamāno sotāpattiphalaṃ vā sakadāgāmiphalaṃ vā anāgāmiphalaṃ vā arahattaṃ vā sacchikarissatīti – ṭhānametaṃ vijjati’’.
  37. Katihākārehi anulomikaṃ khantiṃ paṭilabhati, katihākārehi sammattaniyāmaṃ okkamati? Cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, cattārīsāya ākārehi sammattaniyāmaṃ okkamati.
  Katamehi cattārīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati, katamahi cattārīsāya ākārehi sammattaniyāmaṃ okkamati? Pañcakkhandhe aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato ītito upaddavato bhayato upasaggato calato pabhaṅguto [pabhaṅgato (syā.)] addhuvato atāṇato [attāṇato (syā.)] aleṇato asaraṇato rittato tucchato suññato anattato ādīnavato vipariṇāmadhammato asārakato aghamūlato vadhakato vibhavato sāsavato saṅkhatato mārāmisato jātidhammato jarādhammato byādhidhammato maraṇadhammato sokadhammato paridevadhammato upāyāsadhammato saṃkilesikadhammato.
  38. Pañcakkhandhe aniccato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho niccaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe dukkhato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho sukhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe rogato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho ārogyaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe gaṇḍato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho agaṇḍaṃ [nigaṇḍo (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe sallato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho visallaṃ [nissallaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe aghato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anagho nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe ābādhato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anābādho nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe parato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho aparappaccayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe palokato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho apalokadhammo nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe ītito passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anītikaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe upaddavato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anupaddavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe bhayato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho abhayaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe upasaggato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anupasaggaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe calato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho acalaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe pabhaṅguto passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho apabhaṅgu [appabhaṅgaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe addhuvato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho dhuvaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe atāṇato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho tāṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe aleṇato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho leṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe asaraṇato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho saraṇaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe rittato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho arittaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe tucchato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho atucchaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe suññato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho paramasuññaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe anattato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho paramatthaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe ādīnavato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anādīnavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe vipariṇāmadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho avipariṇāmadhammaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe asārakato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho sāraṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe aghamūlato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anaghamūlaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe vadhakato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho avadhakaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe vibhavato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho avibhavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe sāsavato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anāsavaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe saṅkhatato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho asaṅkhataṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe mārāmisato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho nirāmisaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe jātidhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho ajātaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe jarādhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho ajaraṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe byādhidhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho abyādhi [abyādhidhammaṃ (syā.)] nibbānanti passanto sammattaniyāmaṃ okkamati.
  Pañcakkhandhe maraṇadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho amataṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe sokadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho asokaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe paridevadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho aparidevaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe upāyāsadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho anupāyāsaṃ nibbānanti passanto sammattaniyāmaṃ okkamati. Pañcakkhandhe saṃkilesikadhammato passanto anulomikaṃ khantiṃ paṭilabhati. Pañcannaṃ khandhānaṃ nirodho asaṃkiliṭṭhaṃ nibbānanti passanto sammattaniyāmaṃ okkamati.
  39. Aniccatoti, aniccānupassanā. Dukkhatoti, dukkhānupassanā. Rogatoti , dukkhānupassanā. Gaṇḍatoti, dukkhānupassanā. Sallatoti, dukkhānupassanā. Aghatoti, dukkhānupassanā. Ābādhatoti, dukkhānupassanā. Paratoti, anattānupassanā. Palokatoti, aniccānupassanā. Ītitoti, dukkhānupassanā.
  Upaddavatoti, dukkhānupassanā. Bhayatoti, dukkhānupassanā . Upasaggatoti, dukkhānupassanā. Calatoti, aniccānupassanā. Pabhaṅgutoti, aniccānupassanā. Addhuvatoti, aniccānupassanā. Atāṇatoti, dukkhānupassanā. Aleṇatoti, dukkhānupassanā. Asaraṇatoti, dukkhānupassanā. Rittatoti, anattānupassanā.
  Tucchatoti, anattānupassanā. Suññatoti, anattānupassanā. Anattatoti , anattānupassanā. Ādīnavatoti, dukkhānupassanā. Vipariṇāmadhammatoti, aniccānupassanā. Asārakatoti, anattānupassanā. Aghamūlatoti , dukkhānupassanā. Vadhakatoti, dukkhānupassanā. Vibhavatoti, aniccānupassanā. Sāsavatoti, dukkhānupassanā.
  Saṅkhatatoti, aniccānupassanā. Mārāmisatoti, dukkhānupassanā. Jātidhammatoti, dukkhānupassanā. Jarādhammatoti, dukkhānupassanā. Byādhidhammatoti, dukkhānupassanā. Maraṇadhammatoti, aniccānupassanā. Sokadhammatoti, dukkhānupassanā. Paridevadhammatoti, dukkhānupassanā. Upāyāsadhammatoti, dukkhānupassanā. Saṃkilesikadhammatoti, dukkhānupassanā.
  Imehi cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhati. Imehi cattālīsāya ākārehi sammattaniyāmaṃ okkamati.
  Imehi cattālīsāya ākārehi anulomikaṃ khantiṃ paṭilabhantassa, imehi cattālīsāya ākārehi sammattaniyāmaṃ okkamantassa kati aniccānupassanā, kati dukkhānupassanā, kati anattānupassanā?
  Pañcavīsati anattānupassanā, paññāsa aniccānupassanā;
  Sataṃ pañcavīsati ceva, yāni dukkhe pavuccareti.
  Vipassanākathā niṭṭhitā.
漢巴經文比對(莊春江作):