Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Cūḷaniddesapāḷi
Pārāyanavaggo
Vatthugāthā
1.Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;
Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.
2.So assakassa visaye, maḷakassa [aḷakassa (su. ni. 983) muḷakassa (syā.), mūḷhakassa (ka.)] samāsane [samāsanne (ka.)];
Vasi godhāvarīkūle, uñchena ca phalena ca.
3.Tasseva [taṃyeva (ka.) aṭṭhakathā oloketabbā] upanissāya, gāmo ca vipulo ahu;
Tato jātena āyena, mahāyaññamakappayi.
4.Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.
5.Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;
So ca naṃ upasaṅkamma, satāni pañca yācati.
6.Tamenaṃ bāvarī disvā, āsanena nimantayi;
Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi [vacanamabruvi (sī.)].
7.‘‘Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
Anujānāhi me brahme, natthi pañcasatāni me’’.
8.‘‘Sace me yācamānassa, bhavaṃ nānupadassati [padessati (ka.)];
Sattame divase tuyhaṃ, muddhā phalatu sattadhā’’.
9.Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.
10.Ussussati anāhāro, sokasallasamappito;
Athopi evaṃ cittassa, jhāne na ramatī mano.
11.Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.
12.‘‘Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
Muddhani muddhapāte [muddhanimmuddhapāte (ka.)] vā, ñāṇaṃ tassa na vijjati’’.
13.‘‘Bhotī [bhoti (ka.)] carahi jānāti, taṃ me akkhāhi pucchitā;
Muddhaṃ muddhādhipātañca [muddhātipātañca (ka.)], taṃ suṇoma vaco tava’’.
14.‘‘Ahampetaṃ na jānāmi, ñāṇaṃ mettha na vijjati;
Muddhani muddhādhipāte ca, jinānañhettha [janānañhettha (ka.)] dassanaṃ’’.
15.‘‘Atha ko carahi [yo carati (ka.)] jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī.)];
Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate’’.
16.‘‘Purā kapilavatthumhā, nikkhanto lokanāyako;
Apacco okkākarājassa, sakyaputto pabhaṅkaro.
17.‘‘So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;
Sabbābhiññābalappatto [phalappatto (ka.)], sabbadhammesu cakkhumā;
Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.
18.‘‘Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;
Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati’’.
19.Sambuddhoti vaco sutvā, udaggo bāvarī ahu;
Sokassa tanuko āsi, pītiñca vipulaṃ labhi.
20.So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
‘‘Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
Yattha gantvāna passemu, sambuddhaṃ dvipaduttamaṃ’’.
21.‘‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho’’.
22.Tato āmantayī sisse, brāhmaṇe mantapāragū [pārage (syā.)];
‘‘Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.
23.‘‘Yasseso dullabho loke, pātubhāvo abhiṇhaso;
Svājja lokamhi uppanno, sambuddho iti vissuto;
Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ’’.
24.‘‘Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;
Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ’’.
25.‘‘Āgatāni hi mantesu, mahāpurisalakkhaṇā;
Dvattiṃsāni ca byākkhātā, samattā anupubbaso.
26.‘‘Yassete honti gattesu, mahāpurisalakkhaṇā;
Dveyeva tassa gatiyo, tatiyā hi na vijjati.
27.‘‘Sace agāraṃ āvasati, vijeyya pathaviṃ imaṃ;
Adaṇḍena asatthena, dhammena anusāsati.
28.‘‘Sace ca so pabbajati, agārā anagāriyaṃ;
Vivaṭṭacchado [vivattacchaddo (sī.)] sambuddho, arahā bhavati anuttaro.
29.‘‘Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;
Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.
30.‘‘Anāvaraṇadassāvī, yadi buddho bhavissati;
Manasā pucchite pañhe, vācāya visajjissati’’ [vissajissati (ka.)].
31.Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
Ajito tissametteyyo, puṇṇako atha mettagū.
32.Dhotako upasīvo ca, nando ca atha hemako;
Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito.
33.Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
34.Paccekagaṇino sabbe, sabbalokassa vissutā;
Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.
35.Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.
36.Maḷakassa patiṭṭhānaṃ, puramāhissatiṃ [puramāhiyati (ka.)] tadā [sadā (ka.)];
Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.
37.Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;
Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.
38.Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;
Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.
39.Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;
Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.
40.Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.
41.Ajito addasa buddhaṃ, pītaraṃsiṃva [jitaraṃsiṃ sītaraṃsiṃ (ka.), vītaraṃsiṃ (sī. syā.)] bhāṇumaṃ;
Candaṃ yathā pannarase, paripūraṃ [pāripūriṃ (sī. syā.)] upāgataṃ.
42.Athassa gatte disvāna, paripūrañca byañjanaṃ;
Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.
43.‘‘Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ;
Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo’’.
44.‘‘Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;
Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.
45.‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
Pañcasatāni vāceti, sadhamme pāramiṃ gato’’.
46.‘‘Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;
Taṇhacchida [kaṅkhacchida (ka.)] pakāsehi, mā no kaṅkhāyitaṃ ahu’’.
47.‘‘Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;
Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava’’.
48.Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;
Vicinteti jano sabbo, vedajāto katañjalī.
49.‘‘Ko nu devo vā brahmā vā, indo vāpi sujampati;
Manasā pucchite pañhe, kametaṃ paṭibhāsati.
50.‘‘Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise’’.
51.‘‘Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
Saddhāsatisamādhīhi, chandavīriyena saṃyutā’’.
52.Tato vedena mahatā, santhambhetvāna māṇavo;
Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.
53.‘‘Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;
Udaggacitto sumano, pāde vandati cakkhuma’’.
54.‘‘Sukhito bāvarī hotu, saha sissehi brāhmaṇo;
Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.
55.‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
Katāvakāsā pucchavho, yaṃ kiñci manasicchatha’’.
56.Sambuddhena katokāso, nisīditvāna pañjalī;
Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.
Vatthugāthā niṭṭhitā.