義 釋
17.序偈 (9/6/2020初稿 更新)
禮敬那位世尊、阿羅漢、遍正覺者
小部
 小義釋經典
 彼岸道品
  序 偈
  1.從南方路走到,令人愉悅的憍薩羅城,
   欲求無所有者:通曉吠陀的婆羅門。
  2.在阿瑟葛的領域,瑪樂葛的比鄰,
   住在武達窪利河岸,以落穗與果實[為食]。
  3.就他的依止處,有個大村落,
   以從那裡生起的收入,作大牲祭。
  4.大牲祭祭祀後,他再次進入草屋,
   當他再次進入時,另一位婆羅門到來。
  5.腳磨損的、口渴的,污穢的牙齒、塵垢的頭,
   他去見他,乞求五百[錢]。
  6.巴窪利看見他後,以坐位邀請,
   他問安樂與安好,說這個言語:
  7.凡我的施物,一切都被我花掉了,
   婆羅門!請允許我,我沒有五百。
  8.如果對我的乞求,尊師不隨施與,
   在第七天,你的頭會七片地破裂。
  9.詐騙者造作後,他宣說了可怕的,
   他聽聞他的言語後,巴窪利成為苦惱者。
  10.吃不下者變瘦了:被放置了憂愁刺箭者,
   然後有這樣心者,在禪上心意不喜樂。
  11.看見受恐懼的苦惱者後,欲利益[他]的天神,
   來見巴窪利,說這個言語:
  12.他不知道頭,這個求財的詐騙者,
   頭或頭落下,不被他的智知道。
  13.如果那樣的話尊師知道,當被詢問時請你告訴我,
   頭與頭裂開,讓我們聽聞你的那個言語。
  14.我也不知到這個,這裡不被我的智知道,
   頭與頭裂開,因為這裡是征服者看見的。
  15.又如果那樣的話他知道:在這個大地圓周,
   頭與頭裂開,天神!請你告訴我他。
  16.之前從迦毘羅衛出家者,世間的導師,
   歐葛葛王的後裔,釋迦族人之子、光的作者,
  17.婆羅門!他確實是正覺者,一切法的已到達彼岸者,
   一切證智與力的到達者,在一切法上的有眼者,
   一切業滅盡的到達者,在依著滅盡上的解脫者。
  18.他是佛、世間中的世尊,有眼者教導法,
   請你去問他,他將為你解說。
  19.聽聞「正覺者」之語後,巴窪利成為踊躍的,
   憂愁變少了,而得到廣大的喜。
  20.悅意、踊躍、充滿喜悅的那位巴窪利,問那位天神:
   世間的庇護者在哪個村落或城鎮,或在哪個地方,
   往該處走後能見,正覺者、最上的二足者?
  21.在憍薩羅宮殿的舍衛城:征服者、廣慧者、殊勝廣大聰明者,
   那位無可比擬者、無煩惱者、人中之牛王的釋迦族人之子,是頭裂開的知者。
  22.從那裡他召喚弟子們,通曉吠陀的婆羅門們:
   學生婆羅門們!你們來!我將告知,請你們聽我的言語。
  23.對他來說這個是世間中難獲得的:經常在前面顯現,
   現在他在世間中生起,有名的「正覺者」,
   急速地去舍衛城後,請你們見兩足尊。
  24.如果那樣的話我們如何能知道,婆羅門!看見「佛陀」後,
   請告訴我們不知道者,依之我們能知道他。
  25.在吠陀中來到,大人相,
   三十二相,依序完整地被說明。
  26.對在身上有這些,大人相者來說,
   對他來說只有二個趣處,第三個確實沒被發現。
  27.如果住家中,征服這大地後,
   以無棒杖以無刀劍,以法教誡。
  28.但如果他從家出家,成為無家者,
   他成為掀開面紗者、正覺者,無上的阿羅漢。
  29.血統、姓氏、特相,吠陀、弟子、其他更多的,
   頭與頭裂開:請你們只以心意問。
  30.如果他是佛陀,無礙障的看見者,
   當以心意詢問問題時,他必將以言語回答。
  31.聽聞巴窪利的言語後,十六位婆羅門弟子,
   阿逸多、低舍彌勒,富樓那葛與彌勒固。
  32.以及都達葛、烏玻西,難陀與黑瑪葛,
   度跌亞、葛波兩位,與賢智的若度耿泥。
  33.以及玻多吳達、優陀亞,與迫沙拉婆羅門,
   聰明的莫額臘闍,與大仙人賓其亞。
  34.全部都是有弟子或跟隨者(眾主),全世間的有名者,
   禪修者、愛好禪定者、堅固者,往昔薰習者。
  35.問訊巴窪利後,以及右繞他後,
   綁好一切、穿戴羊皮,面向北方出發。
  36.瑪拉葛的播低大南,然後瑪希色低的前方,
   優禪尼與苟那大,偉地色、被稱為窪那色的。
  37.憍賞彌與沙計多,以及最上的舍衛城,
   謝大逼亞、葛逼拉窪堵,以及拘尸那宮殿。
  38.波婆與財富城,尾色利、摩揭陀城,
   與巴甚那葛塔廟:令人愉快悅意的。
  39.如口渴者對清涼的水,如商人對大利得,
   如被熱壓迫者對日蔭,他們急忙地登上山。
  40.在那時,世尊被安排在比丘僧團前面,
   對比丘們教導法,如獅子在森林吼。
  41.阿逸多看見佛陀:如被光線編織(斯里蘭卡版)的太陽,
   如在十五日的月亮,到達全分的。
  42.又看見身體後,以及完整的特徵,
   (身毛)竪立地在一旁站立,[以]心意詢問問題:
  43.請說關於我們老師的出生,請說其姓氏連同特相,
   請說吠陀中最高的,婆羅門教導多少[學生]?
  44.壽一百二十歲,他姓巴窪利,
   在身上有三個特相,是通曉三吠陀者。
  45.在特相與在古傳說上,包含字彙與包含儀軌,
   他教導五百位,在自己的教法上達到完美。
  46.對特相的考察,巴窪利為最上人,
   切斷渴愛者請你顯現,不要被我們懷疑。
  47.臉以舌頭覆蓋,眉毛中間有白毫毛,
   隱藏入鞘的陰部,學生婆羅門!請你這麼知道。
  48.當沒聽聞任何詢問時,聽聞問題被解說後,
   生起宗教感情、合掌,所有人都思考:
  49.是哪位天神或梵天,或甚至帝釋:須闍之夫嗎?
   他會以心意詢問問題?他應答誰這個?
  50.巴窪利遍詢問:頭與頭破裂,
   世尊!請你回答他,仙人!為我們疑惑的除去。
  51.請你理解無明為「頭」,明為頭裂開:
   以信、念、定,以意欲、活力結合者。
  52.從那裡學生婆羅門以大的宗教感情,使變堅固後,
   整理羊皮衣到一邊旁後,以頭落在腳上。
  53.親愛的先生!巴窪利婆羅門尊師,連同弟子們,
   心踊躍的、高興的,禮敬有眼者的足。
  54.願巴窪利婆羅門安樂!連同弟子們,
   也願你安樂!願你長壽,學生婆羅門!
  55.巴窪利與你的,或一切[其他人]的所有疑惑,
   已被允許、請你們詢問:凡任何你們心意想要。
  56.已被正覺者允許,坐下後合掌,
   阿逸多第一個問題,在那裡他詢問如來。
  序偈已完成。
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
 Cūḷaniddesapāḷi
  Pārāyanavaggo
  Vatthugāthā
  1.Kosalānaṃ purā rammā, agamā dakkhiṇāpathaṃ;
  Ākiñcaññaṃ patthayāno, brāhmaṇo mantapāragū.
  2.So assakassa visaye, maḷakassa [aḷakassa (su. ni. 983) muḷakassa (syā.), mūḷhakassa (ka.)] samāsane [samāsanne (ka.)];
  Vasi godhāvarīkūle, uñchena ca phalena ca.
  3.Tasseva [taṃyeva (ka.) aṭṭhakathā oloketabbā] upanissāya, gāmo ca vipulo ahu;
  Tato jātena āyena, mahāyaññamakappayi.
  4.Mahāyaññaṃ yajitvāna, puna pāvisi assamaṃ;
  Tasmiṃ paṭipaviṭṭhamhi, añño āgañchi brāhmaṇo.
  5.Ugghaṭṭapādo tasito [tassito (ka.)], paṅkadanto rajassiro;
  So ca naṃ upasaṅkamma, satāni pañca yācati.
  6.Tamenaṃ bāvarī disvā, āsanena nimantayi;
  Sukhañca kusalaṃ pucchi, idaṃ vacanamabravi [vacanamabruvi (sī.)].
  7.‘‘Yaṃ kho mama deyyadhammaṃ, sabbaṃ visajjitaṃ mayā;
  Anujānāhi me brahme, natthi pañcasatāni me’’.
  8.‘‘Sace me yācamānassa, bhavaṃ nānupadassati [padessati (ka.)];
  Sattame divase tuyhaṃ, muddhā phalatu sattadhā’’.
  9.Abhisaṅkharitvā kuhako, bheravaṃ so akittayi;
  Tassa taṃ vacanaṃ sutvā, bāvarī dukkhito ahu.
  10.Ussussati anāhāro, sokasallasamappito;
  Athopi evaṃ cittassa, jhāne na ramatī mano.
  11.Utrastaṃ dukkhitaṃ disvā, devatā atthakāminī;
  Bāvariṃ upasaṅkamma, idaṃ vacanamabravi.
  12.‘‘Na so muddhaṃ pajānāti, kuhako so dhanatthiko;
  Muddhani muddhapāte [muddhanimmuddhapāte (ka.)] vā, ñāṇaṃ tassa na vijjati’’.
  13.‘‘Bhotī [bhoti (ka.)] carahi jānāti, taṃ me akkhāhi pucchitā;
  Muddhaṃ muddhādhipātañca [muddhātipātañca (ka.)], taṃ suṇoma vaco tava’’.
  14.‘‘Ahampetaṃ na jānāmi, ñāṇaṃ mettha na vijjati;
  Muddhani muddhādhipāte ca, jinānañhettha [janānañhettha (ka.)] dassanaṃ’’.
  15.‘‘Atha ko carahi [yo carati (ka.)] jānāti, asmiṃ pathavimaṇḍale [puthavimaṇḍale (sī.)];
  Muddhaṃ muddhādhipātañca, taṃ me akkhāhi devate’’.
  16.‘‘Purā kapilavatthumhā, nikkhanto lokanāyako;
  Apacco okkākarājassa, sakyaputto pabhaṅkaro.
  17.‘‘So hi brāhmaṇa sambuddho, sabbadhammāna pāragū;
  Sabbābhiññābalappatto [phalappatto (ka.)], sabbadhammesu cakkhumā;
  Sabbakammakkhayaṃ patto, vimutto upadhikkhaye.
  18.‘‘Buddho so bhagavā loke, dhammaṃ deseti cakkhumā;
  Taṃ tvaṃ gantvāna pucchassu, so te taṃ byākarissati’’.
  19.Sambuddhoti vaco sutvā, udaggo bāvarī ahu;
  Sokassa tanuko āsi, pītiñca vipulaṃ labhi.
  20.So bāvarī attamano udaggo, taṃ devataṃ pucchati vedajāto;
  ‘‘Katamamhi gāme nigamamhi vā pana, katamamhi vā janapade lokanātho;
  Yattha gantvāna passemu, sambuddhaṃ dvipaduttamaṃ’’.
  21.‘‘Sāvatthiyaṃ kosalamandire jino, pahūtapañño varabhūrimedhaso;
  So sakyaputto vidhuro anāsavo, muddhādhipātassa vidū narāsabho’’.
  22.Tato āmantayī sisse, brāhmaṇe mantapāragū [pārage (syā.)];
  ‘‘Etha māṇavā akkhissaṃ, suṇātha vacanaṃ mama.
  23.‘‘Yasseso dullabho loke, pātubhāvo abhiṇhaso;
  Svājja lokamhi uppanno, sambuddho iti vissuto;
  Khippaṃ gantvāna sāvatthiṃ, passavho dvipaduttamaṃ’’.
  24.‘‘Kathaṃ carahi jānemu, disvā buddhoti brāhmaṇa;
  Ajānataṃ no pabrūhi, yathā jānemu taṃ mayaṃ’’.
  25.‘‘Āgatāni hi mantesu, mahāpurisalakkhaṇā;
  Dvattiṃsāni ca byākkhātā, samattā anupubbaso.
  26.‘‘Yassete honti gattesu, mahāpurisalakkhaṇā;
  Dveyeva tassa gatiyo, tatiyā hi na vijjati.
  27.‘‘Sace agāraṃ āvasati, vijeyya pathaviṃ imaṃ;
  Adaṇḍena asatthena, dhammena anusāsati.
  28.‘‘Sace ca so pabbajati, agārā anagāriyaṃ;
  Vivaṭṭacchado [vivattacchaddo (sī.)] sambuddho, arahā bhavati anuttaro.
  29.‘‘Jātiṃ gottañca lakkhaṇaṃ, mante sisse punāpare;
  Muddhaṃ muddhādhipātañca, manasāyeva pucchatha.
  30.‘‘Anāvaraṇadassāvī, yadi buddho bhavissati;
  Manasā pucchite pañhe, vācāya visajjissati’’ [vissajissati (ka.)].
  31.Bāvarissa vaco sutvā, sissā soḷasa brāhmaṇā;
  Ajito tissametteyyo, puṇṇako atha mettagū.
  32.Dhotako upasīvo ca, nando ca atha hemako;
  Todeyya-kappā dubhayo, jatukaṇṇī ca paṇḍito.
  33.Bhadrāvudho udayo ca, posālo cāpi brāhmaṇo;
  Mogharājā ca medhāvī, piṅgiyo ca mahāisi.
  34.Paccekagaṇino sabbe, sabbalokassa vissutā;
  Jhāyī jhānaratā dhīrā, pubbavāsanavāsitā.
  35.Bāvariṃ abhivādetvā, katvā ca naṃ padakkhiṇaṃ;
  Jaṭājinadharā sabbe, pakkāmuṃ uttarāmukhā.
  36.Maḷakassa patiṭṭhānaṃ, puramāhissatiṃ [puramāhiyati (ka.)] tadā [sadā (ka.)];
  Ujjeniñcāpi gonaddhaṃ, vedisaṃ vanasavhayaṃ.
  37.Kosambiñcāpi sāketaṃ, sāvatthiñca puruttamaṃ;
  Setabyaṃ kapilavatthuṃ, kusinārañca mandiraṃ.
  38.Pāvañca bhoganagaraṃ, vesāliṃ māgadhaṃ puraṃ;
  Pāsāṇakaṃ cetiyañca, ramaṇīyaṃ manoramaṃ.
  39.Tasitovudakaṃ sītaṃ, mahālābhaṃva vāṇijo;
  Chāyaṃ ghammābhitattova turitā pabbatamāruhuṃ.
  40.Bhagavā tamhi samaye, bhikkhusaṅghapurakkhato;
  Bhikkhūnaṃ dhammaṃ deseti, sīhova nadatī vane.
  41.Ajito addasa buddhaṃ, pītaraṃsiṃva [jitaraṃsiṃ sītaraṃsiṃ (ka.), vītaraṃsiṃ (sī. syā.)] bhāṇumaṃ;
  Candaṃ yathā pannarase, paripūraṃ [pāripūriṃ (sī. syā.)] upāgataṃ.
  42.Athassa gatte disvāna, paripūrañca byañjanaṃ;
  Ekamantaṃ ṭhito haṭṭho, manopañhe apucchatha.
  43.‘‘Ādissa jammanaṃ brūhi, gottaṃ brūhi salakkhaṇaṃ;
  Mantesu pāramiṃ brūhi, kati vāceti brāhmaṇo’’.
  44.‘‘Vīsaṃ vassasataṃ āyu, so ca gottena bāvarī;
  Tīṇissa lakkhaṇā gatte, tiṇṇaṃ vedāna pāragū.
  45.‘‘Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe;
  Pañcasatāni vāceti, sadhamme pāramiṃ gato’’.
  46.‘‘Lakkhaṇānaṃ pavicayaṃ, bāvarissa naruttama;
  Taṇhacchida [kaṅkhacchida (ka.)] pakāsehi, mā no kaṅkhāyitaṃ ahu’’.
  47.‘‘Mukhaṃ jivhāya chādeti, uṇṇassa bhamukantare;
  Kosohitaṃ vatthaguyhaṃ, evaṃ jānāhi māṇava’’.
  48.Pucchañhi kiñci asuṇanto, sutvā pañhe viyākate;
  Vicinteti jano sabbo, vedajāto katañjalī.
  49.‘‘Ko nu devo vā brahmā vā, indo vāpi sujampati;
  Manasā pucchite pañhe, kametaṃ paṭibhāsati.
  50.‘‘Muddhaṃ muddhādhipātañca, bāvarī paripucchati;
  Taṃ byākarohi bhagavā, kaṅkhaṃ vinaya no ise’’.
  51.‘‘Avijjā muddhāti jānāhi, vijjā muddhādhipātinī;
  Saddhāsatisamādhīhi, chandavīriyena saṃyutā’’.
  52.Tato vedena mahatā, santhambhetvāna māṇavo;
  Ekaṃsaṃ ajinaṃ katvā, pādesu sirasā pati.
  53.‘‘Bāvarī brāhmaṇo bhoto, saha sissehi mārisa;
  Udaggacitto sumano, pāde vandati cakkhuma’’.
  54.‘‘Sukhito bāvarī hotu, saha sissehi brāhmaṇo;
  Tvañcāpi sukhito hohi, ciraṃ jīvāhi māṇava.
  55.‘‘Bāvarissa ca tuyhaṃ vā, sabbesaṃ sabbasaṃsayaṃ;
  Katāvakāsā pucchavho, yaṃ kiñci manasicchatha’’.
  56.Sambuddhena katokāso, nisīditvāna pañjalī;
  Ajito paṭhamaṃ pañhaṃ, tattha pucchi tathāgataṃ.
  Vatthugāthā niṭṭhitā.
註解
  「往該處走後能見」(Yattha gantvāna passemu),羅馬拼音版作「往該處走後能禮敬」(yattha gantvā namassemu)。
  「我們老師的出生」(jammanaṃ),原文字義不明,《正法光明》以「我們阿闍梨的出生」(amhākaṃ ācariyassa jātiṃ)解說,今準此譯。