對那位
世尊、
阿羅漢、
遍正覺者禮敬
小部
大義釋經典
1.八個一組的品(八群品)
1.
欲經的說明
1.
當他欲求欲時,如果對他來說那個成功,
確實他有意喜:不免一死的人得到那個想要的後。
「當他欲求欲時」:「欲」,從攝頌有二種欲:事物之欲與污染之欲。哪些是事物之欲?合意的色、合意的聲音、合意的氣味、合意的味道、合意的
所觸、鋪墊、衣物、婢女奴僕、山羊與羊、雞豬、象牛馬騾馬、田地、宅院、黃金、金幣、村落市鎮都城、國家、國土、藏庫、倉庫,凡任何會被貪染的事物為事物之欲。
此外,有過去的欲、未來的欲、現在的欲、自身內的欲、外部的欲、自身內與外部的欲、下劣的欲、中等的欲、勝妙的欲、苦界的欲、人間的欲、天的欲、已被現前的欲、已被創造的欲、未被創造的欲、被他人創造的欲、已被占有的欲、未被占有的欲、被珍愛的欲、不被珍愛的欲、一切欲界法的欲、一切色界法的欲、一切無色界法的欲,以渴愛為所依、以渴愛為所緣,以令人想要義;以會被貪染義;以會被陶醉義為欲,這些被稱為事物之欲。
哪些是污染之欲?意欲之欲、貪之欲、意欲貪之欲,意向之欲、貪之欲、意向貪之欲,那是在諸欲上之
欲的意欲、欲的貪、欲的歡喜、欲的渴愛、欲的情愛、欲的焦熱、欲的迷戀、欲的取著、欲的暴流、欲的軛(繫縛)、欲的執取、欲的意欲蓋。
「看見欲的那些根,欲你被思惟(意向)產生,
我將不思惟你,這樣欲將不存在。」[Jat.8.39偈]
這些被稱為污染之欲。「當他欲求欲時」:「當他欲求時、當他想要時、當他受用時、當他希求時、當他熱望時、當他祈求時。」為當他欲求欲時。
「如果對他來說那個成功」:「『如果對他來說』,對那位剎帝利,或婆羅門,或毘舍,或首陀羅,或在家人,或出家人,或天,或人來說。『那個』,那些被稱為事物之欲者:合意的色、合意的聲音、合意的氣味、合意的味道、合意的所觸。『成功』,他成就、成功、得到、受領、獲得、擁有。」為如果對他來說那個成功。
「確實他有意喜」:「『確實』,這是決定性(一向)之語、無疑之語、有自信之語、不二之語、無疑念之語、指令之語、無錯誤之語[、不失敗之語]、確定之語,為『確實』。『喜』,凡與五種欲有關的喜、欣悅、歡喜、喜悅、笑、歡笑、幸福、滿足、踊躍、心的悅意遍滿。『意』,凡心、意、心意、心(臟)、白的(遍淨的)、意、意處、意根、識、識蘊、對應那個意識界的,這被稱為意。這個意被這喜俱行、俱生、相雜、相應、同生、同滅、同一個依處、同一個所緣。『他有意喜』,他有意喜;有欣喜意、歡笑意、歡喜意、悅意、踊躍意、高興意、喜悅意。」為確實他有意喜。
「不免一死的人得到那個想要的後」:「『得到後』,得到後、受領後、獲得後、擁有後。『不免一死的人』為眾生、人類、
學生婆羅門、人(男子)、個人(補特伽羅)、生命、到出生者、有情、到因陀羅者、摩奴所生者。『那個想要的』,凡想要、凡接受、凡祈望、凡熱望、凡祈求色,或聲音,或氣味,或味道,或所觸。」為不免一死的人得到那個想要的後。
因為那樣,世尊說:
「當他欲求欲時,如果對他來說那個成功,
確實他有意喜:不免一死的人得到那個想要的後。」
2.
如果當那位欲求者:對已生起意欲的有情,
那些欲衰退,他如被箭射穿地被惱害。
「如果當那位欲求者」:「『如果當那位』,當那位剎帝利,或婆羅門,或毘舍,或首陀羅,或在家人,或出家人,或天,或人。『欲求者』,在欲上想要、接受、希求、熱望、祈求者,又,他被欲與渴愛載走、帶走、運載、搬運,如被象車(乘)、馬車、牛車、山羊車、公羊車、駱駝車、驢馬車載走、帶走、運載、搬運。同樣的,他被欲與渴愛載走、帶走、運載、搬運。」為如果當那位欲求者。
「對已生起意欲的有情」:「『意欲』,凡在諸欲上之欲的意欲、欲的貪、欲的歡喜、欲的渴愛、欲的情愛、欲的取著、欲的焦熱、欲的迷戀、欲的暴流、欲的軛(繫縛)、欲的執取、欲的意欲蓋,他的那個欲的意欲被生起、被產生、被出生、被生出、被出現。『對有情』,對眾生、人類、學生婆羅門、人(男子)、個人(補特伽羅)、生命、到出生者、有情、到因陀羅者、摩奴所生者。」為對已生起意欲的有情。
「那些欲衰退」:「或那些欲衰退,或他從諸欲衰退。怎樣是那些欲衰退?當他所保有那些財富時,國王們拿走,或盜賊們拿走,或火燃燒,或水流走,或不可愛的繼承者們拿走,或被貯藏的不尋獲,或被錯誤事業破壞,或家中的敗家子引起,凡那些財富分散、破壞、使之破滅,就是[這]八種無常狀態,這樣是那些欲衰退、遍衰退、喪失、沒落、消失、破碎。怎樣是他從諸欲遍衰退?當保有那些財富時,他死沒、死亡、被破壞,這樣是他從那些欲衰退、遍衰退、喪失、沒落、消失、破碎。
『盜賊們國王們拿走,火燃燒、毀滅,
而最後離開,[留下]遺體、財產。
有智慧者了知這樣後,應該受用並且施與,
如其能力地施與並且受用後,無過失地往生天界處。[SN.1.41]』」為那些欲衰退。
「他如被箭射穿地被惱害」:「如被鐵製的箭射穿,或骨製的箭,或牙製的箭,或獸角製的箭,或被木製的箭射穿,他被惱害、發怒、被惹惱、被逼惱,成為病人、憂戚者。同樣的,事物之欲的變易變異生起愁、悲、苦、憂、
絕望,他被欲箭或憂箭射穿,他被惱害、發怒、被惹惱、被逼惱,成為病人、憂戚者。」為他如被箭射穿地被惱害。
因為那樣,世尊說:
「如果當那位欲求者:對已生起意欲的有情,
那些欲衰退,他如被箭射穿地被惱害。」
3.
凡遍避開欲者,就如以腳對蛇的頭,
他具念地超越,這世間中的愛著。
「凡遍避開欲者」:「『凡』,凡像什麼樣、如努力、如安排、如種類、凡已到達處、
凡具備法的剎帝利,或婆羅門,或毘舍,或首陀羅,或在家者,或出家者,或天,或人。『遍避開欲』,『欲』,從攝頌有二種欲:事物之欲與污染之欲……(中略)這些被稱為事物之欲……(中略)這些被稱為污染之欲。『遍避開欲』,以二種方式遍避開欲:從鎮伏或從斷絕。怎樣是從鎮伏遍避開欲?當看見『以少樂味義,欲如骨骸』時從鎮伏遍避開欲;當看見『以多過患義,欲如肉塊』時從鎮伏遍避開欲;當看見『以隨燃燒義,欲如草炬』時從鎮伏遍避開欲;當看見『以大焦熱義,欲如炭火坑』時從鎮伏遍避開欲;當看見『以暫時現起義,欲如夢』時從鎮伏遍避開欲;當看見『以暫時義,欲如借用物』時從鎮伏遍避開欲;當看見『以破壞、遍破壞義,欲如樹果』時從鎮伏遍避開欲;當看見『以斷頭台義,欲如屠宰場』時從鎮伏遍避開欲;當看見『以刺穿義,欲如劍戟』時從鎮伏遍避開欲;當看見『以有怖畏義,欲如蛇頭』時從鎮伏遍避開欲;當看見『以極大熱義,欲如火聚』時從鎮伏遍避開欲。
當修習佛隨念時從鎮伏遍避開欲;當修習法隨念時……(中略)當修習僧團隨念時……當修習戒隨念時……當修習
施捨隨念時……當修習天隨念時……當修習
入出息念時……當修習
死念時……當修習
身至念時……當修習
寂靜隨念時從鎮伏遍避開欲。
當修習初禪時從鎮伏遍避開欲;當修習第二禪時……(中略)當修習第三禪時……當修習第四禪時……當修習空無邊處等至時……當修習識無邊處等至時……當修習無所有處等至時……當修習非想非非想處等至時從鎮伏遍避開欲。這樣是從鎮伏遍避開欲。
怎樣是從斷絕遍避開欲?當修習須陀洹道時會落入
苦界之欲從斷絕遍避開;當修習一來道時粗的欲從斷絕遍避開;當修習不還道時微細的欲從斷絕遍避開;當修習阿羅漢道時全部完全地、每一方面完全地、無剩餘地、整個地從斷絕遍避開欲。這樣是從斷絕遍避開欲。」為凡遍避開欲者。
「如以腳對蛇的頭」:「蛇(Sappo)被稱為蛇(ahi),以何義為蛇?『爬著行走』為蛇;『彎曲著行走』為曲行者(蛇);『以胸部行走』為胸行者(蛇);『伏頭行走』為伏行者(蛇);『以頭爬行(柬埔寨版)』為爬行者(蛇)(斯里蘭卡版);『在洞穴中睡』為穴棲者;『在洞窟中睡』為窟棲者;『以牙為牠的武器』為以牙為武器者;『以毒為可怕的』為劇毒者;『牠的舌有二重』為二舌者(蛇);『以二舌嘗味』為二舌知味者。如想活命不想死;想樂厭惡苦的男子會以腳避開、回避、遍避開、向下避開蛇頭。同樣的,想樂厭惡苦者避開、回避、遍避開、向下避開欲」為如以腳對蛇的頭。
「他具念地超越,這世間中的愛著」:「他」,凡遍避開欲者。愛著被稱為渴愛,那是貪、貪欲(完全貪)、隨貪、順適、歡喜、喜貪,心的貪著、想要、迷昏頭、取著、貪求、大貪、染著、污泥,
擾動、偽詐、[輪迴的]根由、[苦的]生育、裁縫(貪愛)、有網、河流、縛著,繩、執著、堆積、同伴、願求、
有之管道,欲林(森林)、愛林(荒林)、親密交往[santhavo?]、情愛、期待、關係,願望、希求、希求狀態,色的欲望、聲音的欲望、氣味的欲望、味道的欲望、
所觸的欲望,得到的欲望、人的欲望(財富的欲望-dhanāsā/Ni.2,8偈)、兒子的欲望、活命的欲望,熱望、希求、祈求、貪求、貪求的狀態,貪婪、貪婪的樣子、具備貪婪的狀態、詢問[利得處]、冀求好的,
非法貪、
不正貪、欲望、欲求、希望、羨慕、完全希望,欲的渴愛、有的渴愛、
虛無的渴愛,色的渴愛、無色的渴愛、滅的渴愛,色的渴愛、聲音的渴愛、氣味的渴愛、味道的渴愛、所觸的渴愛、法的渴愛,暴流、軛(束縛)、繫結、執取、障礙、蓋、覆蓋、繫縛,
隨雜染、
煩惱潛在趨勢、纏、葛蔓、慳吝,苦根、苦因、苦的發生,魔的捕網、魔的釣鉤[、魔的食物]、魔的境域[,魔的住所、魔的繫縛],渴愛之河、渴愛之網、渴愛之繩、渴愛之海、貪婪、貪不善根。
「愛著」:以何義為愛著?「散布的」為愛著;「廣大的」為愛著;「廣布的」為愛著;「它強制」為愛著;「它奪取」為愛著;「詐欺的」為愛著;「毒根」為愛著;「毒果」為愛著;「毒受用」為愛著;又或「那個廣大的渴愛:在色……諸聲音……諸氣味……諸味道……諸所觸……家……群眾……住處……利得……名聲……稱讚……快樂……衣服……施食……臥坐具……病人需要物、醫藥必需品……欲界……色界……無色界……欲有……色有……
無色有……想有……無想有……非想非非想有……一蘊有……四蘊有……五蘊有……過去……未來……現在……所見、所聞、所覺、能被識知的諸法中被擴大的執著。」為愛著。
「世間中」:
苦界的世間中、人類的世間中、天的世間中、蘊的世間中、界的世間中、處的世間中。「具念地(的)」,以四種方式為具念的:當修習在身上隨看身念住時為具念的、在受上……(中略)在心上……當修習在諸法上隨看法念住時為具念的。
下一個以四種方式為具念的:以避開無念為具念的、對念應作的法被作的狀態為具念的、對念障礙的法被破壞的狀態為具念的、對念因素(相)的法不忘失的狀態為具念的。
下一個以四種方式為具念的:以具備念的狀態為具念的、以念自在的狀態為具念的、以念熟練的狀態為具念的、以念不下降的狀態為具念的。
下一個以四種方式為具念的:
以具念的狀態為具念的、以寂靜的狀態為具念的、以平息的狀態為具念的、以具備寂靜法的狀態為具念的;以佛隨念為具念的、以法隨念為具念的、以僧團隨念為具念的、以戒隨念為具念的,以施捨隨念為具念的、以天隨念為具念的;以入出息念為具念的、以死念為具念的、以身至念為具念的、以寂靜隨念為具念的;凡念、隨念、憶念,念的憶念狀態、憶持狀態、
不漂浮狀態、不忘記狀態,念的念根、念力、正念、念覺支、
無岔路之道,這被稱為念。具有、完全具有、到達、完全到達、具足、完全具足、具備這個念,他被稱為具念的。
「他具念地超越,這世間中的愛著」:「世間中那個愛著,
或世間中該愛著,他具念地度脫、超越、通過、越過、
克服。」為他具念地超越,這世間中的愛著。
因為那樣,世尊說:
「凡遍避開欲者,就像以腳對蛇的頭,
他具念地超越,這世間中的愛著。」
4.
田、地或黃金,牛、馬、奴隸、僕人,
婦女、親戚各種欲,凡人們隨貪求者。
「田、地或黃金」:「『田』為粳稻田、稻田、綠豆田、蠶豆田、大麥田、小麥田、胡麻田。『地』為住家地、庫房地、前院地、後院地、園林地、住處地。『黃金』,黃金被稱為貨幣。」為田、地或黃金。
「牛、馬、奴隸、僕人」:「『牛』被稱為諸牛(柬埔寨版)。『馬』被稱為家畜等。『奴隸』,有四種奴隸:生在屋裡的奴隸、用錢財買的奴隸、自己到達(成為)奴隸境遇、或非自願到達奴隸境遇。
『一些從女奴隸[所生而]成為,也以錢財買而他們成為奴隸,
一些他們自己到達奴隸,也以恐懼被排除(捨棄)而他們成為奴隸。』
『[僕]人』,有三種[僕]人:傭人、僕工、依止生活者(食客策士)。」為牛、馬、奴隸、僕人。
「婦女、親戚各種欲」:「『婦女』被稱為所擁有的婦女(妻子)。『親戚』,有四種親戚:親族血親是親戚,姓氏親屬也是親戚,[同習]聖典親屬也是親戚,[同習]技藝親屬也是親戚。『各種欲』為許多欲:這些各種欲為合意的色……(中略)合意的所觸。」為婦女、親戚各種欲。
「凡人們隨貪求者」:「『凡』,凡像什麼樣、如努力、如安排、如種類、凡已到達處、凡具備法的剎帝利,或婆羅門,或毘舍,或首陀羅,或在家者,或出家者,或天,或人。『人們』為眾生、人類、學生婆羅門、人、個人、生命、到出生者、有情、到因陀羅者、摩奴所生者。『隨貪求』,以污染之欲在事物之欲上他貪求、隨貪求、遍貪求、被遍繫縛。」為凡人們隨貪求者。
因為那樣,世尊說:
「田、地或黃金,牛、馬、奴隸、僕人,
婦女、親戚各種欲,凡人們隨貪求者。」
5.
無力者征服他,諸危難壓碎他,
之後苦跟隨他,如水對已破裂的船。
「無力者征服他」:「『無力者』,無力的、弱的、少力的、少勢力的、下劣的、卑劣的、劣等的、低的、
低劣意向的、微不足道的污染,那些污染征服、遍征服、擊敗、壓倒、終結、壓碎那個人。」這樣是無力者征服他。或者,「無力的、弱的、少力的、少勢力的、下劣的、卑劣的、劣等的、低的、低劣意向的、微不足道的人:凡沒有信力、活力之力、念力、定力、慧力、慚力、愧力者,那些污染征服、遍征服、擊敗、壓倒、終結、壓碎那個人。」這樣也是無力者征服他。
「諸危難壓碎他」:有二種危難,明顯的危難與隱密的危難。哪些是明顯的危難?獅子、老虎、豹、熊、鬛狗、狼、野牛、象、蛇、蠍、蜈蚣,或作壞事或預備作壞事的盜賊、流氓,眼疾、耳疾、鼻疾、舌疾、身疾、頭疾、外耳疾、口疾、齒疾、咳、喘、外鼻病、熱病、老、腹疾、昏迷、下痢、腹痛、霍亂、麻瘋、腫瘤、癬、肺病、癲癎、輪癬、疥癬、風癬、搔傷(一種癩病)、皮膚乾裂、血膽病、糖尿病、痔瘡、疹子(癤子水泡)、痔瘻(潰瘍)、膽等起的疾病、痰等起的疾病、風等起的疾病、[三者]集合也的疾病、時節變化生的疾病、不正的姿勢而生的疾病、突然來襲的疾病、業果報生的疾病,冷、熱、飢餓、口渴、糞、尿、與虻蚊風烈日蛇的接觸等,這些被稱為明顯的危難。
哪些是隱密的危難?身惡行、語惡行、意惡行,欲的意欲蓋、惡意蓋、惛沈睡眠蓋、掉舉與後悔蓋、疑蓋,貪、瞋、癡、憤怒、怨恨、藏惡、專橫、嫉妒、慳吝、偽詐、狡猾、頑固、激情、慢、極慢、憍慢、放逸、一切污染、一切惡行、一切惱患、一切焦熱、一切熱惱、一切不善造作,這些被稱為隱密的危難。
「危難」,以何義為危難?「遍征服」為危難;「導向退失」為危難;「在那裡棲息」為危難。怎樣是「遍征服」為危難?那些危難征服、遍征服、擊敗、壓倒、終結、壓碎那個人,這樣是「遍征服」為危難。怎樣是「導向退失」為危難?那些危難導向善法的障礙、退失,哪些善法?正確的行道、隨順的行道、不顛倒的行道、不相違的行道(無矛盾的行道)、如其含義的行道、法隨法的行道、諸戒完全、
在諸根上守護門、在飲食上知適量者、專修清醒、念與正知、四念住的努力修習、四正勤的努力修習、四神足的努力修習、五根的努力修習、五力的努力修習、七覺支的努力修習、八支聖道的努力修習,導向這些善法的障礙、退失,這樣是「導向退失」為危難。
怎樣是「在那裡棲息」為危難?在那裡,這些惡不善法生起共個人依止,如穴棲動物在洞穴中躺臥;水棲動物在水中躺臥;林棲動物在森林中躺臥;樹棲動物在樹上躺臥。同樣的,在那裡,這些惡不善法生起共個人依止。這樣是「在那裡棲息」為危難。
這被世尊說:[SN.35.151]
「比丘們!有徒弟、有師父的比丘住於苦而不安樂。比丘們!而怎樣是有徒弟、有師父的比丘住於苦而不安樂?比丘們!這裡,比丘以眼見色後,生起那些隨順於結的惡不善法之憶念與意向。『它們住於他之內;惡不善法居住、進入(占據)。』因此,他被稱為『有徒弟』。『它們征服他;惡不善法征服他。』因此,他被稱為『有師父』。
再者,比丘們!比丘以耳聽聲音後……以鼻嗅氣味後……以舌嚐味道後……以身觸所觸後……以意識知法後,生起隨順於結的那些惡不善法之憶念與意向。『它們住於他之內;惡不善法居住、進入(占據)。』因此,他被稱為『有徒弟』。『它們征服他;惡不善法征服他。』因此,他被稱為『有師父』。比丘們!這樣,有徒弟、有師父的比丘住於苦而不安樂。」這樣也是「在那裡棲息」為危難。
這被世尊說:[It.88]
「比丘們!有這三種內垢、內非友、內敵、內殺害者、內怨敵者,哪三種?比丘們!貪是內垢、內非友、內敵、內殺害者、內怨敵者;瞋……(中略)比丘們!癡是內垢、內非友、內敵、內殺害者、內怨敵者。比丘們!這些是三種內垢、內非友、內敵、內殺害者、內怨敵者。[」]
「貪為無利益的起因,貪為使心動搖者,
恐怖被從中生起,人們不隨覺它。
貪求者不知道利益,貪求者沒看見法,
那時他是盲目黑暗者:凡貪能征服的人。
瞋為無利益的起因,瞋為使心動搖者,
恐怖被從中生起,人們不隨覺它。
憤怒者不知道利益,憤怒者沒看見法,
那時他是盲目黑暗者:凡瞋能征服的人。
癡為無利益的起因,癡為使心動搖者,
恐怖被從中生起,人們不隨覺它。
愚癡者不知道利益,愚癡者沒看見法,
那時他是盲目黑暗者:凡癡能征服的人。」
這樣也是「在那裡棲息」為危難。
這被世尊說:[SN.3.2]
「大王!當男子自身內的三法生起時,生起不利、苦、不安樂住,哪三個?大王!當男子自身內的貪欲法生起時,生起不利、苦、不安樂住;大王!當男子自身內的瞋恚法生起時……(中略)大王!當男子自身內的愚癡法生起時,生起不利、苦、不安樂住,大王!當男子自身內的這三法生起時,生起不利、苦、不安樂住。」
「貪欲、瞋恚、愚癡,惡心的男子,
傷害自己,如多果實[傷害]其樹心。」
這樣也是「在那裡棲息」為危難。
這被世尊說:[SN.10.3]
「貪與瞋從這裡的因緣,不喜樂、喜樂、身毛豎立的是從這裡生的,
從這裡起來後有意尋,如男童們放烏鴉。」
這樣也是「在那裡棲息」為危難。「諸危難壓碎他」:「那些危難征服、遍征服、擊敗、壓倒、終結、壓碎那個人。」為諸危難壓碎他。
「之後苦跟隨他」:「『之後』,從危難那裡苦跟隨、隨行那個人,成為跟隨者;生苦跟隨、隨行,成為跟隨者;老苦跟隨、隨行,成為跟隨者;病苦跟隨、隨行,成為跟隨者;死苦跟隨、隨行,成為跟隨者;愁悲苦憂絕望苦跟隨、隨行,成為跟隨者;地獄的苦……畜生界的苦……餓鬼界的苦跟隨、隨行,成為跟隨者;人的苦……根源於入母胎的苦……根源於住於母胎的苦……根源於出母胎的苦……生之結縛的苦……生之會被他人安置的苦……自己逼迫[苦行]的苦……他人逼迫的苦跟隨、隨行,成為跟隨者;苦苦跟隨、隨行,成為跟隨者;行苦……變易苦……眼疾、耳疾、鼻疾、舌疾、身疾、頭疾、外耳疾、口疾、齒疾、咳、喘、外鼻病、熱病、老、腹疾、昏迷、下痢、腹痛、霍亂、麻瘋、腫瘤、癬、肺病、癲癎、輪癬、疥癬、風癬、搔傷(一種癩病)、皮膚乾裂、血膽病、糖尿病、痔瘡、疹子(癤子水泡)、痔瘻(潰瘍)、膽等起的疾病、痰等起的疾病、風等起的疾病、[三者]集合也的疾病、時節變化生的疾病,不正的姿勢而生的疾病、突然來襲的疾病、業果報生的疾病,冷、熱、飢餓、口渴、糞、尿、與虻蚊風烈日蛇的接觸之苦……喪母之苦……喪父之苦……喪兄弟之苦……喪姊妹之苦……喪子之苦……喪女之苦……親族損失之苦……財物損失之苦……疾病損失之苦……德行損失之苦……見損失之苦跟隨、隨行,成為跟隨者。」為之後苦跟隨他。
「如對已破裂的船」:「如已破裂的船在水中,從那裡水跟隨、隨行,成為跟隨者;從前面水跟隨、隨行,成為跟隨者;從後面……從下面……從側邊水跟隨、隨行,成為跟隨者。同樣的,從危難那裡苦跟隨、隨行那個人,成為跟隨者;生苦跟隨、隨行,成為跟隨者……(中略)見損失(壞見)之苦跟隨、隨行,成為跟隨者。」為如對已破裂的船。
因為那樣,世尊說:
「無力者征服他,諸危難壓碎他,
之後苦跟隨他,如水對已破裂的船。」
6.
因此總是具念的人,能遍避開諸欲,
捨斷那些後能渡過暴流,如汲出船[中水]後成為到達彼岸者。
「因此總是具念的人」:「『因此』,『因此;那個理由;那個因;那個緣;那個因由,當看見這個在諸欲上的過患時。』為因此。『人』為眾生、人類、學生婆羅門、人、個人、生命、到出生者、有情、到因陀羅者、摩奴所生者。『總是』,總是;一切;一切時候;時常;恆久的時間;常恆地;持續地;不間斷地;接連不斷地;水波的生起無間隔地;持續伴隨使之觸達的;在午前、午後、初夜、中夜、後夜;在黑月、明月、雨季安居、冬季、夏季;在青年期、中年期、老年期。『具念的』,以四種方式為具念的:當修習在身上隨看身念住時為具念的、在受上……在心上……當修習在諸法上隨看法念住時為具念的。下一個以四種方式為具念的:……(中略)他被稱為具念的。」為因此總是具念的人。
「能遍避開諸欲」:「欲」,從攝頌有二種欲:事物之欲與污染之欲。……(中略)這些被稱為事物之欲。……(中略)這些被稱為污染之欲。「能遍避開諸欲」,「以二種方式能遍避開諸欲:從鎮伏或從斷絕。怎樣是能從鎮伏遍避開欲?當看見『以少樂味義,欲如骨骸』時能從鎮伏遍避開欲;當看見『以多過患義,欲如肉塊』時能從鎮伏遍避開欲;當看見『以隨燃燒義,欲如草炬』時能從鎮伏遍避開欲……(中略)當修習非想非非想處等至時能從鎮伏遍避開欲。這樣是能從鎮伏遍避開欲。……(中略)這樣是能從斷絕遍避開欲。」為能遍避開諸欲。
「捨斷那些後能渡過暴流」:「『那些』,在事物之欲上他遍知後,在污染之欲上捨斷後、捨棄後、驅離後、作終結後、使之走到不存在後;在欲的意欲蓋上捨斷後、捨棄後、驅離後、作終結後、使之走到不存在後;在惡意蓋上……(中略)在惛沈睡眠蓋上……在掉舉後悔蓋上……在疑蓋上捨斷後、捨棄後、驅離後、作終結後、使之走到不存在後,欲的暴流、
有的暴流、見的暴流、無明的暴流他能渡過、能超越、能通過、能越過、能克服。」為捨斷那些後能渡過暴流。
「如汲出船[中水]後成為到達彼岸者」:如有負荷的重船汲出、清空、排出水後成為輕船,能快速、疾速、少困難地去到彼岸。同樣的,在事物之欲上他遍知後,在污染之欲上他捨斷後、捨棄後、驅離後、作終結後、使之走到不存在後;在欲的意欲蓋上……在惡意蓋上……在惛沈睡眠蓋上……在掉舉後悔蓋上……在疑蓋上他捨斷後、捨棄後、驅離後、作終結後、使之走到不存在後,能快速、疾速、少困難地去到彼岸。彼岸被稱為不死、涅槃,那是
一切行的止,一切
依著的
斷念,渴愛的滅盡、
離貪、
滅、涅槃。「能去到彼岸」,能到達彼岸;能觸達彼岸;能作證彼岸。「到達彼岸者」,凡是想要去到彼岸者,他是到達彼岸者;凡是去到彼岸者,他也是到達彼岸者;凡是已到彼岸者,他也是到達彼岸者。
這被世尊說:[SN.35.238]
「已渡而到彼岸,婆羅門站在高地上。」「比丘們!『婆羅門』這是對於阿羅漢的同義語。」他是[以]證知到達彼岸者;遍知到達彼岸者;捨斷到達彼岸者;修習到達彼岸者;作證到達彼岸者;等至到達彼岸者:對一切法的證知到達彼岸者;對一切苦的遍知到達彼岸者;對一切污染的捨斷到達彼岸者;對四聖道的修習到達彼岸者;對滅的作證到達彼岸者;對一切等至的等至到達彼岸者,他是在聖戒上自在的到達者、最高的(波羅蜜)到達者;在聖定上自在的到達者、最高的到達者;在聖慧上自在的到達者、最高的到達者;在聖解脫上自在的到達者、最高的到達者,他是已到彼岸者;已到達彼岸者,已到終極(目標)者;已到達終極者,已到終點者;已到達終點者,已到邊界(究竟)者;已到達邊界者,已到終結者;已到達終結者,已到救護所者;已到達救護所者,已到避難所者;已到達避難所者,已到歸依處者;已到達歸依處者,已到無恐怖者;已到達無恐怖者,已到無死者;已到達無死者,已到
不死者;已到達不死者,已到涅槃者;已到達涅槃者,他是
已降下狀態者、已實踐行為者、已完成旅程者、
已到方向者、已到終點的者、已守護梵行者、已到達最高見者、已修習道者、已捨斷污染者、已貫通不動搖者、已作證滅者,對他來說苦已遍知、集已捨斷、道已修習、滅已作證,已證知應該被證知的、已遍知應該被遍知的、已捨斷應該被捨斷的、已修習應該被修習的、已作證應該被作證的。
他是
拔起門閂者者、
填滿溝渠者者、
拔除柱子者者、
無門閂者、聖者降下旗幟者、負擔已卸下者、
已分離者、五支捨斷者、六支具備者,有一個守護、四個倚靠,是各自真理除去者、尋求完全消散放捨者、無混濁意向者、身行已寧靜者、心善解脫者、慧善解脫者、已完全完成之最高的人、無上的人、已證得無上成就,他既不組成也不拆解,不堆積後住立;既不捨斷也不執取,捨斷後住立;既不驅散(泰國版)也不積聚,驅散後住立;既不熄滅也不點燃,熄滅後住立[SN.22.79],是具備無學戒蘊狀態的住立者……無學定蘊……無學慧蘊……無學解脫蘊……具備無學
解脫智見蘊狀態的住立者、
完成與貫通真實(諦)後的住立者、越過擾動(動貪)後的住立者、污染火熄滅後的住立者、完全不再來狀態的住立者、已作[打勝]把握後的住立者、受用解脫狀態的住立者、慈遍純淨的住立者、悲……喜悅……平靜遍純淨的住立者、究竟遍純淨的住立者、
無等同彼的狀態(錫蘭版)遍純淨的住立者、已解脫狀態的住立者、已滿足狀態的住立者、在蘊終極(邊界)上的住立者、在界終極上的住立者、在處終極上的住立者、在趣處終極上的住立者、在往生終極上的住立者、在結生終極上的住立者、在有之終極上的住立者、在輪迴終極上的住立者、在輪轉終極上的住立者[、在行終極的住立者]、在最後有上的住立者、在最後集聚(身體)上的住立者、持最後身的阿羅漢。
「這是他的最後有,這是最後的集聚(身體),
生死輪迴,沒有他的再生。」
為如汲出船[中水]後成為到達彼岸者。
因為那樣,世尊說:
「因此總是具念的人,能遍避開諸欲,
捨斷那些後能渡過暴流,如汲出船[中水]後成為到達彼岸者。」
欲經的說明第一[已完成]。
摘記:
1.得欲(人財)意喜失欲如箭穿⇒避欲如避蛇:具念超越愛著(visattikā)。
2.貪瞋癡時不知利益不見法,恐怖從中生,之後苦跟隨,如對破船。
12/10/2020 15:25
Namo tassa bhagavato arahato sammāsambuddhassa
Khuddakanikāye
Mahāniddesapāḷi
1. Aṭṭhakavaggo
1. Kāmasuttaniddeso
1.Kāmaṃkāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchati.
Kāmaṃ kāmayamānassāti kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca. Katame vatthukāmā? Manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā; attharaṇā pāvuraṇā [pāpuraṇā (sī. syā.)] dāsidāsā ajeḷakā kukkuṭasūkarā hatthigavāssavaḷavā khettaṃ vatthu hiraññaṃ suvaṇṇaṃ gāmanigamarājadhāniyo raṭṭhañca janapado ca koso ca koṭṭhāgārañca, yaṃ kiñci rajanīyaṃ vatthu – vatthukāmā.
Api ca atītā kāmā anāgatā kāmā paccuppannā kāmā; ajjhattā kāmā bahiddhā kāmā ajjhattabahiddhā kāmā; hīnā kāmā majjhimā kāmā paṇītā kāmā; āpāyikā kāmā mānusikā kāmā dibbā kāmā paccupaṭṭhitā kāmā; nimmitā kāmā animmitā kāmā paranimmitā kāmā; pariggahitā kāmā, apariggahitā kāmā, mamāyitā kāmā, amamāyitā kāmā; sabbepi kāmāvacarā dhammā, sabbepi rūpāvacarā dhammā, sabbepi arūpāvacarā dhammā, taṇhāvatthukā taṇhārammaṇā kāmanīyaṭṭhena rajanīyaṭṭhena madanīyaṭṭhena kāmā – ime vuccanti vatthukāmā.
Katame kilesakāmā? Chando kāmo rāgo kāmo chandarāgo kāmo; saṅkappo kāmo rāgo kāmo saṅkapparāgo kāmo; yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ.
‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;
Na taṃ saṅkappayissāmi, evaṃ kāma na hohisī’’ti [na hehisīti (syā.)]. –
Ime vuccanti kilesakāmā. Kāmayamānassāti kāmayamānassa icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassāti – kāmaṃ kāmayamānassa.
Tassa ce taṃ samijjhatīti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Tanti vatthukāmā vuccanti – manāpikā rūpā manāpikā saddā manāpikā gandhā manāpikā rasā manāpikā phoṭṭhabbā. Samijjhatīti ijjhati samijjhati labhati paṭilabhati adhigacchati vindatīti – tassa ce taṃ samijjhati.
Addhāpītimano hotīti. Addhāti ekaṃsavacanaṃ nissaṃsayavacanaṃ nikkaṅkhāvacanaṃ advejjhavacanaṃ adveḷhakavacanaṃ niyogavacanaṃ apaṇṇakavacanaṃ avatthāpanavacanametaṃ – addhāti. Pītīti yā pañcakāmaguṇapaṭisaññuttā pīti pāmujjaṃ āmodanā pamodanā hāso pahāso vitti tuṭṭhi odagyaṃ attamanatā abhipharaṇatā cittassa. Manoti yaṃ cittaṃ mano mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ viññāṇakkhandho tajjā manoviññāṇadhātu, ayaṃ vuccati mano. Ayaṃ mano imāya pītiyā sahagato hoti sahajāto saṃsaṭṭho sampayutto ekuppādo ekanirodho ekavatthuko ekārammaṇo. Pītimano hotīti pītimano hoti tuṭṭhamano haṭṭhamano pahaṭṭhamano attamano udaggamano muditamano pamoditamano hotīti – addhā pītimano hoti.
Laddhā macco yadicchatīti. Laddhāti labhitvā paṭilabhitvā adhigantvā vinditvā. Maccoti satto naro mānavo poso puggalo jīvo jāgu [jātu (syā.), jagu (ka.)] jantu indagu [hindagū (sī. syā.)] manujo. Yadicchatīti yaṃ icchati yaṃ sādiyati yaṃ pattheti yaṃ piheti yaṃ abhijappati, rūpaṃ vā saddaṃ vā gandhaṃ vā rasaṃ vā phoṭṭhabbaṃ vāti, laddhā macco yadicchati.
Tenāha bhagavā –
‘‘Kāmaṃ kāmayamānassa, tassa ce taṃ samijjhati;
Addhā pītimano hoti, laddhā macco yadicchatī’’ti.
2.Tassace kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppati.
Tassace kāmayānassāti. Tassa ceti tassa khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vā. Kāmayānassāti kāme icchamānassa sādiyamānassa patthayamānassa pihayamānassa abhijappamānassa. Atha vā kāmataṇhāya yāyati niyyati vuyhati saṃharīyati. Yathā hatthiyānena vā assayānena vā goyānena vā ajayānena vā meṇḍayānena vā oṭṭhayānena vā kharayānena vā yāyati niyyati vuyhati saṃharīyati; evamevaṃ kāmataṇhāya yāyati niyyati vuyhati saṃharīyatīti – tassa ce kāmayānassa.
Chandajātassa jantunoti. Chandoti yo kāmesu kāmacchando kāmarāgo kāmanandī kāmataṇhā kāmasneho kāmapariḷāho kāmamucchā kāmajjhosānaṃ kāmogho kāmayogo kāmupādānaṃ kāmacchandanīvaraṇaṃ, tassa so kāmacchando jāto hoti sañjāto nibbatto abhinibbatto pātubhūto. Jantunoti sattassa narassa mānavassa posassa puggalassa jīvassa jāgussa jantussa indagussa manujassāti – chandajātassa jantuno.
Tekāmā parihāyantīti – te vā kāmā parihāyanti, so vā kāmehi parihāyati. Kathaṃ te kāmā parihāyanti? Tassa tiṭṭhantasseva te bhoge rājāno vā haranti, corā vā haranti, aggi vā dahati, udakaṃ vā vahati, appiyā vā dāyādā haranti, nihitaṃ vā nādhigacchati, duppayuttā vā kammantā bhijjanti, kule vā kulaṅgāro uppajjati, yo te bhoge vikirati vidhamati [vidhameti (syā.)] viddhaṃseti aniccatāyeva aṭṭhamī. Evaṃ te kāmā hāyanti parihāyanti paridhaṃsenti paripatanti antaradhāyanti vippalujjanti. Kathaṃ so kāmehi parihāyati? Tiṭṭhanteva te bhoge so cavati marati vippalujjati. Evaṃ so kāmehi hāyati parihāyati paridhaṃseti paripatati antaradhāyati vippalujjati.
Corā haranti rājāno, aggi dahati nassati;
Atha antena jahati [atho antena heti (syā.), asahantena dahati (ka.)], sarīraṃ sapariggahaṃ;
Etadaññāya medhāvī, bhuñjetha ca dadetha ca.
Datvā ca bhutvā ca yathānubhāvaṃ, anindito saggamupeti ṭhānanti, te kāmā parihāyanti.
Sallaviddhova ruppatīti. Yathā ayomayena vā sallena viddho, aṭṭhimayena vā sallena dantamayena vā sallena visāṇamayena vā sallena kaṭṭhamayena vā sallena viddho ruppati kuppati ghaṭṭīyati pīḷīyati, byādhito domanassito hoti, evameva vatthukāmānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. So kāmasallena ca sokasallena ca viddho, ruppati kuppati ghaṭṭīyati pīḷīyati byādhito domanassito hotīti – sallaviddhova ruppati.
Tenāha bhagavā –
‘‘Tassa ce kāmayānassa, chandajātassa jantuno;
Te kāmā parihāyanti, sallaviddhova ruppatī’’ti.
3.Yokāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattati.
Yokāme parivajjetīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā. Kāme parivajjetīti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāme parivajjetīti dvīhi kāraṇehi kāme parivajjeti – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeti? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aṅgārakāsūpamā kāmā mahāpariḷāhaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘supinakūpamā kāmā ittarapaccupaṭṭhānaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘yācitakūpamā kāmā tāvakālikaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘rukkhaphalūpamā kāmā sambhañjanaparibhañjanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘asisūnūpamā kāmā adhikuṭṭanaṭṭhenā’’ti [adhikantanaṭṭhenāti (syā.)] passanto vikkhambhanato kāme parivajjeti, ‘‘sattisūlūpamā kāmā vinivijjhanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘sappasirūpamā kāmā sappaṭibhayaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti, ‘‘aggikkhandhūpamā kāmā mahābhitāpanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeti.
Buddhānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti, dhammānussatiṃ bhāventopi…pe… saṅghānussatiṃ bhāventopi… sīlānussatiṃ bhāventopi… cāgānussatiṃ bhāventopi… devatānussatiṃ bhāventopi… ānāpānassatiṃ [ānāpānasatiṃ (sī.)] bhāventopi… maraṇassatiṃ bhāventopi… kāyagatāsatiṃ bhāventopi… upasamānussatiṃ bhāventopi vikkhambhanato kāme parivajjeti.
Paṭhamaṃ jhānaṃ bhāventopi vikkhambhanato kāme parivajjeti, dutiyaṃ jhānaṃ bhāventopi…pe… tatiyaṃ jhānaṃ bhāventopi… catutthaṃ jhānaṃ bhāventopi… ākāsānañcāyatanasamāpattiṃ bhāventopi… viññāṇañcāyatanasamāpattiṃ bhāventopi… ākiñcaññāyatanasamāpattiṃ bhāventopi … nevasaññānāsaññāyatanasamāpattiṃ bhāventopi vikkhambhanato kāme parivajjeti. Evaṃ vikkhambhanato kāme parivajjeti.
Kathaṃ samucchedato kāme parivajjeti? Sotāpattimaggaṃ bhāventopi apāyagamanīye kāme samucchedato parivajjeti, sakadāgāmimaggaṃ bhāventopi oḷārike kāme samucchedato parivajjeti, anāgāmimaggaṃ bhāventopi anusahagate kāme samucchedato parivajjeti, arahattamaggaṃ bhāventopi sabbena sabbaṃ sabbathā sabbaṃ asesaṃ nissesaṃ samucchedato kāme parivajjeti. Evaṃ samucchedato kāme parivajjetīti – yo kāme parivajjeti.
Sappasseva padā siroti. Sappo vuccati ahi. Kenaṭṭhena sappo? Saṃsappanto gacchatīti sappo; bhujanto gacchatīti bhujago; urena gacchatīti urago; pannasiro gacchatīti pannago; sirena supatīti [sappatīti (ka.)] sarīsapo [siriṃsapo (sī.)]; bile sayatīti bilāsayo; guhāyaṃ sayatīti guhāsayo; dāṭhā tassa āvudhoti dāṭhāvudho; visaṃ tassa ghoranti ghoraviso; jivhā tassa duvidhāti dvijivho; dvīhi jivhāhi rasaṃ sāyatīti dvirasaññū. Yathā puriso jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo pādena sappasiraṃ vajjeyya vivajjeyya parivajjeyya abhinivajjeyya; evameva sukhakāmo dukkhapaṭikkūlo kāme vajjeyya vivajjeyya parivajjeyya abhinivajjeyyāti – sappasseva padā siro.
Somaṃ visattikaṃ loke, sato samativattatīti. Soti yo kāme parivajjeti. Visattikā vuccati taṇhā. Yo rāgo sārāgo anunayo anurodho nandī nandirāgo, cittassa sārāgo icchā mucchā ajjhosānaṃ gedho paligedho [paḷigedho (sī.)] saṅgo paṅko, ejā māyā janikā sañjananī sibbinī jālinī saritā visattikā, suttaṃ visatā āyūhinī [āyūhanī (sī. syā.)] dutiyā paṇidhi bhavanetti, vanaṃ vanatho sandhavo sneho apekkhā paṭibandhu, āsā āsīsanā āsīsitattaṃ, rūpāsā saddāsā gandhāsā rasāsā phoṭṭhabbāsā, lābhāsā janāsā puttāsā jīvitāsā, jappā pajappā abhijappā jappanā jappitattaṃ loluppaṃ loluppāyanā loluppāyitattaṃ pucchañjikatā sādhukamyatā, adhammarāgo visamalobho nikanti nikāmanā patthanā pihanā sampatthanā, kāmataṇhā bhavataṇhā vibhavataṇhā, rūpataṇhā arūpataṇhā nirodhataṇhā, rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā , ogho yogo gantho upādānaṃ āvaraṇaṃ nīvaraṇaṃ chadanaṃ bandhanaṃ, upakkileso anusayo pariyuṭṭhānaṃ latā vevicchaṃ, dukkhamūlaṃ dukkhanidānaṃ dukkhappabhavo mārapāso mārabaḷisaṃ māravisayo, taṇhānadī taṇhājālaṃ taṇhāgaddulaṃ taṇhāsamuddo abhijjhā lobho akusalamūlaṃ.
Visattikāti. Kenaṭṭhena visattikā? Visatāti visattikā; visālāti visattikā; visaṭāti visattikā; visakkatīti visattikā; visaṃharatīti visattikā; visaṃvādikāti visattikā; visamūlāti visattikā; visaphalāti visattikā; visaparibhogoti visattikā; visālā vā pana sā taṇhā rūpe sadde gandhe rase phoṭṭhabbe, kule gaṇe āvāse lābhe yase, pasaṃsāya sukhe cīvare piṇḍapāte senāsane gilānapaccayabhesajjaparikkhāre, kāmadhātuyā rūpadhātuyā arūpadhātuyā, kāmabhave rūpabhave arūpabhave, saññābhave asaññābhave nevasaññānāsaññābhave, ekavokārabhave catuvokārabhave pañcavokārabhave, atīte anāgate paccuppanne, diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.
Loketi apāyaloke manussaloke devaloke, khandhaloke dhātuloke āyatanaloke. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu…pe… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato.
Aparehipi catūhi kāraṇehi sato – asatiparivajjanāya sato, satikaraṇīyānaṃ dhammānaṃ katattā sato, satiparibandhānaṃ dhammānaṃ hatattā sato, satinimittānaṃ dhammānaṃ asammuṭṭhattā sato.
Aparehipi catūhi kāraṇehi sato – satiyā samannāgatattā sato, satiyā vasitattā sato, satiyā pāguññatāya sato, satiyā apaccorohaṇatāya [apaccoropanatāya (sī.)] sato.
Aparehipi catūhi kāraṇehi sato – sattattā sato, santattā sato, samitattā sato, santadhammasamannāgatattā sato. Buddhānussatiyā sato, dhammānussatiyā sato, saṅghānussatiyā sato, sīlānussatiyā sato, cāgānussatiyā sato, devatānussatiyā sato, ānāpānassatiyā sato, maraṇassatiyā sato, kāyagatāsatiyā sato, upasamānussatiyā sato. Yā sati anussati paṭissati sati saraṇatā dhāraṇatā apilāpanatā asammussanatā sati satindriyaṃ satibalaṃ sammāsati satisambojjhaṅgo ekāyanamaggo, ayaṃ vuccati sati. Imāya satiyā upeto hoti samupeto upagato samupagato upapanno samupapanno samannāgato, so vuccati sato.
Somaṃ visattikaṃ loke, sato samativattatīti. Loke vā sā visattikā, loke vā taṃ visattikaṃ sato tarati uttarati patarati samatikkamati vītivattatīti – somaṃ visattikaṃ loke, sato samativattati.
Tenāha bhagavā –
‘‘Yo kāme parivajjeti, sappasseva padā siro;
Somaṃ visattikaṃ loke, sato samativattatī’’ti.
4.Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhati.
Khettaṃvatthuṃ hiraññaṃ vāti. Khettanti sālikkhettaṃ vīhikkhettaṃ muggakkhettaṃ māsakkhettaṃ yavakkhettaṃ godhumakkhettaṃ tilakkhettaṃ. Vatthunti gharavatthuṃ koṭṭhakavatthuṃ purevatthuṃ pacchāvatthuṃ ārāmavatthuṃ vihāravatthuṃ. Hiraññanti hiraññaṃ vuccati kahāpaṇoti – khettaṃ vatthuṃ hiraññaṃ vā.
Gavāssaṃ dāsaporisanti. Gavanti gavā [gāvo (ka.)] vuccanti. Assāti pasukādayo vuccanti. Dāsāti cattāro dāsā – antojātako dāso, dhanakkītako dāso, sāmaṃ vā dāsabyaṃ upeti, akāmako vā dāsavisayaṃ upeti.
‘‘Āmāya dāsāpi bhavanti heke, dhanena kītāpi bhavanti dāsā;
Sāmañca eke upayanti dāsyaṃ, bhayāpanuṇṇāpi bhavanti dāsā’’ti.
Purisāti tayo purisā – bhatakā, kammakarā, upajīvinoti – gavāssaṃ dāsaporisaṃ.
Thiyo bandhū puthu kāmeti. Thiyoti itthipariggaho vuccati. Bandhūti cattāro bandhū – ñātibandhavāpi bandhu, gottabandhavāpi bandhu, mantabandhavāpi bandhu, sippabandhavāpi bandhu. Puthu kāmeti bahū kāme. Ete puthu kāmā manāpikā rūpā…pe… manāpikā phoṭṭhabbāti – thiyo bandhū puthu kāme.
Yo naro anugijjhatīti. Yoti yo yādiso yathāyutto yathāvihito yathāpakāro yaṃṭhānappatto yaṃdhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito pvā devo vā manusso vā. Naroti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Anugijjhatīti kilesakāmena vatthukāmesu gijjhati anugijjhati paligijjhati palibajjhatīti – yo naro anugijjhati.
Tenāha bhagavā –
‘‘Khettaṃ vatthuṃ hiraññaṃ vā, gavāssaṃ dāsaporisaṃ;
Thiyo bandhū puthu kāme, yo naro anugijjhatī’’ti.
5.Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodakaṃ.
Abalā naṃ balīyantīti. Abalāti abalā kilesā dubbalā appabalā appathāmakā hīnā nihīnā ( ) [(parihīnā) (sī. syā.)] omakā lāmakā chatukkā parittā. Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti, evampi abalā naṃ balīyanti. Atha vā, abalaṃ puggalaṃ dubbalaṃ appabalaṃ appathāmakaṃ hīnaṃ nihīnaṃ omakaṃ lāmakaṃ chatukkaṃ parittaṃ, yassa natthi saddhābalaṃ vīriyabalaṃ satibalaṃ samādhibalaṃ paññābalaṃ hiribalaṃ ottappabalaṃ . Te kilesā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – evampi abalā naṃ balīyantīti.
Maddante naṃ parissayāti. Dve parissayā – pākaṭaparissayā ca paṭicchannaparissayā ca. Katame pākaṭaparissayā? Sīhā byagghā dīpī acchā taracchā kokā mahiṃsā [mahisā (sī. syā.)] hatthī ahivicchikā satapadī, corā vā assu mānavā vā katakammā vā akatakammā vā, cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā [rakkhasā (ka.)] vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā, pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassā iti vā – ime vuccanti pākaṭaparissayā.
Katame paṭicchannaparissayā? Kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ , kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thinamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ, rāgo doso moho kodho upanāho makkho paḷāso issā macchariyaṃ, māyā sāṭheyyaṃ thambho sārambho māno atimāno mado pamādo, sabbe kilesā sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā sabbākusalābhisaṅkhārā – ime vuccanti paṭicchannaparissayā.
Parissayāti kenaṭṭhena parissayā? Parisahantīti parissayā, parihānāya saṃvattantīti parissayā, tatrāsayāti parissayā. Kathaṃ parisahantīti parissayā? Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddanti. Evaṃ parisahantīti parissayā. Kathaṃ parihānāya saṃvattantīti parissayā? Te parissayā kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Katamesaṃ kusalānaṃ dhammānaṃ? Sammāpaṭipadāya anulomapaṭipadāya apaccanīkapaṭipadāya aviruddhapaṭipadāya anvatthapaṭipadāya dhammānudhammapaṭipadāya, sīlesu paripūrikāritāya indriyesu guttadvāratāya bhojane mattaññutāya, jāgariyānuyogassa satisampajaññassa, catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogassa catunnaṃ sammappadhānānaṃ bhāvanānuyogassa catunnaṃ iddhipādānaṃ bhāvanānuyogassa, pañcannaṃ indriyānaṃ bhāvanānuyogassa pañcannaṃ balānaṃ bhāvanānuyogassa, sattannaṃ bojjhaṅgānaṃ bhāvanānuyogassa ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogassa – imesaṃ kusalānaṃ dhammānaṃ antarāyāya parihānāya saṃvattanti. Evaṃ parihānāya saṃvattantīti – parissayā.
Kathaṃ tatrāsayāti parissayā? Tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Yathā bile bilāsayā pāṇā sayanti, dake dakāsayā pāṇā sayanti, vane vanāsayā pāṇā sayanti, rukkhe rukkhāsayā pāṇā sayanti, evameva tatthete pāpakā akusalā dhammā uppajjanti attabhāvasannissayā. Evampi tatrāsayāti – parissayā.
Vuttañhetaṃ bhagavatā –
‘‘Sāntevāsiko, bhikkhave, bhikkhu sācariyako dukkhaṃ na phāsu viharati. Kathañca, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharati? Idha, bhikkhave, bhikkhuno cakkhunā rūpaṃ disvā uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati.
‘‘Puna caparaṃ , bhikkhave, bhikkhuno sotena saddaṃ sutvā, ghānena gandhaṃ ghāyitvā, jivhāya rasaṃ sāyitvā, kāyena phoṭṭhabbaṃ phusitvā, manasā dhammaṃ viññāya uppajjanti ye pāpakā akusalā dhammā sarasaṅkappā saññojaniyā, tyassa anto vasanti anvāsavanti pāpakā akusalā dhammāti – tasmā sāntevāsikoti vuccati. Te naṃ samudācaranti. Samudācaranti naṃ pāpakā akusalā dhammāti – tasmā sācariyakoti vuccati. Evaṃ kho, bhikkhave, bhikkhu sāntevāsiko sācariyako dukkhaṃ na phāsu viharatī’’ti. Evampi tatrāsayāti – parissayā.
Vuttañhetaṃ bhagavatā –
‘‘Tayome, bhikkhave, antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā. Katame tayo? Lobho, bhikkhave, antarāmalaṃ [antarāmalo (syā.)] antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Doso…pe… moho, bhikkhave, antarāmalaṃ antarāamitto antarāsapatto antarāvadhako antarāpaccatthiko. Ime kho, bhikkhave, tayo antarāmalā – antarāamittā antarāsapattā antarāvadhakā antarāpaccatthikā.
‘‘Anatthajanano lobho, lobho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
‘‘Luddho atthaṃ na jānāti, luddho dhammaṃ na passati;
Andhantamaṃ [andhatamaṃ (syā. ka.)] tadā hoti, yaṃ lobho sahate naraṃ.
‘‘Anatthajanano doso, doso cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
‘‘Kuddho atthaṃ na jānāti, kuddho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ doso sahate naraṃ.
‘‘Anatthajanano moho, moho cittappakopano;
Bhayamantarato jātaṃ, taṃ jano nāvabujjhati.
‘‘Mūḷho atthaṃ na jānāti, mūḷho dhammaṃ na passati;
Andhantamaṃ tadā hoti, yaṃ moho sahate nara’’nti.
Evampi tatrāsayāti – parissayā.
Vuttampi hetaṃ bhagavatā – ‘‘tayo kho, mahārāja, purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya. Katame tayo? Lobho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Doso kho, mahārāja…pe… moho kho, mahārāja, purisassa dhammo ajjhattaṃ uppajjamāno uppajjati, ahitāya dukkhāya aphāsuvihārāya. Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṃ uppajjamānā uppajjanti, ahitāya dukkhāya aphāsuvihārāya.
‘‘Lobho doso ca moho ca, purisaṃ pāpacetasaṃ;
Hiṃsanti attasambhūtā, tacasāraṃva samphala’’nti.
Evampi tatrāsayāti – parissayā.
Vuttampi cetaṃ bhagavatā –
‘‘Rāgo ca doso ca itonidānā, arati rati lomahaṃso itojā;
Ito samuṭṭhāya manovitakkā, kumārakā dhaṅkamivossajantī’’ti [dhaṅkamivossajjanti (syā.)].
Evampi tatrāsayāti – parissayā. Maddante naṃ parissayāti. Te parissayā taṃ puggalaṃ sahanti parisahanti abhibhavanti ajjhottharanti pariyādiyanti maddantīti – maddante naṃ parissayā.
Tatonaṃ dukkhamanvetīti. Tatoti tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti, jarādukkhaṃ anveti anugacchati anvāyikaṃ hoti, byādhidukkhaṃ anveti anugacchati anvāyikaṃ hoti, maraṇadukkhaṃ anveti anugacchati anvāyikaṃ hoti, sokaparidevadukkhadomanassupāyāsadukkhaṃ anveti anugacchati anvāyikaṃ hoti, nerayikaṃ dukkhaṃ, tiracchānayonikaṃ dukkhaṃ, pettivisayikaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, mānusikaṃ dukkhaṃ… gabbhokkantimūlakaṃ dukkhaṃ… gabbhe ṭhitimūlakaṃ dukkhaṃ… gabbhā vuṭṭhānamūlakaṃ dukkhaṃ… jātassūpanibandhakaṃ dukkhaṃ… jātassa parādheyyakaṃ dukkhaṃ… attūpakkamaṃ dukkhaṃ… parūpakkamaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, dukkhadukkhaṃ anveti anugacchati anvāyikaṃ hoti, saṅkhāradukkhaṃ… vipariṇāmadukkhaṃ … cakkhurogo sotarogo ghānarogo jivhārogo kāyarogo sīsarogo kaṇṇarogo mukharogo dantarogo, kāso sāso pināso ḍāho jaro, kucchirogo mucchā pakkhandikā sūlā visūcikā, kuṭṭhaṃ gaṇḍo kilāso soso apamāro, daddu kaṇḍu kacchu rakhasā vitacchikā lohitapittaṃ, madhumeho aṃsā piḷakā bhagandalā pittasamuṭṭhānā ābādhā semhasamuṭṭhānā ābādhā vātasamuṭṭhānā ābādhā sannipātikā ābādhā utupariṇāmajā ābādhā visamaparihārajā ābādhā, opakkamikā ābādhā kammavipākajā ābādhā, sītaṃ uṇhaṃ jighacchā pipāsā uccāro passāvo ḍaṃsamakasavātātapasarīsapasamphassadukkhaṃ… mātumaraṇaṃ dukkhaṃ… pitumaraṇaṃ dukkhaṃ… bhātumaraṇaṃ dukkhaṃ… bhaginimaraṇaṃ dukkhaṃ… puttamaraṇaṃ dukkhaṃ… dhītumaraṇaṃ dukkhaṃ … ñātibyasanaṃ dukkhaṃ… bhogabyasanaṃ dukkhaṃ… rogabyasanaṃ dukkhaṃ… sīlabyasanaṃ dukkhaṃ… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – tato naṃ dukkhamanveti.
Nāvaṃ bhinnamivodakanti. Yathā bhinnaṃ nāvaṃ dakamesiṃ [udakadāyito (sī.), udakaṃ anvāyikaṃ (syā.)] tato tato udakaṃ anveti anugacchati anvāyikaṃ hoti, puratopi udakaṃ anveti anugacchati anvāyikaṃ hoti, pacchatopi… heṭṭhatopi… passatopi udakaṃ anveti anugacchati anvāyikaṃ hoti; evameva tato tato parissayato taṃ puggalaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hoti, jātidukkhaṃ anveti anugacchati anvāyikaṃ hoti…pe… diṭṭhibyasanaṃ dukkhaṃ anveti anugacchati anvāyikaṃ hotīti – nāvaṃ bhinnamivodakaṃ.
Tenāha bhagavā –
‘‘Abalā naṃ balīyanti, maddante naṃ parissayā;
Tato naṃ dukkhamanveti, nāvaṃ bhinnamivodaka’’nti.
6.Tasmājantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū.
Tasmā jantu sadā satoti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā etaṃ ādīnavaṃ sampassamāno kāmesūti – tasmā. Jantūti satto naro mānavo poso puggalo jīvo jāgu jantu indagu manujo. Sadāti sadā sabbadā sabbakālaṃ niccakālaṃ dhuvakālaṃ satataṃ samitaṃ abbokiṇṇaṃ poṅkhānupoṅkhaṃ udakūmikajātaṃ avīci santati sahitaṃ phassitaṃ [phusitaṃ (sī. syā.)], purebhattaṃ pacchābhattaṃ purimayāmaṃ majjhimayāmaṃ pacchimayāmaṃ, kāḷe juṇhe vasse hemante gimhe, purime vayokhandhe majjhime vayokhandhe pacchime vayokhandhe. Satoti catūhi kāraṇehi sato – kāye kāyānupassanāsatipaṭṭhānaṃ bhāvento sato, vedanāsu… citte… dhammesu dhammānupassanāsatipaṭṭhānaṃ bhāvento sato. Aparehi catūhi kāraṇehi sato…pe… so vuccati satoti – tasmā jantu sadā sato.
Kāmāni parivajjayeti. Kāmāti uddānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Kāmāni parivajjayeti dvīhi kāraṇehi kāme parivajjeyya – vikkhambhanato vā samucchedato vā. Kathaṃ vikkhambhanato kāme parivajjeyya? ‘‘Aṭṭhikaṅkalūpamā kāmā appassādaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘maṃsapesūpamā kāmā bahusādhāraṇaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya, ‘‘tiṇukkūpamā kāmā anudahanaṭṭhenā’’ti passanto vikkhambhanato kāme parivajjeyya…pe… nevasaññānāsaññāyatanasamāpattiṃ bhāvento vikkhambhanato kāme parivajjeyya. Evaṃ vikkhambhanato kāme parivajjeyya…pe… evaṃ samucchedato kāme parivajjeyyāti – kāmāni parivajjaye.
Te pahāya tare oghanti. Teti vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; byāpādanīvaraṇaṃ…pe… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā kāmoghaṃ bhavoghaṃ diṭṭhoghaṃ avijjoghaṃ tareyya uttareyya patareyya samatikkameyya vītivatteyyāti – te pahāya tare oghaṃ.
Nāvaṃsitvāva pāragūti. Yathā garukaṃ nāvaṃ bhārikaṃ udakaṃ sitvā [siñcitvā (sī. syā.)] osiñcitvā chaḍḍetvā lahukāya nāvāya khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya; evameva vatthukāme parijānitvā kilesakāme pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā; kāmacchandanīvaraṇaṃ… byāpādanīvaraṇaṃ… thinamiddhanīvaraṇaṃ… uddhaccakukkuccanīvaraṇaṃ… vicikicchānīvaraṇaṃ pahāya pajahitvā vinodetvā byantiṃ karitvā anabhāvaṃ gamitvā khippaṃ lahuṃ appakasireneva pāraṃ gaccheyya. Pāraṃ vuccati amataṃ nibbānaṃ. Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ . Pāraṃ gaccheyyāti – pāraṃ adhigaccheyya, pāraṃ phuseyya, pāraṃ sacchikareyya. Pāragūti yopi pāraṃ gantukāmo sopi pāragū; yopi pāraṃ gacchati sopi pāragū; yopi pāraṃ gato, sopi pāragū.
Vuttampi hetaṃ bhagavatā –
Tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇoti. Brāhmaṇoti kho, bhikkhave, arahato etaṃ adhivacanaṃ. So abhiññāpāragū pariññāpāragū pahānapāragū bhāvanāpāragū sacchikiriyāpāragū samāpattipāragū. Abhiññāpāragū sabbadhammānaṃ, pariññāpāragū sabbadukkhānaṃ, pahānapāragū sabbakilesānaṃ, bhāvanāpāragū catunnaṃ ariyamaggānaṃ, sacchikiriyāpāragū nirodhassa, samāpattipāragū sabbasamāpattīnaṃ. So vasippatto pāramippatto ariyasmiṃ sīlasmiṃ, vasippatto pāramippatto ariyasmiṃ samādhismiṃ, vasippatto pāramippatto ariyāya paññāya, vasippatto pāramippatto ariyāya vimuttiyā. So pāraṃ gato pārappatto antagato antappatto koṭigato koṭippatto pariyantagato pariyantappatto vosānagato vosānappatto tāṇagato tāṇappatto leṇagato leṇappatto saraṇagato saraṇappatto abhayagato abhayappatto accutagato accutappatto amatagato amatappatto nibbānagato nibbānappatto. So vuṭṭhavāso ciṇṇacaraṇo gataddho gatadiso gatakoṭiko pālitabrahmacariyo uttamadiṭṭhippatto bhāvitamaggo pahīnakileso paṭividdhākuppo sacchikatanirodho, dukkhaṃ tassa pariññātaṃ, samudayo pahīno, maggo bhāvito, nirodho sacchikato, abhiññeyyaṃ abhiññātaṃ, pariññeyyaṃ pariññātaṃ, pahātabbaṃ pahīnaṃ, bhāvetabbaṃ bhāvitaṃ, sacchikātabbaṃ sacchikataṃ.
So ukkhittapaligho saṃkiṇṇaparikkho abbuḷhesiko niraggaḷo ariyo pannaddhajo pannabhāro visaññutto pañcaṅgavippahīno chaḷaṅgasamannāgato ekārakkho caturāpasseno panuṇṇapaccekasacco samavayasaṭṭhesano anāvilasaṅkappo passaddhakāyasaṅkhāro suvimuttacitto suvimuttapañño kevalī vusitavā uttamapuriso paramapuriso paramapattippatto. So nevācinati [neva ācināti (sī. syā.)] nāpacinati , apacinitvā ṭhito. Neva pajahati na upādiyati, pajahitvā ṭhito. Neva saṃsibbati [neva sineti (sī.), neva visīneti (syā.)] na ussineti, visinitvā ṭhito. Neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Asekkhena sīlakkhandhena samannāgatattā ṭhito. Asekkhena samādhikkhandhena… asekkhena paññākkhandhena… asekkhena vimuttikkhandhena… asekkhena vimuttiñāṇadassanakkhandhena samannāgatattā ṭhito. Saccaṃ sampaṭipādiyitvā ṭhito. Ejaṃ samatikkamitvā ṭhito. Kilesaggiṃ pariyādiyitvā ṭhito, aparigamanatāya ṭhito, kaṭaṃ samādāya ṭhito, muttipaṭisevanatāya ṭhito, mettāya pārisuddhiyā ṭhito, karuṇāya… muditāya… upekkhāya pārisuddhiyā ṭhito, accantapārisuddhiyā ṭhito, akammayatāya [atammayatāya (sī.), akammaññatāya (syā.)] pārisuddhiyā ṭhito, vimuttattā ṭhito, santussitattā ṭhito, khandhapariyante ṭhito, dhātupariyante ṭhito, āyatanapariyante ṭhito, gatipariyante ṭhito, upapattipariyante ṭhito, paṭisandhipariyante ṭhito, (bhavapariyante ṭhito, saṃsārapariyante ṭhito vaṭṭapariyante ṭhito, antime bhave ṭhito,) [( ) natthi sīhaḷapotthake] antime samussaye ṭhito, antimadehadharo arahā.
‘‘Tassāyaṃ pacchimako bhavo, carimoyaṃ samussayo;
Jātimaraṇasaṃsāro, natthi tassa punabbhavo’’ti.
Nāvaṃ sitvāva pāragūti. Tenāha bhagavā –
‘‘Tasmā jantu sadā sato, kāmāni parivajjaye;
Te pahāya tare oghaṃ, nāvaṃ sitvāva pāragū’’ti.
Kāmasuttaniddeso paṭhamo.