經號:   
   (中部131經 更新)
4.分別品
中部131經/賢善一夜者經(分別品[14])(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城祇樹林給孤獨園。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!我將為你們教導賢善一夜者的總說與分別,你們要聽它!你們要好好作意!我將說。」
  「是的,大德!」那些比丘回答世尊。
  世尊說這個:
  「不應該使過去的隨行,不應該期待未來的,
   凡那個過去的已被捨,而未來的未到達。
   以及凡對現存的法,處處作觀
   不能被征服、不能被動搖,智者應該隨增大它。
   就今天努力應該被做,誰會知道明天的死?
   因為與那個死神大軍,確實沒有誓約。
   這樣熱心住者,是日夜不懈怠者,
   寂靜的牟尼說:他確實是『賢善一夜者』。(272)
  比丘們!而怎樣是『使過去的隨行』呢?『我過去時有這樣的色。』在那裡,他找尋歡喜;『我過去時有這樣的受。』在那裡,他找尋歡喜;『我過去時有這樣的想。』在那裡,他找尋歡喜;『我過去時有這樣的行。』在那裡,他找尋歡喜;『我過去時有這樣的識。』在那裡,他找尋歡喜,比丘們!這樣是『使過去的隨行』。
  比丘們!而怎樣是『不使過去的隨行』呢?『我過去時有這樣的色。』在那裡,他不找尋歡喜;『我過去時有這樣的受。』在那裡,他不找尋歡喜;『我過去時有這樣的想。』在那裡,他不找尋歡喜;『我過去時有這樣的行。』在那裡,他不找尋歡喜;『我過去時有這樣的識。』在那裡,他不找尋歡喜,比丘們!這樣是『不使過去的隨行』。(273)
  比丘們!而怎樣是『期待未來的』呢?『未來時會有這樣的色。』在那裡,他找尋歡喜;『未來時會有這樣的受。』……(中略)『未來時會有這樣的想。』……『未來時會有這樣的行。』……『未來時會有這樣的識。』在那裡,他找尋歡喜,比丘們!這樣是『期待未來的』。
  比丘們!而怎樣是『不期待未來的』呢?『未來時會有這樣的色。』在那裡,他不找尋歡喜;『未來時會有這樣的受。』……(中略)『未來時會有這樣的想。』……『未來時會有這樣的行。』……『未來時會有這樣的識。』在那裡,他不找尋歡喜,比丘們!這樣是『不期待未來的』。(274)
  比丘們!而怎樣是『在現存的諸法上被征服』?比丘們!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認為色是我,或我擁有色,或色在我中,或我在色中;受……(中略)想……諸行……認為識是我,或我擁有識,或識在我中,或我在識中,比丘們!這樣是『在現存的諸法上被征服』。
  比丘們!而怎樣是『在現存的諸法上不被征服』?比丘們!這裡,有聽聞的聖弟子是聖者的看見者,聖者法的熟知者,在聖者法上被善教導者;是善人的看見者,善人法的熟知者,在善人法上被善教導者,認為色不是我,或我不擁有色,或色不在我中,或我不在色中;受不……想不……諸行不……認為識不是我,或我不擁有識,或識不在我中,或我不在識中,比丘們!這樣是『在現存的諸法上不被征服』。
   不應該使過去的隨行,不應該期待未來的,
   凡那個過去的已被捨,而未來的未到達。
   以及凡對現存的法,處處作觀,
   不能被征服、不能被動搖,智者應該隨增大它。
   就今天努力應該被做,誰會知道明天的死?
   因為與那個死神大軍,確實沒有誓約。
   這樣熱心住者,是日夜不懈怠者,
   寂靜的牟尼說:他確實是『賢善一夜者』。
  『比丘們!我將為你們教導賢善一夜者的總說與分別。』像這樣,凡那個被說,這是緣於這個被說。」
  世尊說這個,那些悅意的比丘歡喜世尊的所說。 (275)
  賢善一夜者經第一終了。
4. Vibhaṅgavaggo
MN.131/(1) Bhaddekarattasuttaṃ
   272. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha; bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   Taṃ ve bhaddekarattoti, santo ācikkhate muni”.
   273. “Kathañca bhikkhave, atītaṃ anvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ samanvāneti– evaṃ kho, bhikkhave, atītaṃ anvāgameti.
   “Kathañca, bhikkhave, atītaṃ nānvāgameti? ‘Evaṃrūpo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃvedano ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃsañño ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃsaṅkhāro ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti, ‘evaṃviññāṇo ahosiṃ atītamaddhānan’ti tattha nandiṃ na samanvāneti– evaṃ kho, bhikkhave, atītaṃ nānvāgameti.
   274. “Kathañca, bhikkhave, anāgataṃ paṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ samanvāneti, evaṃvedano siyaṃ …pe… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhānanti tattha nandiṃ samanvāneti– evaṃ kho, bhikkhave, anāgataṃ paṭikaṅkhati.
   “Kathañca, bhikkhave, anāgataṃ nappaṭikaṅkhati? ‘Evaṃrūpo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti, evaṃvedano siyaṃ evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… ‘evaṃviññāṇo siyaṃ anāgatamaddhānan’ti tattha nandiṃ na samanvāneti– evaṃ kho, bhikkhave, anāgataṃ nappaṭikaṅkhati.
   275. “Kathañca, bhikkhave, paccuppannesu dhammesu saṃhīrati? Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ; vedanaṃ …pe… saññaṃ… saṅkhāre… viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ– evaṃ kho, bhikkhave, paccuppannesu dhammesu saṃhīrati.
   “Kathañca bhikkhave, paccuppannesu dhammesu na saṃhīrati? Idha, bhikkhave, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ; na vedanaṃ… na saññaṃ… na saṅkhāre… na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ– evaṃ kho, bhikkhave, paccuppannesu dhammesu na saṃhīrati.
   “Atītaṃ nānvāgameyya, nappaṭikaṅkhe anāgataṃ;
   Yadatītaṃ pahīnaṃ taṃ, appattañca anāgataṃ.
   “Paccuppannañca yo dhammaṃ, tattha tattha vipassati;
   Asaṃhīraṃ asaṃkuppaṃ, taṃ vidvā manubrūhaye.
   “Ajjeva kiccamātappaṃ, ko jaññā maraṇaṃ suve;
   Na hi no saṅgaraṃ tena, mahāsenena maccunā.
   “Evaṃ vihāriṃ ātāpiṃ, ahorattamatanditaṃ;
   Taṃ ve bhaddekarattoti, santo ācikkhate munī”ti.
   “‘Bhaddekarattassa vo, bhikkhave, uddesañca vibhaṅgañca desessāmī’ti– iti yaṃ taṃ vuttaṃ idametaṃ paṭicca vuttan”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Bhaddekarattasuttaṃ niṭṭhitaṃ paṭhamaṃ.
漢巴經文比對(莊春江作):
  「賢善一夜者」等,參看MN.133。
  「找尋歡喜」,參看MN.132。