中部130經/天使經(空品[13])(莊春江譯)[MA.64, AA.32.4]
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!猶如兩間有門的屋舍,在那裡,有眼的男子們站在中間看見進入及離開家屋,散步及漫步的人們。同樣的,比丘們!我以清淨、超越常人的天眼看見死沒往生的眾生:下劣的、勝妙的,美的、醜的,善去的、惡去的,知道依業到達的眾生:『確實,這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生善趣、天界。又或這些尊師眾生具備身善行、具備語善行、具備意善行,是對聖者不斥責者、正見者、正見行為的受持者,他們以身體的崩解,死後已往生人間。確實,這些尊師眾生具備身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生
餓鬼界,又或這些尊師眾生具備身身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生畜生界,又或這些尊師眾生具備身身惡行、具備語惡行、具備意惡行,是對聖者斥責者、邪見者、邪見行為的受持者,他們以身體的崩解,死後已往生
苦界、惡趣、
下界、地獄。』(261)
比丘們!獄卒們隨即在不同手臂處捉住後,對
閻摩王展現:『大王!這位男子是不孝順母親者、不孝順父親者、不
尊敬沙門者、不尊敬婆羅門者、不尊敬家族中長輩者,請大王對這位判決處罰。』[AN.3.36]
比丘們!閻摩王對他審問、質問、追究第一位天使:『喂!男子!你沒看見在人間第一位天使出現?』他這麼說:『大德!沒看見。』
比丘們!閻摩王對他這麼說:『喂!男子!你在人間沒看見已落入自己糞尿中躺臥著的、年幼愚鈍仰臥的男童?』他這麼說:『大德!看見。』
比丘們!閻摩王對他這麼說:『喂!男子!有識的、具念的、老練的那個你不想這個:「我也有
生法,未超越生,來吧!我要以身、以語、以意做善的。」嗎?』他這麼說:『大德!我沒能夠,大德!我放逸。』
比丘們!閻摩王對他這麼說:『喂!男子!你以放逸,不以身、以語、以意做善的,喂!男子!確實,他們將如那個放逸者那樣處置你。還有,那個你的這個惡業既不被母親做,也不被父親做,也不被兄弟做,也不被姊妹做,也不被朋友同事做,也不被親族血親做,也不被沙門婆羅門做,也不被諸天做,這個惡業就被你做,僅你將感受這個果報。』(262)
比丘們!閻摩王對他審問、質問、追究第一位天使後,對他審問、質問、追究第二位天使:『喂!男子!你沒看見在人間第二位天使出現?』他這麼說:『大德!沒看見。』
比丘們!閻摩王對他這麼說:『喂!男子!你在人間沒看見從出生八十歲或九十歲或百歲的、年老的、像
椽木那樣歪曲的、彎曲的、拐杖為依怙顫抖著行走的、病苦的、青春已逝的、斷牙的、白髮的、掉髮禿頭的、有皺紋的、肢體帶斑點的女子或男子?』他這麼說:『大德!看見。』
比丘們!閻摩王對他這麼說:『喂!男子!有識的、具念的、老練的那個你不想這個:「我也有
老法,未超越老者,來吧!我要以身、以語、以意做善的。」嗎?』他這麼說:『大德!我沒能夠,大德!我放逸。』
比丘們!閻摩王對他這麼說:『喂!男子!你以放逸,不以身、以語、以意做善的,喂!男子!確實,他們將如那個放逸者那樣處置你。還有,那個你的這個惡業既不被母親做,也不被父親做,也不被兄弟做,也不被姊妹做,也不被朋友同事做,也不被親族血親做,也不被沙門婆羅門做,也不被諸天做,這個惡業就被你做,僅你將感受這個果報。』(263)
比丘們!閻摩王對他審問、質問、追究第二位天使後,對他審問、質問、追究第三位天使:『喂!男子!你沒看見在人間第三位天使出現?』他這麼說:『大德!沒看見。』
比丘們!閻摩王對他這麼說:『喂!男子!你在人間沒看見生病的、受苦的、重病的、已落入自己糞尿中躺臥著的、被他人使之起來的、被他人使之躺下的女子或男子?』他這麼說:『大德!看見。』
比丘們!閻摩王對他這麼說:『喂!男子!有識的、具念的、老練的那個你不想這個:「我也是病法者,未超越病者,來吧!我要以身、以語、以意做善的。」嗎?』他這麼說:『大德!我沒能夠,大德!我放逸。』
比丘們!閻摩王對他這麼說:『喂!男子!你以放逸,不以身、以語、以意做善的,喂!男子!確實,他們將如那個放逸者那樣處置你。還有,那個你的這個惡業既不被母親做,也不被父親做,也不被兄弟做,也不被姊妹做,也不被朋友同事做,也不被親族血親做,也不被沙門婆羅門做,也不被諸天做,這個惡業就被你做,僅你將感受這個果報。』(264)
比丘們!閻摩王對他審問、質問、追究第三位天使後,對他審問、質問、追究第四位天使:『喂!男子!你沒見過第四位天使出現在人間嗎?』他這麼說:『大德!沒看見。』
比丘們!閻摩王對他這麼說:『喂!男子!你在人間沒看見國王們捕捉盜賊、罪犯後,使施加種種刑罰:以鞭打,也以棒打,也以手杖打,也切斷手,也切斷腳,也切斷手與腳,也切斷耳,也切斷鼻,也切斷耳與鼻,也施加酸粥鍋刑,也施加貝禿刑,也施加羅侯口刑,也施加火鬘刑,也施加燭手刑,也施加驅行刑,也施加樹皮衣刑,也施加羚羊刑,也施加鉤肉刑,也施加錢刑,也施加鹼浴刑,也施加扭轉門閂刑,也施加稻草足踏台刑,也淋熱油,也使以諸狗咬,也使活者在尖物上刺入,也以刀切斷頭?』他這麼說:『大德!看見。』
比丘們!閻摩王對他這麼說:『喂!男子!有識的、具念的、老練的那個你不想這個:「
先生!確實,凡做諸惡業者,他們在當生中被施加種種刑罰,又,更何況在來世!來吧!我要以身、以語、以意做善的。」嗎?』他這麼說:『大德!我沒能夠,大德!我放逸。』
比丘們!閻摩王對他這麼說:『喂!男子!你以放逸,不以身、以語、以意做善的,喂!男子!確實,他們將如那個放逸者那樣處置你。還有,那個你的這個惡業既不被母親做,也不被父親做,也不被兄弟做,也不被姊妹做,也不被朋友同事做,也不被親族血親做,也不被沙門婆羅門做,也不被諸天做,這個惡業就被你做,僅你將感受這個果報。』(265)
比丘們!閻摩王對他審問、質問、追究第四位天使後,對他審問、質問、追究第五位天使:『喂!男子!你沒見過第五位天使出現在人間嗎?』他這麼說:『大德!沒看見。』
比丘們!閻摩王對他這麼說:『喂!男子!你在人間沒看見死一天的,死兩天的,死三天的,腫脹的、青瘀的、生爛膿的女子或男子?』他這麼說:『大德!看見。』
比丘們!閻摩王對他這麼說:『喂!男子!有識的、具念的、老練的那個你不想這個:「我也是死法者,未超越死者,來吧!我要以身、以語、以意做善的。」嗎?』他這麼說:『大德!我沒能夠,大德!我放逸。』
比丘們!閻摩王對他這麼說:『喂!男子!你以放逸,不以身、以語、以意做善的,喂!男子!確實,他們將如那個放逸者那樣處置你。還有,那個你的這個惡業既不被母親做,也不被父親做,也不被兄弟做,也不被姊妹做,也不被朋友同事做,也不被親族血親做,也不被沙門婆羅門做,也不被諸天做,這個惡業就被你做,僅你將感受這個果報。』(266)
比丘們!閻摩王對他審問、質問、追究第五位天使後保持沈默。比丘們!獄卒們對他作五種繫縛刑罰:使赤熱鐵棒走入手掌中,使赤熱鐵棒走入第二隻手掌,使赤熱鐵棒走入腳掌中,使赤熱鐵棒走入第二隻腳掌中,使赤熱鐵棒走入中間胸部中。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!獄卒們使他躺臥後以斧頭削……(中略)。比丘們!獄卒們腳上頭下抓住他後,以小斧削他……(中略)。比丘們!獄卒們使在車上上軛後,使在熾然的,燃燒的、發紅的地上前行及回來……(中略)。比丘們!獄卒們使他登上熾然的,燃燒的、發紅的大炭火山,及下來……(中略)。比丘們!獄卒們腳上頭下抓住他後,扔入熱的、熾然的,燃燒的、發紅的銅鍋中,他在那裡被起泡沫地煮。在那裡,被起泡沫地煮的他有時向上走,有時也向下走,有時也橫向走,他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!獄卒們扔他入大地獄,比丘們!又,那個大地獄:
四個角落有四個門,被等分量地分開,
周邊為鐵壁,被鐵覆蓋。
它的地是鐵製的,被火繫結、燃燒,
全部一百由旬,時時遍佈後存續。(267)
比丘們!又,火焰從那個大地獄的東牆噴出(奮起)碰撞西牆,火焰從西牆噴出碰撞東牆,火焰從北牆噴出碰撞南牆,火焰從南牆噴出碰撞北牆,火焰從下面噴出碰撞上面,火焰從上面噴出碰撞下面。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!有那個時候,凡經過長時間偶爾那個大地獄的東門被打開,他在那裡快速地、急速地跑[向它]。當快速地、急速地跑時,他的外皮被燒,內皮也被燒,肉也被燒,筋也被燒,骨頭也冒大煙,抬起的[腳]就是像那樣。比丘們!當他快到達時,那時,那個門被關閉。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!有那個時候,凡經過長時間偶爾那個大地獄的西門被打開……(中略)北門被打開……(中略)南門被打開,他在那裡快速地、急速地跑。當快速地、急速地跑時,他的外皮被燒,內皮也被燒,肉也被燒,筋也被燒,骨頭也冒大煙,抬起的就是像那樣。比丘們!當他快到達時,那時,那個門被關閉。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!有那個時候,凡經過長時間偶爾那個大地獄的東門被打開,他在那裡快速地、急速地跑。當快速地、急速地跑時,他的外皮被燒,內皮也被燒,肉也被燒,筋也被燒,骨頭也冒大煙,抬起的就是像那樣。他以那個門出去。(268)
比丘們!又,那個大地獄的無間伴隨者就是大糞便地獄,他在那裡跌落。比丘們!又,在那個糞便地獄中諸針口眾生切開(切斷)外皮;切開外皮後,切開內皮;切開內皮後,切開肉;切開肉後,切開筋;切開筋後,切開骨頭;切開骨頭後,吃骨髓。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!又,那個糞便地獄的無間伴隨者就是大熱灰地獄,他在那裡跌落。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!又,那個熱灰地獄的無間伴隨者就是大絲綿樹林:上昇一由旬高的,有熾然的,燃燒的、發紅的十六指尺荊棘。他們在那裡使之登上,以及使之下來。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!又,那個絲綿樹林的無間伴隨者就是大劍葉林,他在那裡進入。被風吹動落下的諸葉片切斷他的手、腳、手與腳、耳、鼻、耳與鼻。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!又,那個劍葉林的無間伴隨者就是大鹼水河,他在那裡跌落。在那裡,他被順流地流走,也被逆流地流走,也被順流逆流地流走。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。(269)
比丘們!獄卒們以釣鉤拉起他後,使在陸地上站住後這麼說:『喂!男子!你想要什麼?』他這麼說:『大德!我饑餓。』比丘們!獄卒們以熾然的,燃燒的、發紅的赤熱鐵釘對他打開嘴後,以熾然的,燃燒的、發紅的熱鐵球丟入嘴中,它燃燒他的唇,也燃燒嘴,也燃燒喉,也燃燒胃,取腸及腸繫膜以下的部分出去。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。
比丘們!獄卒們說這個:『喂!男子!你想要什麼?』他這麼說:『大德!我口渴。』比丘們!獄卒們以熾然的,燃燒的、發紅的熱鐵釘打對他開嘴後,以熾然的,燃燒的、發紅的赤熱[熔]銅灌入嘴中,它燃燒他的唇,也燃燒嘴,也燃燒喉,也燃燒胃,取腸及腸繫膜以下的部分出去。他在那裡感受苦的、激烈的、猛烈的、強烈的感受,且都不命終,直到那個惡業消滅。比丘們!獄卒們再扔他入大地獄。
比丘們!從前,閻摩王想這個:『先生!確實,凡世間做諸惡不善業者,他們被施加像這樣的種種刑罰,啊!確實,願我得到人的狀態、願
如來、
阿羅漢、
遍正覺者在世間出現(生起)、願我侍奉世尊、願那位世尊為我教導法、願我了知那位世尊的法。』
比丘們!又,我非聽聞其他沙門或婆羅門的後說這個,而是,我只就自己知道的、自己看見的、自己發現的說。」(270)
世尊說這個,說這個後,
善逝、
大師又更進一步說這個:
「被天使們督促,凡人們放逸,
他們長時間憂愁,到達下劣身的人們。
而凡這裡諸善者諸善人,被天使督促,
他們在聖者法上,隨時不放逸。
在生死的生起上,在取著上看見恐怖後,
在生死的消滅上,不執取後他們被解脫。
他們是到達安穩者、有樂者,當生寂滅者,
一切怨恨恐懼已過去,超越一切苦。」(271)
天使經第十終了。
空品第三終了,其
攝頌:
有二種空,未曾有法、巴古勒,
阿基勒哇大、名叫地生,阿那律、隨雜染,
愚者賢智者與天使它們為十則。
MN.130/(10) Devadūtasuttaṃ
261. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
“Seyyathāpi, bhikkhave, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi; evameva kho ahaṃ, bhikkhave, dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe, sugate duggate yathākammūpage satte pajānāmi– ‘ime vata bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā manussesu upapannā. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā paraṃ maraṇā pettivisayaṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā tiracchānayoniṃ upapannā. Ime vā pana bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā’”ti.
262. “Tamenaṃ, bhikkhave, nirayapālā nānābāhāsu gahetvā yamassa rañño dassenti– ‘ayaṃ, deva, puriso amatteyyo apetteyyo asāmañño abrāhmañño, na kule jeṭṭhāpacāyī. Imassa devo daṇḍaṃ paṇetū’ti. Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati– ‘ambho purisa, na tvaṃ addasa manussesu paṭhamaṃ devadūtaṃ pātubhūtan’ti? So evamāha– ‘nāddasaṃ, bhante’ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, na tvaṃ addasa manussesu daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ sake muttakarīse palipannaṃ semānan’ti? So evamāha– ‘addasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi– ahampi khomhi jātidhammo, jātiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha– ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’”ti.
“Tamenaṃ bhikkhave, yamo rājā evamāha– ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’”ti.
263. “Tamenaṃ, bhikkhave, yamo rājā paṭhamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati– ‘ambho purisa, na tvaṃ addasa manussesu dutiyaṃ devadūtaṃ pātubhūtan’ti? So evamāha– ‘nāddasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā jiṇṇaṃ gopānasivaṅkaṃ bhoggaṃ daṇḍaparāyanaṃ pavedhamānaṃ gacchantaṃ āturaṃ gatayobbanaṃ khaṇḍadantaṃ palitakesaṃ vilūnaṃ khalitasiraṃ valinaṃ tilakāhatagattan’ti? So evamāha– ‘addasaṃ, bhante’”ti.
“Tamenaṃ bhikkhave, yamo rājā evamāha– ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi– ahampi khomhi jarādhammo, jaraṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha– ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’”ti.
264. “Tamenaṃ, bhikkhave, yamo rājā dutiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati– ‘ambho purisa, na tvaṃ addasa manussesu tatiyaṃ devadūtaṃ pātubhūtan’ti? So evamāha– ‘nāddasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ābādhikaṃ dukkhitaṃ bāḷhagilānaṃ sake muttakarīse palipannaṃ semānaṃ aññehi vuṭṭhāpiyamānaṃ aññehi saṃvesiyamānan’ti? So evamāha– ‘addasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi– ahampi khomhi byādhidhammo byādhiṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha– ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’”ti.
265. “Tamenaṃ, bhikkhave, yamo rājā tatiyaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā catutthaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati– ‘ambho purisa, na tvaṃ addasa manussesu catutthaṃ devadūtaṃ pātubhūtan’ti? So evamāha– ‘nāddasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, na tvaṃ addasa manussesu rājāno coraṃ āgucāriṃ gahetvā vividhā kammakāraṇā kārente– kasāhipi tāḷente vettehipi tāḷente addhadaṇḍakehipi tāḷente hatthampi chindante pādampi chindante hatthapādampi chindante kaṇṇampi chindante nāsampi chindante kaṇṇanāsampi chindante bilaṅgathālikampi karonte saṅkhamuṇḍikampi karonte rāhumukhampi karonte jotimālikampi karonte hatthapajjotikampi karonte erakavattikampi karonte cīrakavāsikampi karonte eṇeyyakampi karonte baḷisamaṃsikampi karonte kahāpaṇikampi karonte khārāpatacchikampi karonte palighaparivattikampi karonte palālapīṭhakampi karonte tattenapi telena osiñcante sunakhehipi khādāpente jīvantampi sūle uttāsente asināpi sīsaṃ chindante’ti? So evamāha– ‘addasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi– ye kira, bho, pāpakāni kammāni karonti te diṭṭheva dhamme evarūpā vividhā kammakāraṇā karīyanti, kimaṅgaṃ pana parattha Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha – ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’”ti.
266. “Tamenaṃ, bhikkhave, yamo rājā catutthaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā pañcamaṃ devadūtaṃ samanuyuñjati samanugāhati samanubhāsati– ‘ambho purisa, na tvaṃ addasa manussesu pañcamaṃ devadūtaṃ pātubhūtan’ti? So evamāha– ‘nāddasaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, na tvaṃ addasa manussesu itthiṃ vā purisaṃ vā ekāhamataṃ vā dvīhamataṃ vā tīhamataṃ vā uddhumātakaṃ vinīlakaṃ vipubbakajātan’ti? So evamāha– ‘addasaṃ, bhante’”ti.
“Tamenaṃ bhikkhave, yamo rājā evamāha– ‘ambho purisa, tassa te viññussa sato mahallakassa na etadahosi– ahampi khomhi maraṇadhammo, maraṇaṃ anatīto. Handāhaṃ kalyāṇaṃ karomi kāyena vācāya manasā’ti? So evamāha– ‘nāsakkhissaṃ, bhante, pamādassaṃ, bhante’”ti.
“Tamenaṃ, bhikkhave, yamo rājā evamāha– ‘ambho purisa, pamādavatāya na kalyāṇamakāsi kāyena vācāya manasā. Taggha tvaṃ, ambho purisa, tathā karissanti yathā taṃ pamattaṃ. Taṃ kho pana te etaṃ pāpakammaṃ neva mātarā kataṃ na pitarā kataṃ na bhātarā kataṃ na bhaginiyā kataṃ na mittāmaccehi kataṃ na ñātisālohitehi kataṃ na samaṇabrāhmaṇehi kataṃ na devatāhi kataṃ, tayāvetaṃ pāpakammaṃ kataṃ, tvaññevetassa vipākaṃ paṭisaṃvedissasī’”ti.
267. “Tamenaṃ, bhikkhave, yamo rājā pañcamaṃ devadūtaṃ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti. Tamenaṃ, bhikkhave, nirayapālā pañcavidhabandhanaṃ nāma kammakāraṇaṃ karonti– tattaṃ ayokhilaṃ hatthe gamenti, tattaṃ ayokhilaṃ dutiye hatthe gamenti, tattaṃ ayokhilaṃ pāde gamenti, tattaṃ ayokhilaṃ dutiye pāde gamenti, tattaṃ ayokhilaṃ majjhe-urasmiṃ gamenti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṃ karoti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā saṃvesetvā kuṭhārīhi tacchanti …pe… tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā vāsīhi tacchanti …pe… tamenaṃ, bhikkhave, nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi, paccāsārentipi …pe… tamenaṃ, bhikkhave, nirayapālā mahantaṃ aṅgārapabbataṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ āropentipi oropentipi …pe… tamenaṃ, bhikkhave, nirayapālā uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya. So tattha pheṇuddehakaṃ paccati. So tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gacchati, sakimpi adho gacchati, sakimpi tiriyaṃ gacchati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā mahāniraye pakkhipanti. So kho pana, bhikkhave, mahānirayo–
“Catukkaṇṇo catudvāro, vibhatto bhāgaso mito;
Ayopākārapariyanto, ayasā paṭikujjito.
“Tassa ayomayā bhūmi, jalitā tejasāyutā;
Samantā yojanasataṃ, pharitvā tiṭṭhati sabbadā”
268. “Tassa kho pana, bhikkhave, mahānirayassa puratthimāya bhittiyā acci uṭṭhahitvā pacchimāya bhittiyā paṭihaññati, pacchimāya bhittiyā acci uṭṭhahitvā puratthimāya bhittiyā paṭihaññati, uttarāya bhittiyā acci uṭṭhahitvā dakkhiṇāya bhittiyā paṭihaññati, dakkhiṇāya bhittiyā acci uṭṭhahitvā uttarāya bhittiyā paṭihaññati, heṭṭhā acci uṭṭhahitvā upari paṭihaññati, uparito acci uṭṭhahitvā heṭṭhā paṭihaññati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa pacchimaṃ dvāraṃ apāpurīyati …pe… uttaraṃ dvāraṃ apāpurīyati …pe… dakkhiṇaṃ dvāraṃ apāpurīyati So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. Yato ca kho so, bhikkhave, bahusampatto hoti, atha taṃ dvāraṃ pidhīyati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Hoti kho so, bhikkhave, samayo yaṃ kadāci karahaci dīghassa addhuno accayena tassa mahānirayassa puratthimaṃ dvāraṃ apāpurīyati. So tattha sīghena javena dhāvati. Tassa sīghena javena dhāvato chavimpi ḍayhati, cammampi ḍayhati, maṃsampi ḍayhati, nhārumpi ḍayhati, aṭṭhīnipi sampadhūpāyanti, ubbhataṃ tādisameva hoti. So tena dvārena nikkhamati.
269. “Tassa kho pana, bhikkhave, mahānirayassa samanantarā sahitameva mahanto gūthanirayo. So tattha patati. Tasmiṃ kho pana, bhikkhave, gūthaniraye sūcimukhā pāṇā chaviṃ chindanti, chaviṃ chetvā cammaṃ chindanti, cammaṃ chetvā maṃsaṃ chindanti, maṃsaṃ chetvā nhāruṃ chindanti, nhāruṃ chetvā aṭṭhiṃ chindanti, aṭṭhiṃ chetvā aṭṭhimiñjaṃ khādanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Tassa kho pana, bhikkhave, gūthanirayassa samanantarā sahitameva mahanto kukkulanirayo. So tattha patati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Tassa kho pana, bhikkhave, kukkulanirayassa samanantarā sahitameva mahantaṃ simbalivanaṃ uddhaṃ yojanamuggataṃ soḷasaṅgulakaṇṭakaṃ ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Tattha āropentipi oropentipi. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Tassa kho pana, bhikkhave, simbalivanassa samanantarā sahitameva mahantaṃ asipattavanaṃ. So tattha pavisati. Tassa vāteritāni pattāni patitāni hatthampi chindanti, pādampi chindanti, hatthapādampi chindanti, kaṇṇampi chindanti, nāsampi chindanti, kaṇṇanāsampi chindanti. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Tassa kho pana, bhikkhave, asipattavanassa samanantarā sahitameva mahatī khārodakā nadī. So tattha patati. So tattha anusotampi vuyhati paṭisotampi vuyhati, anusotapaṭisotampi vuyhati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
270. “Tamenaṃ, bhikkhave, nirayapālā balisena uddharitvā thale patiṭṭhāpetvā evamāhaṃsu– ‘ambho purisa, kiṃ icchasī’ti? So evamāha– ‘jighacchitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ lohaguḷaṃ mukhe pakkhipanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. So tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti yāva na taṃ pāpakammaṃ byantīhoti.
“Tamenaṃ bhikkhave, nirayapālā evamāhaṃsu– ‘ambho purisa, kiṃ icchasī’ti? So evamāha– ‘pipāsitosmi, bhante’ti. Tamenaṃ, bhikkhave, nirayapālā tattena ayosaṅkunā mukhaṃ vivaritvā ādittena sampajjalitena sajotibhūtena tattaṃ tambalohaṃ mukhe āsiñcanti ādittaṃ sampajjalitaṃ sajotibhūtaṃ. Taṃ tassa oṭṭhampi dahati, mukhampi dahati, kaṇṭhampi dahati, urampi dahati, antampi antaguṇampi ādāya adhobhāgā nikkhamati. So tattha dukkhā tibbā kharā kaṭukā vedanā vedeti, na ca tāva kālaṅkaroti, yāva na taṃ pāpakammaṃ byantīhoti. Tamenaṃ, bhikkhave, nirayapālā puna mahāniraye pakkhipanti.
“Bhūtapubbaṃ, bhikkhave, yamassa rañño etadahosi– ‘ye kira bho, loke pāpakāni akusalāni kammāni karonti te evarūpā vividhā kammakāraṇā karīyanti. Aho vatāhaṃ manussattaṃ labheyyaṃ. Tathāgato ca loke uppajjeyya arahaṃ sammāsambuddho. Tañcāhaṃ bhagavantaṃ payirupāseyyaṃ. So ca me bhagavā dhammaṃ deseyya. Tassa cāhaṃ bhagavato dhammaṃ ājāneyyan’ti. Taṃ kho panāhaṃ, bhikkhave, nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi, api ca yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmī”ti.
271. Idamavoca bhagavā. Idaṃ vatvāna sugato athāparaṃ etadavoca satthā–
“Coditā devadūtehi, ye pamajjanti māṇavā;
Te dīgharattaṃ socanti, hīnakāyūpagā narā.
“Ye ca kho devadūtehi, santo sappurisā idha;
Coditā nappamajjanti, ariyadhamme kudācanaṃ.
“Upādāne bhayaṃ disvā, jātimaraṇasambhave;
Anupādā vimuccanti, jātimaraṇasaṅkhaye.
“Te khemappattā sukhino, diṭṭhadhammābhinibbutā;
Sabbaverabhayātītā, sabbadukkhaṃ upaccagun”ti.
Devadūtasuttaṃ niṭṭhitaṃ dasamaṃ.
Suññatavaggo niṭṭhito tatiyo.
Tassuddānaṃ
Dvidhāva suññatā hoti, abbhutadhammabākulaṃ;
Aciravatabhūmijanāmo, anuruddhupakkilesaṃ.
Bālapaṇḍito devadūtañca te dasāti.