中部118經/入出息念經(逐步品[12])(莊春江譯)[SA.815]
被我這麼聽聞:
有一次,
世尊住在舍衛城東園鹿母講堂,與眾多各個有名的
上座弟子在一起:
尊者舍利弗、尊者大目揵連、尊者大迦葉、尊者大迦旃延、尊者大拘絺羅、尊者大劫賓那、尊者大純陀、尊者阿那律、尊者離婆多、尊者阿難,以及其他各個有名的上座弟子在一起。
當時,上座
比丘們告誡、教誡新比丘們:一些上座比丘們告誡、教誡甚至十位比丘,一些上座比丘們告誡、教誡甚至二十位比丘,一些上座比丘們告誡、教誡甚至三十位比丘,一些上座比丘們告誡、教誡甚至四十位比丘,而那些被上座比丘告誡、教誡著的新比丘們,逐漸地知道更卓越的特質。(144)
當時,在十五那個布薩
自恣日的滿月夜晚,世尊被比丘僧團圍繞,坐
在屋外。
那時,世尊環視各個沈默的比丘僧團後,召喚比丘們:
「比丘們!我以這個道跡是完成者,我的心以這個道跡是完成者。比丘們!因此,在這裡,為了未得到的之得到、未達到的之達到、未作證的之作證,請你們更多量地發動活力,我將就在舍衛城這裡等待(停留到)第四個月的
迦刺底迦月滿月日。」
鄉下的比丘們聽聞:「聽說世尊將就在舍衛城那裡等待第四個月的迦刺底迦月滿月日。」為了見世尊,那些鄉下的比丘們進入舍衛城。而那些上座比丘更多量地告誡、教誡新比丘:一些上座比丘們告誡、教誡甚至十位比丘,一些上座比丘們告誡、教誡甚至二十位比丘,一些上座比丘們告誡、教誡甚至三十位比丘,一些上座比丘們告誡、教誡甚至四十位比丘,而那些被上座比丘告誡、教誡著的新比丘們,逐漸地知道更卓越的特質。(145)
當時,在第四個月的迦刺底迦月滿月日、在十五
那個布薩日的滿月夜晚,世尊被比丘僧團圍繞,坐在屋外。
那時,世尊環視各個沈默的比丘僧團後,召喚比丘們:
「比丘們!這個團體(眾)無閒聊,比丘們!這個團體離閒聊,已住立在純淨的
核心。
比丘們!這個比丘僧團是像這樣的;比丘們!這個團體是像這樣的:如這樣的團體是應該被奉獻者、應該被供奉者、應該被供養者、應該被
合掌者、世間的無上
福田。
比丘們!這個比丘僧團是像這樣的;比丘們!這個團體是像這樣的:對如這樣的團體少的施與成為多的;多的施與成為更多的。
比丘們!這個比丘僧團是像這樣的;比丘們!這個團體是像這樣的:如這樣的團體是世間中難得到看見的。
比丘們!這個比丘僧團是像這樣的;比丘們!這個團體是像這樣的:足以為了見如這樣的團體,即使以背包(肩袋)走幾
由旬。(146)
比丘們!在這個比丘僧團中有漏已滅盡的、已完成的、
應該被作的已作的、負擔已卸的、
自己的利益已達成的、
有之結已遍滅盡的、以
究竟智解脫的
阿羅漢比丘,比丘們!在這個比丘僧團中有像這樣的比丘。
比丘們!在這個比丘僧團中有以
五下分結的滅盡,成為
化生者、在那裡般涅槃者、不從那個世間返還者的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有以三結的遍盡,以貪、瞋、癡薄的狀態,為
一來者,只回來這個世間一次後,將作苦的終結的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有以三結的遍盡,為
入流者、不墮惡趣法者、
決定者、
正覺為彼岸者的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有住於致力
四念住修習實踐的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有住於致力
四正勤修習實踐的比丘……(中略)
四神足……五根……五力……
七覺支……住於致力
八支聖道修習實踐的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有住於致力慈修習實踐的比丘……住於致力悲修習實踐……住於致力喜悅修習實踐……住於致力
平靜修習實踐……住於致力不淨修習實踐……住於致力無常想修習實踐的比丘,比丘們!在這個比丘僧團中也有像這樣的比丘。
比丘們!在這個比丘僧團中有住於致力
入出息念修習實踐的比丘,比丘們!入出息念已修習、已
多作,有大果、
大效益,比丘們!入出息念已修習、已多作,使四念住完成;四念住已修習、已多作,使七覺支完成;七覺支已修習、已多作,使
明與解脫完成。[SN.54.16](147)
比丘們!而怎樣入出息念已修習、怎樣已多作,有大果、大效益?比丘們!這裡,到
林野的,或到樹下的,或到空屋的比丘坐下,盤腿、定置端直的身體、
建立面前的念後,
他只具念地吸氣、只具念地呼氣:
當吸氣長時,知道:『我吸氣長。』或當呼氣長時,知道:『我呼氣長。』
或當吸氣短時,知道:『我吸氣短。』或當呼氣短時,知道:『我呼氣短。』
學習:『
經驗一切身地,我將吸氣。』學習:『經驗一切身地,我將呼氣。』
學習:『
使身行寧靜地,我將吸氣。』學習:『使身行寧靜地,我將呼氣。』
學習:『
經驗喜地,我將吸氣。』學習:『經驗喜地,我將呼氣。』
學習:『經驗樂地,我將吸氣。』學習:『經驗樂地,我將呼氣。』
學習:『經驗
心行地,我將吸氣。』學習:『經驗心行地,我將呼氣。』
學習:『使心行寧靜地,我將吸氣。』學習:『使心行寧靜地,我將呼氣。』
學習:『
經驗心地,我將吸氣。』學習:『經驗心地,我將呼氣。』
學習:『
使心極喜悅地,我將吸氣。』學習:『使心極喜悅地,我將呼氣。』
學習:『
集中心地,我將吸氣。』學習:『集中心地,我將呼氣。』
學習:『
使心解脫地,我將吸氣。』學習:『使心解脫地,我將呼氣。』
學習:『
隨看無常地,我將吸氣。』學習:『隨看無常地,我將呼氣。』
學習:『隨看
離貪地,我將吸氣。』學習:『隨看離貪地,我將呼氣。』
學習:『
隨看滅地,我將吸氣。』學習:『隨看滅地,我將呼氣。』
學習:『
隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』
比丘們!這樣,入出息念已修習、這樣已多作,有大果、大效益。(148)
比丘們!而怎樣入出息念已修習、怎樣已多作,使四念住完成呢?
比丘們!比丘凡在當吸氣長時,知道:『我吸氣長。』或當呼氣長時,知道:『我呼氣長。』或當吸氣短時,知道:『我吸氣短。』或當呼氣短時,知道:『我呼氣短。』、他學習:『經驗一切身地,我將吸氣。』學習:『經驗一切身地,我將呼氣。』學習:『使身行寧靜地,我將吸氣。』學習:『使身行寧靜地,我將呼氣。』時,比丘們!在那時,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的
貪婪、憂後。比丘們!我說這樣是在諸身中身的一種,即:吸氣與呼氣。比丘們!因此,在這裡,在那時,比丘在身上隨看身地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
比丘們!凡在比丘學習:『經驗喜地,我將吸氣。』學習:『經驗喜地,我將呼氣。』學習:『經驗樂地,我將吸氣。』學習:『經驗樂地,我將呼氣。』學習:『經驗心行地,我將吸氣。』學習:『經驗心行地,我將呼氣。』學習:『使心行寧靜地,我將吸氣。』學習:『使心行寧靜地,我將呼氣。』時,比丘們!在那時,比丘在諸受上隨看受地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!我說這樣是在諸受中受的一種,即:吸氣與呼氣的
好好作意。比丘們!因此,在這裡,在那時,比丘在諸受上隨看受地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
比丘們!凡在比丘學習:『經驗心地,我將吸氣。』學習:『經驗心地,我將呼氣。』學習:『使心極喜悅地,我將吸氣。』學習:『使心極喜悅地,我將呼氣。』學習:『集中心地,我將吸氣。』學習:『集中心地,我將呼氣。』學習:『使心解脫地,我將吸氣。』學習:『使心解脫地,我將呼氣。』時,比丘們!在那時,比丘在心上隨看心地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。比丘們!我不說
念已忘失、不正知者有入出息念。比丘們!因此,在這裡,在那時,比丘在心上隨看心地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
比丘們!凡在比丘學習:『
隨看無常地,我將吸氣。』學習:『隨看無常地,我將呼氣。』學習:『隨看
離貪地,我將吸氣。』學習:『隨看離貪地,我將呼氣。』學習:『
隨看滅地,我將吸氣。』學習:『隨看滅地,我將呼氣。』學習:『
隨看斷念地,我將吸氣。』學習:『隨看斷念地,我將呼氣。』時,比丘們!在那時,比丘在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。凡那個貪婪、憂的捨斷以慧看見那個後,
他是善旁觀者。比丘們!因此,在這裡,在那時,比丘在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後。
比丘們!入出息念這麼已修習、這麼已多作使四念住完成。(149)
比丘們!而四念住怎樣已修習、怎樣已多作,使七覺支完成呢?
比丘們!比丘凡在住於在身上看到身:熱心的、正知的、有念的,調伏世間中的貪婪、憂後時,在那時,比丘的
念被現起,不被忘失。比丘們!凡在比丘的念被現起,不被忘失時,在那時,比丘的
念覺支被發動,在那時,比丘修習念覺支,在那時,比丘的念覺支走到修習圓滿。
那位住於像這樣念者以慧考察(簡擇)、伺察、來到審慮那個法。比丘們!凡在住於像這樣念的比丘以慧考察、伺察、來到審慮那個法時,在那時,比丘的
擇法覺支被發動,在那時,比丘修習擇法覺支,在那時,比丘的擇法覺支走到修習圓滿。
那位以慧考察、伺察、來到審慮那個法者的不退縮的活力被發動。比丘們!凡在比丘以慧考察、伺察、來到審慮那個法的不退縮的活力被發動時,在那時,比丘的
活力覺支被發動,在那時,比丘修習活力覺支,在那時,比丘的活力覺支走到修習圓滿。
活力被發動者精神的喜生起。比丘們!凡在活力被發動比丘的精神的喜生起時,比丘的
喜覺支被發動,在那時,比丘修習喜覺支,在那時,比丘的喜覺支走到修習圓滿。
意喜者的身變得寧靜(輕安),心也變得寧靜。比丘們!凡在意喜比丘的身變得寧靜、心也變得寧靜時,在那時,比丘的
寧靜覺支被發動,在那時,比丘修習寧靜覺支,在那時,比丘的寧靜覺支走到修習圓滿。
身寧靜者、有樂者的心入定。比丘們!凡在身寧靜、有樂比丘的心入定時,比丘的
定覺支就被發動,在那時,比丘修習定覺支,在那時,比丘的定覺支走到修習圓滿。
那位心像這樣得定者成為善旁觀者。比丘們!凡在比丘心像這樣得定者成為善旁觀者時,在那時,比丘的
平靜覺支被發動,在那時,比丘修習平靜覺支,在那時,比丘的平靜覺支走到修習圓滿。(150)
比丘們!凡在比丘住於在受上……(中略)在心上……(中略)在諸法上隨看法地住:熱心的、正知的、有念的,調伏世間中的貪婪、憂後時,在那時,那位比丘的念被現起,不被忘失。比丘們!凡在比丘的念被現起,不被忘失時,在那時,比丘的念覺支被發動,在那時,比丘修習念覺支,在那時,比丘的念覺支走到修習圓滿。
那位住於像這樣念者以慧考察(簡擇)、伺察、來到審慮那個法。比丘們!凡在住於像這樣念的比丘以慧考察、伺察、來到審慮那個法時,在那時,比丘的擇法覺支被發動,在那時,比丘修習擇法覺支,在那時,比丘的擇法覺支走到修習圓滿。
那位以慧考察、伺察、來到審慮那個法者的不退縮的活力被發動。比丘們!凡在比丘以慧考察、伺察、來到審慮那個法的不退縮的活力被發動時,在那時,比丘的活力覺支被發動,在那時,比丘修習活力覺支,在那時,比丘的活力覺支走到修習圓滿。
活力被發動者精神的喜生起。比丘們!凡在活力被發動比丘的精神的喜生起時,比丘的喜覺支被發動,在那時,比丘修習喜覺支,在那時,比丘的喜覺支走到修習圓滿。
意喜者的身變得寧靜(輕安),心也變得寧靜。比丘們!凡在意喜比丘的身變得寧靜、心也變得寧靜時,在那時,比丘的寧靜覺支被發動,在那時,比丘修習寧靜覺支,在那時,比丘的寧靜覺支走到修習圓滿。
身寧靜者、有樂者的心入定。比丘們!凡在身寧靜、有樂比丘的心入定時,比丘的定覺支就被發動,在那時,比丘修習定覺支,在那時,比丘的定覺支走到修習圓滿。
那位心像這樣得定者成為善旁觀者。比丘們!凡在比丘心像這樣得定者成為善旁觀者時,在那時,比丘的平靜覺支被發動,在那時,比丘修習平靜覺支,在那時,比丘的平靜覺支走到修習圓滿。
比丘們!當四念住這麼已修習,這麼已多作時,使七覺支完成。(151)
比丘們!七覺支怎樣已修習、怎樣已多作,使明與解脫完成?比丘們!這裡,比丘
依止遠離、依止離貪、依止滅、
捨棄的成熟修習念覺支……修習擇法覺支……(中略)……修習活力覺支……(中略)……修習喜覺支……(中略)……修習寧靜覺支……(中略)……修習定覺支……(中略)依止遠離、依止離貪、依止滅、捨棄的成熟修習平靜覺支。
比丘們!這樣,七覺支已修習、這樣已多作,使明與解脫完成。」
世尊說這個,悅意的那些比丘歡喜世尊的所說。(152)
入出息念經第八終了。
MN.118/(8) Ānāpānassatisuttaṃ
144. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ– āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca mahākassapena āyasmatā ca mahākaccāyanena āyasmatā ca mahākoṭṭhikena āyasmatā ca mahākappinena āyasmatā ca mahācundena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena, aññehi ca abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ.
Tena kho pana samayena therā bhikkhū nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.
145. Tena kho pana samayena bhagavā tadahuposathe pannarase pavāraṇāya puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi– “āraddhosmi, bhikkhave, imāya paṭipadāya; āraddhacittosmi, bhikkhave, imāya paṭipadāya. Tasmātiha, bhikkhave, bhiyyosomattāya vīriyaṃ ārabhatha appattassa pattiyā, anadhigatassa adhigamāya asacchikatassa sacchikiriyāya. Idhevāhaṃ sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessāmī”ti. Assosuṃ kho jānapadā bhikkhū– “bhagavā kira tattheva sāvatthiyaṃ komudiṃ cātumāsiniṃ āgamessatī”ti. Te jānapadā bhikkhū sāvatthiṃ osaranti bhagavantaṃ dassanāya. Te ca kho therā bhikkhū bhiyyosomattāya nave bhikkhū ovadanti anusāsanti. Appekacce therā bhikkhū dasapi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū vīsampi bhikkhū ovadanti anusāsanti appekacce therā bhikkhū tiṃsampi bhikkhū ovadanti anusāsanti, appekacce therā bhikkhū cattārīsampi bhikkhū ovadanti anusāsanti. Te ca navā bhikkhū therehi bhikkhūhi ovadiyamānā anusāsiyamānā uḷāraṃ pubbenāparaṃ visesaṃ jānanti.
146. Tena kho pana samayena bhagavā tadahuposathe pannarase komudiyā cātumāsiniyā puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ anuviloketvā bhikkhū āmantesi – “apalāpāyaṃ, bhikkhave, parisā; nippalāpāyaṃ, bhikkhave, parisā; suddhā sāre patiṭṭhitā. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā āhuneyyā pāhuneyyā dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpāya parisāya appaṃ dinnaṃ bahu hoti, bahu dinnaṃ bahutaraṃ. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpā parisā dullabhā dassanāya lokassa. Tathārūpo ayaṃ, bhikkhave, bhikkhusaṅgho; tathārūpā ayaṃ, bhikkhave, parisā yathārūpaṃ parisaṃ alaṃ yojanagaṇanāni dassanāya gantuṃ puṭosenāpi”.
147. “Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññāvimuttā – evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe tiṇṇaṃ saṃyojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanā– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe.
“Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ satipaṭṭhānānaṃ bhāvanānuyogamanuyuttā viharanti evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe catunnaṃ sammappadhānānaṃ bhāvanānuyogamanuyuttā viharanti …pe… catunnaṃ iddhipādānaṃ… pañcannaṃ indriyānaṃ… pañcannaṃ balānaṃ… sattannaṃ bojjhaṅgānaṃ… ariyassa aṭṭhaṅgikassa maggassa bhāvanānuyogamanuyuttā viharanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe mettābhāvanānuyogamanuyuttā viharanti… karuṇābhāvanānuyogamanuyuttā viharanti… muditābhāvanānuyogamanuyuttā viharanti… upekkhābhāvanānuyogamanuyuttā viharanti… asubhabhāvanānuyogamanuyuttā viharanti… aniccasaññābhāvanānuyogamanuyuttā viharanti– evarūpāpi, bhikkhave, santi bhikkhū imasmiṃ bhikkhusaṅghe. Santi, bhikkhave, bhikkhū imasmiṃ bhikkhusaṅghe ānāpānassatibhāvanānuyogamanuyuttā viharanti. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā. Ānāpānassati, bhikkhave, bhāvitā bahulīkatā cattāro satipaṭṭhāne paripūreti. Cattāro satipaṭṭhānā bhāvitā bahulīkatā satta bojjhaṅge paripūrenti. Satta bojjhaṅgā bhāvitā bahulīkatā vijjāvimuttiṃ paripūrenti.
148. “Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsā? Idha, bhikkhave, bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So satova assasati satova passasati.
“Dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati.
“‘Pītipaṭisaṃvedī assasissāmī’ti sikkhati, ‘pītipaṭisaṃvedī passasissāmī’ti sikkhati; ‘sukhapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sukhapaṭisaṃvedī passasissāmī’ti sikkhati; ‘cittasaṅkhārapaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati.
“‘Cittapaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittapaṭisaṃvedī passasissāmī’ti sikkhati; ‘abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati, ‘abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati ‘samādahaṃ cittaṃ assasissāmī’ti sikkhati, ‘samādahaṃ cittaṃ passasissāmī’ti sikkhati; ‘vimocayaṃ cittaṃ assasissāmī’ti sikkhati, ‘vimocayaṃ cittaṃ passasissāmī’ti sikkhati.
“‘Aniccānupassī assasissāmī’ti sikkhati, ‘aniccānupassī passasissāmī’ti sikkhati; ‘virāgānupassī assasissāmī’ti sikkhati, ‘virāgānupassī passasissāmī’ti sikkhati; ‘nirodhānupassī assasissāmī’ti sikkhati, ‘nirodhānupassī passasissāmī’ti sikkhati; ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati. Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā.
149. “Kathaṃ bhāvitā ca, bhikkhave, ānāpānassati kathaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti? Yasmiṃ samaye, bhikkhave, bhikkhu dīghaṃ vā assasanto ‘dīghaṃ assasāmī’ti pajānāti, dīghaṃ vā passasanto ‘dīghaṃ passasāmī’ti pajānāti; rassaṃ vā assasanto ‘rassaṃ assasāmī’ti pajānāti, rassaṃ vā passasanto ‘rassaṃ passasāmī’ti pajānāti; ‘sabbakāyapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sabbakāyapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ kāyasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ kāyasaṅkhāraṃ passasissāmī’ti sikkhati; kāye kāyānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Kāyesu kāyaññatarāhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ– assāsapassāsā. Tasmātiha, bhikkhave, kāye kāyānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
“Yasmiṃ samaye, bhikkhave, bhikkhu ‘pītipaṭisaṃvedī assasissāmī’ti sikkhati, ‘pītipaṭisaṃvedī passasissāmī’ti sikkhati; ‘sukhapaṭisaṃvedī assasissāmī’ti sikkhati, ‘sukhapaṭisaṃvedī passasissāmī’ti sikkhati; ‘cittasaṅkhārapaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittasaṅkhārapaṭisaṃvedī passasissāmī’ti sikkhati; ‘passambhayaṃ cittasaṅkhāraṃ assasissāmī’ti sikkhati, ‘passambhayaṃ cittasaṅkhāraṃ passasissāmī’ti sikkhati; vedanāsu vedanānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Vedanāsu vedanāññatarāhaṃ, bhikkhave, evaṃ vadāmi yadidaṃ– assāsapassāsānaṃ sādhukaṃ manasikāraṃ. Tasmātiha, bhikkhave, vedanāsu vedanānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
“Yasmiṃ samaye, bhikkhave, bhikkhu ‘cittapaṭisaṃvedī assasissāmī’ti sikkhati, ‘cittapaṭisaṃvedī passasissāmī’ti sikkhati; ‘abhippamodayaṃ cittaṃ assasissāmī’ti sikkhati, ‘abhippamodayaṃ cittaṃ passasissāmī’ti sikkhati; ‘samādahaṃ cittaṃ assasissāmī’ti sikkhati, ‘samādahaṃ cittaṃ passasissāmī’ti sikkhati; ‘vimocayaṃ cittaṃ assasissāmī’ti sikkhati, ‘vimocayaṃ cittaṃ passasissāmī’ti sikkhati; citte cittānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. Nāhaṃ, bhikkhave, muṭṭhassatissa asampajānassa ānāpānassatiṃ vadāmi. Tasmātiha, bhikkhave, citte cittānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
“Yasmiṃ samaye, bhikkhave, bhikkhu ‘aniccānupassī assasissāmī’ti sikkhati, ‘aniccānupassī passasissāmī’ti sikkhati; ‘virāgānupassī assasissāmī’ti sikkhati, ‘virāgānupassī passasissāmī’ti sikkhati; ‘nirodhānupassī assasissāmī’ti sikkhati, ‘nirodhānupassī passasissāmī’ti sikkhati; ‘paṭinissaggānupassī assasissāmī’ti sikkhati, ‘paṭinissaggānupassī passasissāmī’ti sikkhati; dhammesu dhammānupassī, bhikkhave, tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. So yaṃ taṃ abhijjhādomanassānaṃ pahānaṃ taṃ paññāya disvā sādhukaṃ ajjhupekkhitā hoti. Tasmātiha, bhikkhave, dhammesu dhammānupassī tasmiṃ samaye bhikkhu viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
“Evaṃ bhāvitā kho, bhikkhave, ānāpānassati evaṃ bahulīkatā cattāro satipaṭṭhāne paripūreti.
150. “Kathaṃ bhāvitā ca, bhikkhave, cattāro satipaṭṭhānā kathaṃ bahulīkatā satta bojjhaṅge paripūrenti? Yasmiṃ samaye, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti. Satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati. Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ. Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Āraddhavīriyassa uppajjati pīti nirāmisā. Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Pītimanassa kāyopi passambhati, cittampi passambhati. Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
151. “Yasmiṃ samaye, bhikkhave, bhikkhu vedanāsu …pe… citte… dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ, upaṭṭhitāssa tasmiṃ samaye sati hoti asammuṭṭhā. Yasmiṃ samaye, bhikkhave, bhikkhuno upaṭṭhitā sati hoti asammuṭṭhā, satisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, satisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, satisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“So tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati. Yasmiṃ samaye, bhikkhave, bhikkhu tathāsato viharanto taṃ dhammaṃ paññāya pavicinati pavicayati parivīmaṃsaṃ āpajjati, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, dhammavicayasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Tassa taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ. Yasmiṃ samaye, bhikkhave, bhikkhuno taṃ dhammaṃ paññāya pavicinato pavicayato parivīmaṃsaṃ āpajjato āraddhaṃ hoti vīriyaṃ asallīnaṃ, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, vīriyasambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, vīriyasambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Āraddhavīriyassa uppajjati pīti nirāmisā. Yasmiṃ samaye, bhikkhave, bhikkhuno āraddhavīriyassa uppajjati pīti nirāmisā, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, pītisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, pītisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Pītimanassa kāyopi passambhati, cittampi passambhati. Yasmiṃ samaye, bhikkhave, bhikkhuno pītimanassa kāyopi passambhati, cittampi passambhati, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, passaddhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, passaddhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“Passaddhakāyassa sukhino cittaṃ samādhiyati. Yasmiṃ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaṃ samādhiyati, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, samādhisambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, samādhisambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati.
“So tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti. Yasmiṃ samaye, bhikkhave, bhikkhu tathāsamāhitaṃ cittaṃ sādhukaṃ ajjhupekkhitā hoti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaṅgaṃ tasmiṃ samaye bhikkhu bhāveti, upekkhāsambojjhaṅgo tasmiṃ samaye bhikkhuno bhāvanāpāripūriṃ gacchati. Evaṃ bhāvitā kho, bhikkhave, cattāro satipaṭṭhānā evaṃ bahulīkatā satta sambojjhaṅge paripūrenti.
152. “Kathaṃ bhāvitā ca, bhikkhave, satta bojjhaṅgā kathaṃ bahulīkatā vijjāvimuttiṃ paripūrenti Idha, bhikkhave, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Dhammavicayasambojjhaṅgaṃ bhāveti …pe… vīriyasambojjhaṅgaṃ bhāveti… pītisambojjhaṅgaṃ bhāveti… passaddhisambojjhaṅgaṃ bhāveti… samādhisambojjhaṅgaṃ bhāveti… upekkhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. Evaṃ bhāvitā kho, bhikkhave, satta bojjhaṅgā evaṃ bahulīkatā vijjāvimuttiṃ paripūrentī”ti.
Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.
Ānāpānassatisuttaṃ niṭṭhitaṃ aṭṭhamaṃ.