經號:   
   (中部109經 更新)
中部109經/滿月大經(天臂品[11])(莊春江譯)
  被我這麼聽聞
  有一次世尊住在舍衛城東園鹿母講堂。
  當時,世尊在十五那個布薩日的滿月夜晚,被比丘僧團圍繞,坐在屋外
  那時,某位比丘從座位起來、置(作)上衣到一邊肩膀、向世尊合掌鞠躬後,對世尊說這個:
  「大德!願我就某點詢問世尊,如果世尊為我的問題之解答給機會。」
  「比丘!那樣的話,你坐在自己的座位後,請你問凡你希望的。」(85)
  那時,那位比丘回答世尊後,坐在自己的座位後,對世尊說這個:
  「大德!這些不是五取蘊嗎?即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。」
  「比丘!這是五取蘊,即:色取蘊、受取蘊、想取蘊、行取蘊、識取蘊。」
  「!大德!」那位比丘歡喜、隨喜世尊所說後,更進一步問世尊問題:
  「大德!那麼,這些五取蘊,什麼為根源呢?」
  「比丘!這些五取蘊,意欲為根源。」
  「大德!那個執取就是那些五取蘊,或者,從五取蘊外有執取呢?」
  「比丘!那個執取非就是那些五取蘊,也非從五取蘊外有執取,比丘!凡在五取蘊上有意欲貪者,他在那裡有執取。」
  「大德!那麼,在五取蘊上會有意欲貪的差別性嗎?」
  「比丘!會有。」世尊說。
  「比丘!這裡,一類人這麼想:『我未來時會有這樣的色,我未來時會有這樣的受,我未來時會有這樣的想,我未來時會有這樣的行,我未來時會有這樣的識。』這樣,比丘!在五取蘊上會有意欲貪的差別性。」
  「大德!那麼,什麼情形是諸蘊的蘊屬性(名稱)呢?」
  「比丘!凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這是色蘊。凡任何受:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這是受蘊。凡任何想……(中略)凡任何諸行:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這是行蘊。凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,這是識蘊。比丘!這個情形是諸蘊的蘊屬性。」
  「大德!什麼因、什麼,有色蘊的安立?什麼因、什麼緣,有受蘊的安立?什麼因、什麼緣,有想蘊的安立?什麼因、什麼緣,有行蘊的安立?什麼因、什麼緣,有識蘊的安立?」
  「比丘!四大為因、四大為緣有色蘊的安立;觸為因、觸為緣有受蘊的安立;觸為因、觸為緣有想蘊的安立;觸為因、觸為緣有行蘊的安立;名色為因、名色為緣有識蘊的安立。」(86)
  「大德!那麼,怎樣有有身見呢?」
  「比丘!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,認為色是我,或我擁有色,或色在我中,或我在色中;認為受是我,或我擁有受,或受在我中,或我在受中;認為想是我,或我擁有想,或想在我中,或我在想中;認為諸行是我,或我擁有諸行,或諸行在我中,或我在諸行中;認為識是我,或我擁有識,或識在我中,或我在識中。比丘!這樣有有身見。」
  「大德!那麼,怎樣沒有有身見呢?」
  「比丘!這裡,有聽聞的聖弟子是聖者的看見者,聖者法的熟知者,在聖者法上被善教導者;是善人的看見者,善人法的熟知者,在善人法上被善教導者,認為色不是我,或我不擁有色,或色不在我中,或我不在色中;認為受不是我,或我不擁有受,或受不在我中,或我不在受中;認為想不是我,或我不擁有想,或想不在我中,或我不在想中;認為諸行不是我,或我不擁有諸行,或諸行不在我中,或我不在諸行中;認為識不是我,或我不擁有識,或識不在我中,或我不在識中。比丘!這樣沒有有身見。」(87)
  「大德!在色上什麼是樂味、什麼是過患、什麼是出離?在受上什麼是樂味、什麼是過患、什麼是出離?在想上什麼是樂味、什麼是過患、什麼是出離?在諸行上什麼是樂味、什麼是過患、什麼是出離?在識上什麼是樂味、什麼是過患、什麼是出離?」
  「比丘!凡緣於色生起樂、喜悅者,這是色的樂味。
  凡色是無常的、苦的、變易法者,這是色的過患。
  凡在色上意欲貪的調伏、意欲貪的捨斷者,這是色的出離。
  凡緣於受……緣於想……緣於諸行……緣於識生起樂、喜悅者,這是識的樂味。凡識是無常的、苦的、變易法者,這是識的過患。凡在識上意欲貪的調伏、意欲貪的捨斷者,這是識的出離。」(88)
  「大德!那麼,當怎樣知、當怎樣見時,在這個有識之身上與在一切外部諸相上沒有我作我所作慢煩惱潛在趨勢?」
  「比丘!凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『這不是我的我不是這個這不是我的真我。』以正確之慧這樣如實看見這個。
  凡任何受……凡任何想……凡任何諸行……凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』以正確之慧這樣如實看見這個。
  比丘!當這樣知、這樣見時,在這個有識之身上與在一切外部諸相上沒有我作、我所作、慢煩惱潛在趨勢。」(89)
  那時,某位比丘的這樣心的深思生起:
  「先生!像這樣,顯然,色是無我的;受是無我的;想是無我的;諸行是無我的;識是無我的,無我所作諸業將如何觸達我呢?」
  那時,世尊以心了知那位比丘心中的深思後,召喚比丘們:
  「比丘們!然而,這存在可能性:凡在這裡,一類無用的、無智的、進入無明的男子,以渴愛支配心,想老師的教導應該被超越:『先生!像這樣,顯然,色是無我的;受是無我的;想是無我的;諸行是無我的;識是無我的,無我所作諸業將如何觸達我呢?』
  比丘們!你們在諸法上到處被我反問教導(調伏),比丘們!你們怎麼想它:色是常的,或是無常的?」
  「無常的,大德!」
  「受……想……諸行……識是常的,或是無常的?」
  「無常的,大德!」
  「而凡是無常的,是苦的,或是樂的?」
  「苦的,大德!」
  「而凡是無常的、苦的、變易法,適合認為它:『這是我的我是這個,這是我的真我』呢?」
  「大德!這確實不是。」
  「比丘們!因此,在這裡,凡任何色:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有色:『這不是我的,我不是這個,這不是我的真我。』以正確之慧這樣如實看見這個。凡任何受……凡任何想……凡任何諸行……凡任何識:過去、未來、現在,或內、或外,或粗、或細,或下劣、或勝妙,或凡在遠處、在近處,所有識:『這不是我的,我不是這個,這不是我的真我。』以正確之慧這樣如實看見這個。比丘們!這樣看的有聽聞的聖弟子在色上,在受上厭,在想上厭,在諸行上厭,在識上厭。厭者離染,從離貪被解脫,在已解脫時,有『[這是]解脫』之智,他知道:『出生已盡梵行已完成應該被作的已作不再有此處[輪迴]的狀態。』」[≃SN.22.82]
  世尊說這個,悅意的那些比丘歡喜世尊的所說。
  還有,在當這個解說被說時,不執取後六十位比丘的心從諸被解脫。(90)
  滿月大經第九終了。
MN.109/(9) Mahāpuṇṇamasuttaṃ
   85. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena bhagavā tadahuposathe pannarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto abbhokāse nisinno hoti. Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṃsaṃ cīvaraṃ katvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca–
   “Puccheyyāhaṃ, bhante, bhagavantaṃ kiñcideva desaṃ, sace me bhagavā okāsaṃ karoti pañhassa veyyākaraṇāyā”ti. “Tena hi tvaṃ, bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasī”ti.
   86. Atha kho so bhikkhu sake āsane nisīditvā bhagavantaṃ etadavoca– “ime nu kho, bhante, pañcupādānakkhandhā, seyyathidaṃ rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho”ti? “Ime kho, bhikkhu, pañcupādānakkhandhā, seyyathidaṃ– rūpupādānakkhandho, vedanupādānakkhandho, saññupādānakkhandho, saṅkhārupādānakkhandho, viññāṇupādānakkhandho”ti.
   “Sādhu, bhante”ti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ pucchi– “ime pana, bhante, pañcupādānakkhandhā kiṃmūlakā”ti? “Ime kho, bhikkhu, pañcupādānakkhandhā chandamūlakā”ti. “Taṃyeva nu kho, bhante, upādānaṃ te pañcupādānakkhandhā, udāhu aññatra pañcahupādānakkhandhehi upādānan”ti? “Na kho, bhikkhu, taṃyeva upādānaṃ te pañcupādānakkhandhā, nāpi aññatra pañcahupādānakkhandhehi upādānaṃ. Yo kho, bhikkhu, pañcasu upādānakkhandhesu chandarāgo taṃ tattha upādānan”ti.
   “Siyā pana, bhante, pañcasu upādānakkhandhesu chandarāgavemattatā”ti? “Siyā bhikkhū”ti bhagavā avoca “idha, bhikkhu, ekaccassa evaṃ hoti– ‘evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ, evaṃsañño siyaṃ anāgatamaddhānaṃ, evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ, evaṃviññāṇo siyaṃ anāgatamaddhānan’ti. Evaṃ kho, bhikkhu, siyā pañcasu upādānakkhandhesu chandarāgavemattatā”ti.
   “Kittāvatā pana, bhante, khandhānaṃ khandhādhivacanaṃ hotī”ti? “Yaṃ kiñci, bhikkhu, rūpaṃ– atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā– ayaṃ rūpakkhandho. Yā kāci vedanā– atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, yā dūre santike vā– ayaṃ vedanākkhandho. Yā kāci saññā– atītānāgatapaccuppannā …pe… yā dūre santike vā– ayaṃ saññākkhandho. Ye keci saṅkhārā– atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā, oḷārikā vā sukhumā vā, hīnā vā paṇītā vā, ye dūre santike vā– ayaṃ saṅkhārakkhandho. Yaṃ kiñci viññāṇaṃ– atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā, oḷārikaṃ vā sukhumaṃ vā, hīnaṃ vā paṇītaṃ vā, yaṃ dūre santike vā– ayaṃ viññāṇakkhandho. Ettāvatā kho, bhikkhu, khandhānaṃ khandhādhivacanaṃ hotī”ti.
   “Ko nu kho, bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā”ti?
   “Cattāro kho, bhikkhu, mahābhūtā hetu, cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu, phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu, phasso paccayo saññākkhandhassa paññāpanāya. Phasso hetu, phasso paccayo saṅkhārakkhandhassa paññāpanāya. Nāmarūpaṃ kho, bhikkhu, hetu, nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyā”ti.
   87. “Kathaṃ pana, bhante, sakkāyadiṭṭhi hotī”ti? “Idha, bhikkhu, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ; vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ; saññaṃ attato samanupassati saññāvantaṃ vā attānaṃ attani vā saññaṃ saññāya vā attānaṃ; saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ; viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu, sakkāyadiṭṭhi hotī”ti.
   “Kathaṃ pana, bhante, sakkāyadiṭṭhi na hotī”ti? “Idha, bhikkhu, sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ; na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ; na saññaṃ attato samanupassati na saññāvantaṃ vā attānaṃ na attani vā saññaṃ na saññāya vā attānaṃ; na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ; na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Evaṃ kho, bhikkhu, sakkāyadiṭṭhi na hotī”ti.
   88. “Ko nu kho, bhante, rūpe assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko vedanāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saññāya assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko saṅkhāresu assādo, ko ādīnavo, kiṃ nissaraṇaṃ? Ko viññāṇe assādo, ko ādīnavo, kiṃ nissaraṇan”ti? “Yaṃ kho, bhikkhu, rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ rūpe assādo. Yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ rūpe ādīnavo. Yo rūpe chandarāgavinayo chandarāgappahānaṃ, idaṃ rūpe nissaraṇaṃ. Yaṃ kho, bhikkhu, vedanaṃ paṭicca… saññaṃ paṭicca… saṅkhāre paṭicca… viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ, ayaṃ viññāṇe assādo. Yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ, ayaṃ viññāṇe ādīnavo. Yo viññāṇe chandarāgavinayo chandarāgappahānaṃ, idaṃ viññāṇe nissaraṇan”ti.
   89. “Kathaṃ pana, bhante, jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontī”ti? “Yaṃ kiñci, bhikkhu, rūpaṃ– atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā – sabbaṃ rūpaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti– evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ– atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā– sabbaṃ viññāṇaṃ ‘netaṃ mama, nesohamasmi, na meso attā’ti– evametaṃ yathābhūtaṃ sammappaññāya passati. Evaṃ kho, bhikkhu, jānato evaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānānusayā na hontī”ti.
   90. Atha kho aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi– “iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; anattakatāni kammāni kamattānaṃ phusissantī”ti? Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi– “ṭhānaṃ kho panetaṃ, bhikkhave, vijjati yaṃ idhekacco moghapuriso avidvā avijjāgato taṇhādhipateyyena cetasā satthu sāsanaṃ atidhāvitabbaṃ maññeyya– ‘iti kira, bho, rūpaṃ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā; anattakatāni kammāni kamattānaṃ phusissantī’ti. Paṭivinītā kho me tumhe, bhikkhave tatra tatra dhammesu”.
   “Taṃ kiṃ maññatha, bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ bhante”. “Taṃ kiṃ maññatha, bhikkhave, vedanā… saññā… saṅkhārā… viññāṇaṃ niccaṃ vā aniccaṃ vā”ti? “Aniccaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā”ti? “Dukkhaṃ, bhante”. “Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallaṃ nu taṃ samanupassituṃ– ‘etaṃ mama, esohamasmi, eso me attā’”ti? “No hetaṃ, bhante”. “Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ– ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā… yā kāci saññā… ye keci saṅkhārā… yaṃ kiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ – ‘netaṃ mama, nesohamasmi, na meso attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ, bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati; nibbindaṃ virajjati virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ‘Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānātī”ti.
   Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.
   Mahāpuṇṇamasuttaṃ niṭṭhitaṃ navamaṃ.
漢巴經文比對(莊春江作):
  「先以解釋(SA.58)」,南傳作「(被)反問教導(調伏)」(Paṭipucchāvinītā, SN.22.82/Paṭivinītā, MN.109),普提比丘長老英譯為「已被訓練」(have been trained, SN/MN)。按:MN.109的Paṭivinītā一般解讀為「被除去,被驅逐;被征服」,這樣前後文難連貫,《破斥猶豫》未見解說,今解讀為「對-被教導」(Paṭi-vinītā)。其它版作「緣於被教導」(Paṭicca vinītā, sī. pī.);「被我反問教導」(paṭipucchāmi vinītā, syā. kaṃ.)。
  「六十位比丘」(saṭṭhimattānaṃ bhikkhūnaṃ),《破斥猶豫》說,這位[發問]的比丘是六十位勤奮比丘的僧團上座,他帶領六十位比丘住林野,他們在他面前領了業處後精進,他們遍取四大、緣名色相為所緣的毘婆舍那(nāmarūpapaccayalakkhaṇārammaṇikavipassanaṃ),但他們[一直]不能講述(回答)上座所問道果(maggaphalapañhaṃ)的詢問(即未能證果),上座想……我不知道這些人的意向(imesaṃ ajjhāsayaṃ),這些人將成為被佛陀改變者(buddhaveneyyā),所以就帶那些比丘他們到大師面前。菩提比丘長老說,該老師(上座;某位比丘)所問的問題,不是因為他懷疑,而是為這除去他的學生的懷疑。