中部106經/有益不動經(天臂品[11])(莊春江譯)[MA.75]
被我這麼聽聞:
有一次,
世尊住在俱盧國,名叫葛馬沙達馬的俱盧國城鎮。
在那裡,世尊召喚
比丘們:「比丘們!」
「
尊師!」那些比丘回答世尊。
世尊說這個:
「比丘們!諸欲是無常的、空虛的、虛妄的、
虛妄法的,比丘們!這是
幻術所作的,那是
愚者的閒聊。凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,這兩者是魔領域。這是魔的境域,這是魔的餌,這是魔的行境,在這裡,這些惡不善心意:
貪婪,及惡意,及
激情轉起,這裡,當聖弟子
隨學時,那些就生成障礙。比丘們!在這裡,聖弟子像這樣深慮:『凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,這兩者是魔領域。這是魔的境域,這是魔的餌,這是魔的行境,在這裡,這些惡不善心意:貪婪,及惡意,及激情轉起,這裡,當聖弟子隨學時,那些就生成障礙,讓我
克服世間後,
以意決意後,以廣大的、變大的心而住。當我克服世間後,以意決意後,以廣大的、變大的心而住時,凡諸惡不善心意:貪婪,及惡意,及激情,那些將不存在。以那些的捨斷,我的心將成為非小的、無量的、已善修習的。』當他成為這麼實行者、多住那個者時,
心在處上明淨。
在有淨信時,他此時到達
不動的,
或以慧勝解。他以身體的崩解,死後這存在可能性:凡
那個導向識成為進入不動的。比丘們!這被說為第一個
有益不動的道跡。(66)
再者,比丘們!聖弟子像這樣深慮:『凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,凡任何色是
四大及四大之所造色。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達不動,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識成為進入不動的。比丘們!這被說為第二個有益不動的道跡。
再者,比丘們!聖弟子像這樣深慮:『凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,凡當生的諸色、凡來生的諸色,凡當生的色想、凡來生的色想,這兩者是無常的。凡是無常的,那個不足以歡喜,不足以歡迎,不足以固持。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達不動,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識成為進入不動的。比丘們!這被說為第三個有益不動的道跡。(67)
再者,比丘們!聖弟子像這樣深慮:『凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,凡當生的諸色、凡來生的諸色,凡當生的色想、凡來生的色想、凡不動想,一切是想。這些無殘餘地被滅之處,這是寂靜的,這是勝妙的,即:
無所有處。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達無所有處,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識會成為進入無所有處。比丘們!這被說為第一個有益無所有處的道跡。(68)
再者,比丘們!到
林野的,或到樹下的,或到空屋的聖弟子像這樣深慮:『以我或以我所,這是空。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達無所有處,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識成為進入無所有處無所有處。比丘們!這被說為第二個有益無所有處的道跡。(69)
再者,比丘們!聖弟子像這樣深慮:『我在任何地方不是任何人的任何事物;
在任何地方任何事物也不是我的什麼。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達無所有處,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識成為進入無所有處無所有處。比丘們!這被說為第三個有益無所有處的道跡。
再者,比丘們!聖弟子像這樣深慮:『凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,凡當生的諸色、凡來生的諸色,凡當生的色想、凡來生的色想、凡不動想、無所有處想,一切都是想。這些無殘餘地被滅之處,這是寂靜的,這是勝妙的,即:
非想非非想處。』當他成為這麼實行者、多住那個者時,心在處上明淨。在有淨信時,他此時到達非想非非想處,或以慧勝解。他以身體的崩解,死後這存在可能性:凡那個導向識成為進入非想非非想處無所有處。比丘們!這被說為有益非想非非想處的道跡。」(70)
在這麼說時,尊者阿難對世尊說這個:
「大德!這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及
我的將不存在,凡存在的,
凡已存在的,我捨斷它。』這樣,他得到
平靜,大德!那位比丘會般涅槃或不會般涅槃呢?」
「阿難!在這裡,或許某一類的比丘會般涅槃,但某一類的比丘不會般涅槃。」
「大德!什麼因、什麼
緣,以那個,在這裡,某一類的比丘會般涅槃,但某一類的比丘不會般涅槃呢?」(71)
「阿難!這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的,凡已存在的,我捨斷它。』這樣,他得到平靜。他歡喜、歡迎、持續固持那個平靜。當他歡喜、歡迎、持續固持那個平靜時,識是依止那個的、執取那個,阿難!有執取的比丘不般涅槃。」
「大德!那麼,當執取時,那位比丘執取什麼呢?」
「阿難!非想非非想處。」
「大德!當執取時,那位比丘似乎
執取最上的執取?」
「阿難!當執取時,那位比丘執取最上的執取,阿難!因為,這是最上的執取,即:非想非非想處。
阿難!這裡,比丘是這樣的行者:『彼不會存在以及我的不會存在,彼將不存在以及我的將不存在,凡存在的;凡已存在的,我捨斷它。』這樣,他得到平靜。他不歡喜、不歡迎、不持續固持那個平靜。當他不歡喜、不歡迎、不持續固持那平個靜時,識是不依止那個的、不執取那個的,阿難!無執取的比丘般涅槃。」(72)
「不可思議啊,大德!
未曾有啊,大德!大德!
個個依止的暴流的度脫確實被世尊為我們說,大德!那麼,什麼是
聖解脫?」
「阿難!這裡,聖弟子比丘像這樣深慮:凡當生的諸欲、凡來生的諸欲,凡當生的諸欲想、凡來生的諸欲想,凡當生的諸色、凡來生的諸色,凡當生的色想、凡來生的色想,凡不動想、無所有處想、非想非非想處想,這是
有身,只是有身。這是
不死,即:不執取後有心的解脫。
阿難!像這樣,有益不動的道跡被我教導,有益無所有處的道跡被我教導,有益非想非非想處的道跡被我教導,個個依止的暴流的度脫被我教導,聖解脫被我教導,阿難!凡
出自憐愍應該被老師、利益者、憐愍者為了弟子作的,那個被我為你們做了。阿難!有這些樹下、這些空屋,阿難!你們要修禪,不要放逸,不要以後成為後悔者,這是我們為你們的教誡。」
世尊說這個,悅意的尊者阿難歡喜世尊的所說。(73)
有益不動經第六終了。
MN.106/(6) Āneñjasappāyasuttaṃ
66. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “aniccā, bhikkhave, kāmā tucchā musā mosadhammā. Māyākatame taṃ, bhikkhave, bālalāpanaṃ. Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā– ubhayametaṃ māradheyyaṃ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti. Teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Tatra, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā– ubhayametaṃ māradheyyaṃ, mārassesa visayo, mārassesa nivāpo, mārassesa gocaro. Etthete pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi saṃvattanti, teva ariyasāvakassa idhamanusikkhato antarāyāya sambhavanti. Yaṃnūnāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā ye pāpakā akusalā mānasā abhijjhāpi byāpādāpi sārambhāpi te na bhavissanti. Tesaṃ pahānā aparittañca me cittaṃ bhavissati appamāṇaṃ subhāvitan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, paṭhamā āneñjasappāyā paṭipadā akkhāyati”.
67. “Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā; yaṃ kiñci rūpaṃ (sabbaṃ rūpaṃ) cattāri ca mahābhūtāni, catunnañca mahābhūtānaṃ upādāyarūpan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, dutiyā āneñjasappāyā paṭipadā akkhāyati.
“Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā– ubhayametaṃ aniccaṃ. Yadaniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositun’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā āneñjaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa āneñjūpagaṃ. Ayaṃ, bhikkhave, tatiyā āneñjasappāyā paṭipadā akkhāyati.
68. “Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā– sabbā saññā. Yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ– yadidaṃ ākiñcaññāyatanan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
69. “Puna caparaṃ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati– ‘suññamidaṃ attena vā attaniyena vā’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
70. “Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati– ‘nāhaṃ kvacani kassaci kiñcanatasmiṃ, na ca mama kvacani kismiñci kiñcanaṃ natthī’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. Ayaṃ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati.
“Puna caparaṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati – ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā– sabbā saññā. Yatthetā aparisesā nirujjhanti etaṃ santaṃ etaṃ paṇītaṃ– yadidaṃ nevasaññānāsaññāyatanan’ti. Tassa evaṃpaṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati. Sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati paññāya vā adhimuccati kāyassa bhedā paraṃ maraṇā. Ṭhānametaṃ vijjati yaṃ taṃsaṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ. Ayaṃ, bhikkhave, nevasaññānāsaññāyatana-sappāyā paṭipadā akkhāyatī”ti.
71. Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca– “idha, bhante, bhikkhu evaṃ paṭipanno hoti– ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi yaṃ, bhūtaṃ– taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. Parinibbāyeyya nu kho so, bhante, bhikkhu na vā parinibbāyeyyā”ti? “Apetthekacco, ānanda, bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti. “Ko nu kho, bhante, hetu ko paccayo yenapetthekacco bhikkhu parinibbāyeyya, apetthekacco bhikkhu na parinibbāyeyyā”ti? “Idhānanda, bhikkhu evaṃ paṭipanno hoti– ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ– taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ abhinandati, abhivadati, ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato tannissitaṃ hoti viññāṇaṃ tadupādānaṃ. Sa-upādāno, ānanda, bhikkhu na parinibbāyatī”ti. “Kahaṃ pana so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “Nevasaññānāsaññāyatanaṃ, ānandā”ti. “Upādānaseṭṭhaṃ kira so, bhante, bhikkhu upādiyamāno upādiyatī”ti? “Upādānaseṭṭhañhi so, ānanda, bhikkhu upādiyamāno upādiyati. Upādānaseṭṭhañhetaṃ, ānanda, yadidaṃ– nevasaññānāsaññāyatanaṃ”.
72. “Idhānanda, bhikkhu evaṃ paṭipanno hoti– ‘no cassa, no ca me siyā; na bhavissati, na me bhavissati; yadatthi, yaṃ bhūtaṃ– taṃ pajahāmī’ti. Evaṃ upekkhaṃ paṭilabhati. So taṃ upekkhaṃ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. Tassa taṃ upekkhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ hoti viññāṇaṃ na tadupādānaṃ. Anupādāno, ānanda, bhikkhu parinibbāyatī”ti.
73. “Acchariyaṃ, bhante, abbhutaṃ, bhante! Nissāya nissāya kira no, bhante, bhagavatā oghassa nittharaṇā akkhātā. Katamo pana, bhante, ariyo vimokkho”ti? “Idhānanda, bhikkhu ariyasāvako iti paṭisañcikkhati– ‘ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā; yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā; ye ca diṭṭhadhammikā rūpā, ye ca samparāyikā rūpā; yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā; yā ca āneñjasaññā, yā ca ākiñcaññāyatanasaññā yā ca nevasaññānāsaññāyatanasaññā– esa sakkāyo yāvatā sakkāyo. Etaṃ amataṃ yadidaṃ anupādā cittassa vimokkho. Iti, kho, ānanda, desitā mayā āneñjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokkho. Yaṃ kho, ānanda, satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, kataṃ vo taṃ mayā. Etāni, ānanda, rukkhamūlāni, etāni suññāgārāni. Jhāyathānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. Ayaṃ vo amhākaṃ anusāsanī’”ti.
Idamavoca bhagavā. Attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti.
Āneñjasappāyasuttaṃ niṭṭhitaṃ chaṭṭhaṃ.