經號:   
   (中部98經 更新)
中部98經/襪謝德經(婆羅門品[10])(莊春江譯)[Sn.35]
  被我這麼聽聞
  有一次世尊住在一奢能伽羅的一奢能伽羅叢林中。
  當時,眾多個個有名的大財富婆羅門居住在一奢能伽羅,即:鄭計婆羅門、大魯科婆羅門、玻科勒沙低婆羅門、若奴索尼婆羅門、杜鐵亞婆羅門以及其他個個有名的大財富婆羅門。
  那時,當襪謝德與婆羅墮若學生婆羅門徒步狀態散步、漫步時,這個談論中間出現:「尊師!怎樣是婆羅門?」
  婆羅墮若學生婆羅門這麼說:「尊師!當從母親與父親兩方都是好出身者,直到第七代祖父世代血統完全純淨者,不被出生論推翻、非難者,尊師!這個情形是婆羅門。」
  襪謝德學生婆羅門這麼說:「尊師!當他是持戒者、德行具足者,尊師!這個情形是婆羅門。」
  既非婆羅墮若學生婆羅門能夠說服襪謝德學生婆羅門,也非襪謝德學生婆羅門能夠說服婆羅墮若學生婆羅門。
  那時,襪謝德學生婆羅門召喚婆羅墮若學生婆羅門:
  「婆羅墮若尊師!這位釋迦人之子、從釋迦族出家的沙門喬達摩住在一奢能伽羅的一奢能伽羅叢林中。又,對那位喬達摩尊師,這樣的好名聲已傳播:『像這樣,那位世尊是阿羅漢遍正覺者明行具足者善逝世間知者應該被調御人的無上調御者天-人們的大師佛陀世尊。』婆羅墮若尊師!我們走,我們將去見沙門喬達摩,抵達後,詢問沙門喬達摩這個義理,如沙門喬達摩為我們回答,讓我們像那樣憶持它。」
  「是的,尊師!」婆羅墮若學生婆羅門回答襪謝德學生婆羅門。(454)
  那時,襪謝德與婆羅墮若學生婆羅門去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,在一旁坐下。在一旁坐下的襪謝德學生婆羅門以諸偈頌對世尊說:
  「我們兩個是,三明認可者、自稱者,
   我是玻科勒沙低的,這位是大魯科的學生婆羅門。
   凡三明中說的,在那裡我們是完全者,
   從聖句通曉、從文法,在讀誦上是老師同樣者。
   喬達摩!那些我們在血統說上,有爭論,
   以出生成為婆羅門,婆羅墮若像這樣說,
   而我說以行為,有眼者!請你這麼知道。
   我們兩個互相地,不能夠使知道那些,
   我們來詢問尊師,像這樣有名的正覺者
   如向滿月,合掌的人們,
   當禮敬時他們將禮拜,在世間中的喬達摩。
   我們詢問喬達摩,出現在世間中的有眼者,
   以出生成為婆羅門,或者以行為成為,
   請你告訴無知的我們,如是我們能知道婆羅門。」(455)
  世尊:
  「襪謝德!我將回答你們那些,次第地、如實地,
   生物類的種類區分,因為有種種的出生。
   請你們也知道草木,而雖然它們不自稱,
   它們有出生所成的特徵,因為有種種的出生。
   其後是昆蟲與蟋蟀,直到螞蟻,
   牠們有出生所成的特徵,因為有種種的出生。
   請你們也知道四足獸,小的與大的,
   牠們有出生所成的特徵,因為有種種的出生。
   請你們也知道以腹為足者,長背的蛇,
   牠們有出生所成的特徵,因為有種種的出生。
   其後請你們也知道魚,在水中水行境者,
   牠們有出生所成的特徵,因為有種種的出生。
   其後請你們也知道有翅膀的,以翅膀為車乘者、空中行走者,
   牠們有出生所成的特徵,因為有種種的出生。
   如在這些出生中,有個個出生所成的特徵,
   在人類中不是這樣,有個個出生所成的特徵。
   不以髮、不以頭,不以耳、不以眼,
   不以口、不以鼻,不以唇或眉。
   不以頸、不以肩,不以腹、不以背,
   不以臀、不以胸,不在陰部、不在生殖器。
   不以手、不以腳,不以指或指甲,
   不以小腿、不以大腿,不以容色或聲音,
   確實沒有出生所成的特徵,如在其他的出生中。(456)
   而在各自的身體上,這個[特徵]在人類中不被發現,
   而在人類上的差別,以稱呼被說。
   凡任何在人類中,依牧畜生活者,
   襪謝德!請你這麼知道,他是農夫、非婆羅門。
   凡任何在人類中,以各種技術生活者,
   襪謝德!請你這麼知道,他是技術者、非婆羅門。
   凡任何在人類中,依買賣生活者,
   襪謝德!請你這麼知道,他是商人、非婆羅門。
   凡任何在人類中,以服侍他人生活者,
   襪謝德!請你這麼知道,他是僕人、非婆羅門。
   凡任何在人類中,依未被給與的生活者,
   襪謝德!請你這麼知道,這位是盜賊、非婆羅門。
   凡任何在人類中,依弓術生活者,
   襪謝德!請你這麼知道,他是戰士、非婆羅門。
   凡任何在人類中,以司祭生活者,
   襪謝德!請你這麼知道,他是祭司、非婆羅門。
   凡任何在人類中,受用村落與國家者,
   襪謝德!請你這麼知道,這位是國王、非婆羅門。
   但我不說婆羅門,[僅以]胎生的、母親生的,
   他是名為說先生者:如果是有執著者,
   無所有者、無取著者,我說他是婆羅門。[Dhp.26, 396-423偈](457)
   切斷一切結後,凡確實不戰慄
   超越染著者、離結縛者,我說他是婆羅門。
   切斷皮帶[憤怒-㊟]與皮繩[渴愛],繫繩[六十二見]、韁繩[煩惱潛在趨勢]後,
   拔起門閂[無明]的覺者(佛陀),我說他是婆羅門。
   辱罵、打殺與繫縛,凡無瞋者忍受,
   強忍耐者、強軍隊者,我說他是婆羅門。
   無憤怒者、有禁戒者,持戒者、無增盛者
   已調御者、最後身者,我說他是婆羅門。
   如水在蓮葉上,如芥子在錐尖上,
   凡在諸欲上不沾染,我說他是婆羅門。
   凡知道就在這裡,自己苦的盡滅,
   卸下負荷者、離結縛者,我說他是婆羅門。
   深慧者、有智慧者,道非道的熟知者,
   抵達最上利益者,我說他是婆羅門。
   與在家出家兩方,無交際者,
   無家雲遊者、少想要者(無欲求者),我說他是婆羅門。
   在生命類上放下棍棒後:在懦弱者與堅強者上,
   凡不殺、使他殺,我說他是婆羅門。
   在懷敵意者上不懷敵意者,在拿棍棒者上冷卻者,
   在諸有取著的上無取著者,我說他是婆羅門。
   該者的貪與瞋,慢與藏惡已放下者,
   如在錐尖上的芥子,我說他是婆羅門。(458)
   他會說不粗暴的、使知的,真實的話語,
   任何人不會以那個[話語]生氣,我說他是婆羅門。
   以及凡長的或短的,細的、粗的、淨的、不淨的,
   不拿取世間中未被給與的,我說他是婆羅門。
   該者的諸希望不存在(被發現):在這個與其他的世間上,
   無希求者、離結縛者,我說他是婆羅門。
   該者的阿賴耶不存在(被發現),了知後為無疑惑者,
   抵達不死的立足處者,我說他是婆羅門。
   凡在這裡(在此世)福與惡,超越兩者的染著,
   無愁離塵純淨者,我說他是婆羅門。
   如月亮離垢者、純淨者,明淨者、不混濁者,
   遍滅盡有的歡喜者,我說他是婆羅門。
   凡這個泥濘路難行路:輪迴、愚癡他越過,
   已渡過者、到彼岸的禪修者,無擾動者、無疑惑者,
   不執取後涅槃者,我說他是婆羅門。
   凡在這裡捨斷諸欲後,無家者會遊行,
   遍滅盡有的欲(欲有)者,我說他是婆羅門。
   凡在這裡捨斷渴愛後,無家者會遊行,
   遍滅盡有的渴愛者,我說他是婆羅門。
   捨斷人的束縛(人軛)後,超越天的束縛(天軛),
   一切束縛的離結縛者,我說他是婆羅門。
   捨斷喜樂與不喜樂後,清涼已生者、無依著者,
   征服世間一切的英雄,我說他是婆羅門。
   凡眾生的死他感知,以及一切的往生,
   無執著者、善逝、覺者,我說他是婆羅門。
   該者的趣處他們不知道:天神們、乾達婆們、人們,
   諸漏已滅盡的阿羅漢,我說他是婆羅門。
   該者的前與後,以及中間沒有障礙,
   無所有者、無取著者,我說他是婆羅門。
   牛王、最頂尖的英雄,大仙人、勝利者,
   無擾動者、已沐浴者、覺者,我說他是婆羅門。
   凡前世住處他感知,看見天界與苦界
   然後到達出生的滅盡者,我說他是婆羅門。(459)
   因為這是在世間中的名稱:被安排的姓名,
   以同意生起的,在這裡在那裡被安排。
   長時間地被潛伏:無知者們的惡見
   無知者們告訴我們:以出生成為婆羅門。
   不以出生成為婆羅門,不以出生成為非婆羅門,
   以行為成為婆羅門,以行為成為非婆羅門。
   以行為成為農夫,以行為成為技術者,
   以行為成為商人,以行為成為僕人。
   以行為成為盜賊,以行為成為戰士,
   以行為成為祭司,以行為成為國王。
   賢智者們這樣,如實地看見這個行為,
   看見緣起者,是行為(業)果報的熟知者。
   世間以行為轉起,世代以行為轉起,
   眾生被行為束縛,如行駛中車子的輪軸栓。
   以苦行、以梵行,與以抑制、以調御,
   以這些成為婆羅門,這是最上的婆羅門。[Thag.90, 631偈]
   三明具足者,寂靜者、再有已盡者,
   襪謝德!請你這麼知道,[如]了知者們中的梵天、帝釋。」(460)
  在這麼說時,襪謝德與婆羅墮若學生婆羅門對世尊說這個:
  「太偉大了,喬達摩尊師!太偉大了,喬達摩尊師!喬達摩尊師!猶如扶正顛倒的,或揭開隱藏的,或告知迷路者的道路,或在黑暗中持燈火:『有眼者們看見諸色。』同樣的,法被喬達摩尊師以種種法門說明。這些我們歸依喬達摩尊師、法、比丘僧團,請喬達摩尊師記得我們為優婆塞,從今天起已終生歸依。」[Sn.35](461)
  襪謝德經第八終了。.
MN.98/(8) Vāseṭṭhasuttaṃ
   454. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Tena kho pana samayena sambahulā abhiññātā abhiññātā brāhmaṇamahāsālā icchānaṅgale paṭivasanti, seyyathidaṃ– caṅkī brāhmaṇo, tārukkho brāhmaṇo, pokkharasāti brāhmaṇo, jāṇussoṇi brāhmaṇo, todeyyo brāhmaṇo, aññe ca abhiññātā abhiññātā brāhmaṇamahāsālā. Atha kho vāseṭṭhabhāradvājānaṃ māṇavānaṃ jaṅghāvihāraṃ anucaṅkamantānaṃ anuvicarantānaṃ ayamantarākathā udapādi– “kathaṃ, bho, brāhmaṇo hotī”ti? Bhāradvājo māṇavo evamāha– “yato kho, bho, ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena– ettāvatā kho, bho, brāhmaṇo hotī”ti. Vāseṭṭho māṇavo evamāha– “yato kho, bho, sīlavā ca hoti vattasampanno ca– ettāvatā kho, bho, brāhmaṇo hotī”ti. Neva kho asakkhi bhāradvājo māṇavo vāseṭṭhaṃ māṇavaṃ saññāpetuṃ, na pana asakkhi vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ saññāpetuṃ. Atha kho vāseṭṭho māṇavo bhāradvājaṃ māṇavaṃ āmantesi– “ayaṃ kho, bho bhāradvāja, samaṇo gotamo sakyaputto sakyakulā pabbajito icchānaṅgale viharati icchānaṅgalavanasaṇḍe. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato– ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā’ti. Āyāma, bho bhāradvāja, yena samaṇo gotamo tenupasaṅkamissāma; upasaṅkamitvā samaṇaṃ gotamaṃ etamatthaṃ pucchissāma. Yathā no samaṇo gotamo byākarissati tathā naṃ dhāressāmā”ti. “Evaṃ, bho”ti kho bhāradvājo māṇavo vāseṭṭhassa māṇavassa paccassosi.
   455. Atha kho vāseṭṭhabhāradvājā māṇavā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho vāseṭṭho māṇavo bhagavantaṃ gāthāhi ajjhabhāsi –
   “Anuññātapaṭiññātā, tevijjā mayamasmubho;
   Ahaṃ pokkharasātissa, tārukkhassāyaṃ māṇavo.
   “Tevijjānaṃ yadakkhātaṃ, tatra kevalinosmase;
   Padakasmā veyyākaraṇā, jappe ācariyasādisā.
   Tesaṃ no jātivādasmiṃ, vivādo atthi gotama.
   “Jātiyā brāhmaṇo hoti, bhāradvājo iti bhāsati;
   Ahañca kammunā brūmi, evaṃ jānāhi cakkhuma.
   “Te na sakkoma ñāpetuṃ, aññamaññaṃ mayaṃ ubho;
   Bhavantaṃ puṭṭhumāgamā, sambuddhaṃ iti vissutaṃ.
   “Candaṃ yathā khayātītaṃ, pecca pañjalikā janā;
   Vandamānā namassanti, lokasmiṃ gotamaṃ.
   “Cakkhuṃ loke samuppannaṃ, mayaṃ pucchāma gotamaṃ;
   Jātiyā brāhmaṇo hoti, udāhu bhavati kammunā.
   Ajānataṃ no pabrūhi, yathā jānemu brāhmaṇan”ti.
   456. “Tesaṃ vo ahaṃ byakkhissaṃ, (vāseṭṭhāti bhagavā)
   Anupubbaṃ yathātathaṃ.
   Jātivibhaṅgaṃ pāṇānaṃ, aññamaññāhi jātiyo.
   “Tiṇarukkhepi jānātha, na cāpi paṭijānare;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Tato kīṭe paṭaṅge ca, yāva kunthakipillike;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Catuppadepi jānātha, khuddake ca mahallake;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Pādudarepi jānātha, urage dīghapiṭṭhike;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Tato macchepi jānātha, udake vārigocare;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Tato pakkhīpi jānātha, pattayāne vihaṅgame;
   Liṅgaṃ jātimayaṃ tesaṃ, aññamaññā hi jātiyo.
   “Yathā etāsu jātīsu, liṅgaṃ jātimayaṃ puthu;
   Evaṃ natthi manussesu, liṅgaṃ jātimayaṃ puthu.
   “Na kesehi na sīsehi, na kaṇṇehi na akkhīhi;
   Na mukhena na nāsāya, na oṭṭhehi bhamūhi vā.
   “Na gīvāya na aṃsehi, na udarena na piṭṭhiyā;
   Na soṇiyā na urasā, na sambādhe na methune.
   “Na hatthehi na pādehi, naṅgulīhi nakhehi vā;
   Na jaṅghāhi na ūrūhi, na vaṇṇena sarena vā.
   Liṅgaṃ jātimayaṃ neva, yathā aññāsu jātisu.
   457. “Paccattañca sarīresu, manussesvetaṃ na vijjati.
   Vokārañca manussesu, samaññāya pavuccati.
   “Yo hi koci manussesu, gorakkhaṃ upajīvati;
   Evaṃ vāseṭṭha jānāhi, kassako so na brāhmaṇo.
   “Yo hi koci manussesu, puthusippena jīvati;
   Evaṃ vāseṭṭha jānāhi, sippiko so na brāhmaṇo.
   “Yo hi koci manussesu, vohāraṃ upajīvati;
   Evaṃ vāseṭṭha jānāhi, vāṇijo so na brāhmaṇo.
   “Yo hi koci manussesu, parapessena jīvati;
   Evaṃ vāseṭṭha jānāhi, pessako so na brāhmaṇo.
   “Yo hi koci manussesu, adinnaṃ upajīvati;
   Evaṃ vāseṭṭha jānāhi, coro eso na brāhmaṇo.
   “Yo hi koci manussesu, issatthaṃ upajīvati;
   Evaṃ vāseṭṭha jānāhi, yodhājīvo na brāhmaṇo.
   “Yo hi koci manussesu, porohiccena jīvati;
   Evaṃ vāseṭṭha jānāhi, yājako so na brāhmaṇo.
   “Yo hi koci manussesu, gāmaṃ raṭṭhañca bhuñjati;
   Evaṃ vāseṭṭha jānāhi, rājā eso na brāhmaṇo.
   “Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhavaṃ;
   Bhovādi nāma so hoti, sace hoti sakiñcano.
   Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   458. “Sabbasaṃyojanaṃ chetvā, yo ve na paritassati;
   Saṅgātigaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Chetvā naddhiṃ varattañca, sandānaṃ sahanukkamaṃ;
   Ukkhittapalighaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Akkosaṃ vadhabandhañca, aduṭṭho yo titikkhati;
   Khantībalaṃ balānīkaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Akkodhanaṃ vatavantaṃ, sīlavantaṃ anussadaṃ;
   Dantaṃ antimasārīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Vāripokkharapatteva, āraggeriva sāsapo;
   Yo na limpati kāmesu, tamahaṃ brūmi brāhmaṇaṃ.
   “Yo dukkhassa pajānāti, idheva khayamattano;
   Pannabhāraṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Gambhīrapaññaṃ medhāviṃ, maggāmaggassa kovidaṃ;
   Uttamatthamanuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Asaṃsaṭṭhaṃ gahaṭṭhehi, anāgārehi cūbhayaṃ;
   Anokasārimappicchaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Nidhāya daṇḍaṃ bhūtesu, tasesu thāvaresu ca;
   Yo na hanti na ghāteti, tamahaṃ brūmi brāhmaṇaṃ.
   “Aviruddhaṃ viruddhesu, attadaṇḍesu nibbutaṃ;
   Sādānesu anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yassa rāgo ca doso ca, māno makkho ca ohito;
   Sāsaporiva āraggā, tamahaṃ brūmi brāhmaṇaṃ.
   459. “Akakkasaṃ viññāpaniṃ, giraṃ saccaṃ udīraye;
   Yāya nābhisajje kiñci, tamahaṃ brūmi brāhmaṇaṃ.
   “Yo ca dīghaṃ va rassaṃ vā, aṇuṃ thūlaṃ subhāsubhaṃ;
   Loke adinnaṃ nādeti, tamahaṃ brūmi brāhmaṇaṃ.
   “Āsā yassa na vijjanti, asmiṃ loke paramhi ca;
   Nirāsāsaṃ visaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yassālayā na vijjanti, aññāya akathaṃkathiṃ;
   Amatogadhaṃ anuppattaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yodhapuññañca pāpañca, ubho saṅgaṃ upaccagā;
   Asokaṃ virajaṃ suddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Candaṃ va vimalaṃ suddhaṃ, vippasannaṃ anāvilaṃ;
   Nandībhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yo imaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;
   Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī.
   Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇaṃ.
   “Yodhakāme pahantvāna, anāgāro paribbaje;
   Kāmabhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yodhataṇhaṃ pahantvāna, anāgāro paribbaje;
   Taṇhābhavaparikkhīṇaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Hitvā mānusakaṃ yogaṃ, dibbaṃ yogaṃ upaccagā;
   Sabbayogavisaṃyuttaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Hitvā ratiñca aratiṃ, sītībhūtaṃ nirūpadhiṃ;
   Sabbalokābhibhuṃ vīraṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;
   Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yassa gatiṃ na jānanti, devā gandhabbamānusā;
   Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Yassa pure ca pacchā ca, majjhe ca natthi kiñcanaṃ;
   Akiñcanaṃ anādānaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Usabhaṃ pavaraṃ vīraṃ, mahesiṃ vijitāvinaṃ;
   Anejaṃ nhātakaṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.
   “Pubbenivāsaṃ yo vedi, saggāpāyañca passati;
   Atho jātikkhayaṃ patto, tamahaṃ brūmi brāhmaṇaṃ.
   460. “Samaññā hesā lokasmiṃ, nāmagottaṃ pakappitaṃ;
   Sammuccā samudāgataṃ, tattha tattha pakappitaṃ.
   “Dīgharattānusayitaṃ, diṭṭhigatamajānataṃ;
   Ajānantā no pabrunti, jātiyā hoti brāhmaṇo.
   “Na jaccā brāhmaṇo hoti, na jaccā hoti abrāhmaṇo .
   Kammunā brāhmaṇo hoti, kammunā hoti abrāhmaṇo.
   “Kassako kammunā hoti, sippiko hoti kammunā;
   Vāṇijo kammunā hoti, pessako hoti kammunā.
   “Coropi kammunā hoti, yodhājīvopi kammunā;
   Yājako kammunā hoti, rājāpi hoti kammunā.
   “Evametaṃ yathābhūtaṃ, kammaṃ passanti paṇḍitā;
   Paṭiccasamuppādadassā, kammavipākakovidā.
   “Kammunā vattati loko, kammunā vattati pajā;
   Kammanibandhanā sattā, rathassāṇīva yāyato.
   “Tapena brahmacariyena, saṃyamena damena ca;
   Etena brāhmaṇo hoti, etaṃ brāhmaṇamuttamaṃ.
   “Tīhi vijjāhi sampanno, santo khīṇapunabbhavo;
   Evaṃ vāseṭṭha jānāhi, brahmā sakko vijānatan”ti.
   461. Evaṃ vutte, vāseṭṭhabhāradvājā māṇavā bhagavantaṃ etadavocuṃ– “abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– cakkhumanto rūpāni dakkhantīti– evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate”ti.
   Vāseṭṭhasuttaṃ niṭṭhitaṃ aṭṭhamaṃ.
漢巴經文比對(莊春江作):
  「德行具足者」(vattasampanno),智髻比丘長老英譯為「履行慣例」(fulfils the observances)。按:《破斥猶豫》以「正行具足者」(ācārasampanno)解說。又,「德行」(vatta),另譯為「責任;儀法;行法」。
  「說先生者」(Bhovādi),智髻比丘長老英譯為「說『先生』者」(one who says 'Sir'),菩提比丘長老解說,婆羅門間互稱先生。
  「無增盛者」(anussadaṃ),智髻比丘長老英譯為「謙遜的」(humble)。按:《破斥猶豫》以「無貪等增盛的(rāgādiussadavirahitaṃ),也『無貪欲的』背誦(pāṭho),無流漏者(anavassutanti)」解說。