中部72經/婆蹉火經(遊行者品[8])(莊春江譯)[SA.962]
被我這麼聽聞:
有一次,
世尊住在舍衛城祇樹林給孤獨園。
那時,
遊行者婆蹉氏去見世尊。抵達後,與世尊一起互相問候。交換應該被互相問候的友好交談後,就在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
「
喬達摩尊師!怎麼樣,『世界是常恆的,這才是真實的,
其它都是空虛的。』喬達摩
尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『世界是常恆的,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!那麼,『
世界是非常恆的,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『世界是非常恆的,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!怎麼樣,『
世界是有邊的,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『世界是有邊的,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!那麼,『世界是無邊的,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『世界是無邊的,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!怎麼樣,『命即是身體,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『命即是身體,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!那麼,『
命是一身體是另一,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『命是一身體是另一,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!怎麼樣,『死後如來存在,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『死後如來存在,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!那麼,『死後如來不存在,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『死後如來不存在,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!怎麼樣,『
死後如來存在且不存在,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『死後如來存在且不存在,這才是真實的,其它都是空虛的。』」
「喬達摩尊師!那麼,『死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。』喬達摩尊師有這樣的見解嗎?」
「婆蹉!我沒有這樣的見解:『死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。』」(187)
「當被像這樣問:『喬達摩尊師!怎麼樣,「世界是常恆的,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「世界是常恆的,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「世界是非常恆的,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「世界是非常恆的,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「世界是有邊的,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「世界是有邊的,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「世界是無邊的,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「世界是無邊的,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「命即是身體,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「命即是身體,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「命是一身體是另一,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「命是一身體是另一,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「死後如來存在,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「死後如來存在,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「死後如來不存在,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「死後如來不存在,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「死後如來存在且不存在,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「死後如來存在且不存在,這才是真實的,其它都是空虛的。」』當被像這樣問:『喬達摩尊師!怎麼樣,「死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。」喬達摩尊師有這樣的見解嗎?』你說:『婆蹉!我沒有這樣的見解:「死後如來既非存在也非不存在,這才是真實的,其它都是空虛的。」』[AN.10.95, AN.10.96]那麼,當喬達摩尊師看見什麼
過患時,這樣,完全不走入這些
惡見呢?」(188)
「婆蹉!『世界是常恆的』,這是惡見;叢林之見;荒漠之見;歪曲之見;
動搖之見;結縛之見,有苦、有惱害、有
絕望、有惱熱,不對
厭、不對
離貪、不對
滅、不對寂靜、不對證智、不對
正覺、不對涅槃轉起。
婆蹉!『世界是非常恆的』……(中略)婆蹉!『世界是有邊的』……(中略)婆蹉!『世界是無邊的』……(中略)婆蹉!『命即是身體』……(中略)婆蹉!『命是一身體是另一』……(中略)婆蹉!『死後如來存在』……(中略)婆蹉!『死後如來不存在』……(中略)婆蹉!『死後如來存在且不存在』……(中略)婆蹉!『死後如來既非存在也非不存在』,這是惡見;叢林之見;荒漠之見;歪曲之見;動搖之見;結縛之見,有苦、有惱害、有絕望、有惱熱,不對厭、不對離貪、不對滅、不對寂靜、不對證智、不對正覺、不對涅槃轉起。
婆蹉!當看見這個過患時,這樣,我完全不走入這些惡見。」
「那麼,喬達摩尊師有任何惡見嗎?」
「婆蹉!『惡見』,這已被如來除去,婆蹉!這被如來看見:『像這樣是色,像這樣是色的
集起,像這樣是色的滅沒;像這樣是受,像這樣是受的集起,像這樣是受的滅沒;像這樣是想,像這樣是想的集起,像這樣是想的滅沒;像這樣是諸行,像這樣是諸行的集起,像這樣是諸行的滅沒;像這樣是識,像這樣是識的集起,像這樣是識的滅沒。』以那個,我說:『如來對一切妄想,對一切顛倒,對一切
我作、
我所作、
慢煩惱潛在趨勢,從滅盡、從離貪、從滅、從捨棄、從
斷念,不執取後成為解脫者。』」(189)
「喬達摩尊師!那麼,這樣心解脫的比丘,往生在何處?」
「婆蹉!『往生』
不適用。」
「喬達摩尊師!那麼,
不往生嗎?」
「婆蹉!『不往生』不適用。」
「喬達摩尊師!那麼,往生且不往生嗎?」
「婆蹉!『往生且不往生』不適用。」
「喬達摩尊師!那麼,既非往生也非不往生嗎?」
「婆蹉!『既非往生也非不往生』不適用。」
「當被像這樣問:『喬達摩尊師!那麼,這樣心解脫的比丘,往生在何處呢?』你說:『婆蹉!「往生」不適用。』當被像這樣問:『喬達摩尊師!那麼,不往生嗎?』你說:『婆蹉!「不往生」不適用。』當被像這樣問:『喬達摩尊師!那麼,往生且不往生嗎?』你說:『婆蹉!「往生且不往生」不適用。』當被像這樣問:『喬達摩尊師!那麼,既非往生也非不往生嗎?』你說:『婆蹉!「既非往生也非不往生」不適用。』喬達摩尊師!在這裡,我來到無智;在這裡,我來到迷亂,凡這個以先前的交談我對喬達摩尊師有小量的明淨,現在都已從我消失。」
「婆蹉!對你足以無智,足以迷亂,婆蹉!這個法是甚深的、難見的、難覺的、寂靜的、勝妙的、
超越推論的、微妙的、被賢智者體驗的,那是難知的:以
不同見解的、
不同信仰的、
不同喜好的、
在他處修行的、
在他處老師的你。(190)
婆蹉!那樣的話,就在這件事上我將反問你,你就如對你能接受的那樣回答它。婆蹉!你怎麼想它:如果火在你的前面燃燒,你知道『這個火在我的前面燃燒』?」
「喬達摩尊師!如果火在我的前面燃燒,我知道『這個火在我的前面燃燒』。」
「婆蹉!那麼,如果這麼問你:『凡這個火在你的前面燃燒,這個火是
緣於什麼燃燒?』婆蹉!被這麼問,你怎麼回答?」
「喬達摩尊師!如果這麼問我:『凡這個火在你的前面燃燒,這個火是緣於什麼燃燒?』喬達摩尊師!被這麼問,我這麼答:『凡這個火在我的前面燃燒,這個火是緣於草薪燃料燃燒。』」
「如果那個火在你的前面熄滅,你知道『這個火在我的前面已熄滅』?」
「喬達摩尊師!如果那個火在我的前面熄滅,我知道『這個火在我的前面已熄滅』。」
「婆蹉!那麼,如果這麼問你:『凡這個火在你的前面已熄滅,那個火從這裡已到達哪個方向?東、或南、或西、或北。』婆蹉!被這麼問,你怎麼回答?」
「喬達摩尊師!那不適用;喬達摩尊師!因為凡那個火緣草薪燃料燃燒,那個的耗盡,以及其它的不帶來,無食物就像這樣名為(就走到稱呼)『已熄滅』。」(191)
「同樣的,婆蹉!
安立如來者以凡色會安立,如來的那個色已被捨斷,根已被切斷,
[如]已斷根的棕櫚樹,
成為非有,
為未來不生之物,婆蹉!
色的滅盡解脫的如來是甚深的、不能被測量的,難被深解的,猶如大海[SN.44.1]。『往生』不適用,『不往生』不適用,『往生且不往生』不適用,『既非往生也非不往生』不適用。
安立如來者以凡受會安立,如來的那個受已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,婆蹉!受的滅盡解脫的如來是甚深的、不能被測量的,難被深解的,猶如大海。『往生』不適用,『不往生』不適用,『往生且不往生』不適用,『既非往生也非不往生』不適用。
安立如來者以凡想會安立,如來的那個想已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,婆蹉!受的滅盡解脫的如來是甚深的、不能被測量的,難被深解的,猶如大海。『往生』不適用,『不往生』不適用,『往生且不往生』不適用,『既非往生也非不往生』不適用。
安立如來者以凡諸行會安立,如來的那些諸行已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,婆蹉!行的滅盡解脫的如來是甚深的、不能被測量的,難被深解的,猶如大海。『往生』不適用,『不往生』不適用,『往生且不往生』不適用,『既非往生也非不往生』不適用。
安立如來者以凡識會安立,如來的那個識已被捨斷,根已被切斷,[如]已斷根的棕櫚樹,成為非有,為未來不生之物,婆蹉!識的滅盡解脫的如來是甚深的、不能被測量的,難被深解的,猶如大海。『往生』不適用,『不往生』不適用,『往生且不往生』不適用,『既非往生也非不往生』不適用。」
在這麼說時,遊行者婆蹉氏對世尊說這個:
「喬達摩尊師!猶如在村落或離村落不遠處有大沙羅樹,無常性破壞它的枝葉,破壞內皮、
外皮,破壞膚材,過些時候,它枝葉已剝落,內皮、外皮已剝落,膚材已剝落,成為在心材上住立的純淨者。同樣的,喬達摩尊師的教語枝葉已剝落,內皮、外皮已剝落,膚材已剝落,成為在心材上住立的純淨者。
太偉大了,喬達摩尊師!……(中略)請喬達摩尊師記得我為
優婆塞,從今天起
已終生歸依。」(192)
婆蹉火經第二終了。
MN.72/(2) Aggivacchasuttaṃ
187. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca–
“Kiṃ nu kho, bho gotama, ‘sassato loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘sassato loko, idameva saccaṃ moghamaññan’”ti.
“Kiṃ pana, bho gotama, ‘asassato loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘asassato loko, idameva saccaṃ moghamaññan’”ti.
“Kiṃ nu kho, bho gotama, ‘antavā loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘antavā loko, idameva saccaṃ moghamaññan’”ti.
“Kiṃ pana, bho gotama, ‘anantavā loko, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘anantavā loko, idameva saccaṃ moghamaññan’”ti.
“Kiṃ nu kho, bho gotama, ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññan’”ti.
“Kiṃ pana, bho gotama, ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññan’”ti.
“Kiṃ nu kho, bho gotama, ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
“Kiṃ pana, bho gotama, ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
“Kiṃ nu kho, bho gotama, ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti “Na kho ahaṃ, vaccha, evaṃdiṭṭhi – ‘hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
“Kiṃ pana, bho gotama, ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti– evaṃdiṭṭhi bhavaṃ gotamo”ti? “Na kho ahaṃ, vaccha, evaṃdiṭṭhi– ‘neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’”ti.
188. “‘Kiṃ nu kho, bho gotama, sassato loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– sassato loko, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ pana, bho gotama, asassato loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha evaṃdiṭṭhi– asassato loko, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ nu kho, bho gotama, antavā loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– antavā loko, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ pana, bho gotama, anantavā loko, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– anantavā loko, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ nu kho, bho gotama, taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– taṃ jīvaṃ taṃ sarīraṃ, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ pana, bho gotama, aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– aññaṃ jīvaṃ aññaṃ sarīraṃ, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ nu kho, bho gotama, hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti vadesi.
“‘Kiṃ pana, bho gotama, na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ nu kho, bho gotama, hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– hoti ca na ca hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti vadesi. ‘Kiṃ pana, bho gotama, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññanti– evaṃdiṭṭhi bhavaṃ gotamo’ti iti puṭṭho samāno ‘na kho ahaṃ, vaccha, evaṃdiṭṭhi– neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamaññan’ti vadesi.
“Kiṃ pana bho gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato”ti?
189. “‘Sassato loko’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati ‘Asassato loko’ti kho, vaccha …pe… ‘antavā loko’ti kho, vaccha …pe… ‘anantavā loko’ti kho, vaccha …pe… ‘taṃ jīvaṃ taṃ sarīran’ti kho, vaccha …pe… ‘aññaṃ jīvaṃ aññaṃ sarīran’ti kho, vaccha …pe… ‘hoti tathāgato paraṃ maraṇā’ti kho, vaccha …pe… ‘na hoti tathāgato paraṃ maraṇā’ti kho, vaccha …pe… ‘hoti ca na ca hoti tathāgato paraṃ maraṇā’ti kho, vaccha …pe… ‘neva hoti na na hoti tathāgato paraṃ maraṇā’ti kho, vaccha, diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ sadukkhaṃ savighātaṃ sa-upāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati. Imaṃ kho ahaṃ, vaccha, ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagato”ti.
“Atthi pana bhoto gotamassa kiñci diṭṭhigatan”ti? “Diṭṭhigatanti kho, vaccha, apanītametaṃ tathāgatassa. Diṭṭhañhetaṃ, vaccha, tathāgatena– ‘iti rūpaṃ, iti rūpassa samudayo, iti rūpassa atthaṅgamo; iti vedanā, iti vedanāya samudayo, iti vedanāya atthaṅgamo; iti saññā, iti saññāya samudayo, iti saññāya atthaṅgamo; iti saṅkhārā, iti saṅkhārānaṃ samudayo, iti saṅkhārānaṃ atthaṅgamo; iti viññāṇaṃ, iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo’ti. Tasmā tathāgato sabbamaññitānaṃ sabbamathitānaṃ sabba-ahaṃkāramamaṃkāramānānusayānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmī”ti.
190. “Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī”ti? “Upapajjatīti kho, vaccha, na upeti”. “Tena hi, bho gotama, na upapajjatī”ti? “Na upapajjatīti kho, vaccha, na upeti”. “Tena hi, bho gotama, upapajjati ca na ca upapajjatī”ti? “Upapajjati ca na ca upapajjatīti kho, vaccha, na upeti”. “Tena hi, bho gotama, neva upapajjati na na upapajjatī”ti? “Neva upapajjati na na upapajjatīti kho, vaccha, na upeti”.
“‘Evaṃ vimuttacitto pana, bho gotama, bhikkhu kuhiṃ upapajjatī’ti iti puṭṭho samāno ‘upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, na upapajjatī’ti iti puṭṭho samāno ‘na upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, upapajjati ca na ca upapajjatī’ti iti puṭṭho samāno ‘upapajjati ca na ca upapajjatīti kho, vaccha, na upetī’ti vadesi. ‘Tena hi, bho gotama, neva upapajjati na na upapajjatī’ti iti puṭṭho samāno ‘neva upapajjati na na upapajjatīti kho, vaccha, na upetī’ti vadesi. Etthāhaṃ, bho gotama, aññāṇamāpādiṃ, ettha sammohamāpādiṃ. Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu pasādamattā sāpi me etarahi antarahitā”ti. “Alañhi te, vaccha, aññāṇāya, alaṃ sammohāya. Gambhīro hāyaṃ, vaccha, dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. So tayā dujjāno aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatrācariyakena”.
191. “Tena hi, vaccha, taññevettha paṭipucchissāmi; yathā te khameyya tathā naṃ byākareyyāsi. Taṃ kiṃ maññasi, vaccha, sace te purato aggi jaleyya, jāneyyāsi tvaṃ– ‘ayaṃ me purato aggi jalatī’”ti? “Sace me, bho gotama, purato aggi jaleyya, jāneyyāhaṃ– ‘ayaṃ me purato aggi jalatī’”ti.
“Sace pana taṃ, vaccha, evaṃ puccheyya– ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī”ti? “Sace maṃ, bho gotama, evaṃ puccheyya– ‘yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatī’ti, evaṃ puṭṭho ahaṃ, bho gotama, evaṃ byākareyyaṃ ‘yo me ayaṃ purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatī’”ti.
“Sace te, vaccha, purato so aggi nibbāyeyya, jāneyyāsi tvaṃ– ‘ayaṃ me purato aggi nibbuto’”ti? “Sace me, bho gotama, purato so aggi nibbāyeyya, jāneyyāhaṃ– ‘ayaṃ me purato aggi nibbuto’”ti.
“Sace pana taṃ, vaccha, evaṃ puccheyya– ‘yo te ayaṃ purato aggi nibbuto so aggi ito katamaṃ disaṃ gato– puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vā’ti, evaṃ puṭṭho tvaṃ, vaccha, kinti byākareyyāsī”ti? “Na upeti, bho gotama, yañhi so, bho gotama, aggi tiṇakaṭṭhupādānaṃ paṭicca ajali tassa ca pariyādānā aññassa ca anupahārā anāhāro nibbuto tveva saṅkhyaṃ gacchatī”ti.
192. “Evameva kho, vaccha, yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Rūpasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho– seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.
“Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Vedanāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho– seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.
“Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saññāsaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho– seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.
“Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā. Saṅkhārasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho– seyyathāpi mahāsamuddo. Upapajjatīti na upeti na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti.
“Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṃkataṃ āyatiṃ anuppādadhammaṃ. Viññāṇasaṅkhayavimutto kho, vaccha, tathāgato gambhīro appameyyo duppariyogāḷho– seyyathāpi mahāsamuddo. Upapajjatīti na upeti, na upapajjatīti na upeti, upapajjati ca na ca upapajjatīti na upeti, neva upapajjati na na upapajjatīti na upeti”.
Evaṃ vutte, vacchagotto paribbājako bhagavantaṃ etadavoca– “seyyathāpi, bho gotama, gāmassa vā nigamassa vā avidūre mahāsālarukkho. Tassa aniccatā sākhāpalāsā palujjeyyuṃ, tacapapaṭikā palujjeyyuṃ, pheggū palujjeyyuṃ; so aparena samayena apagatasākhāpalāso apagatatacapapaṭiko apagataphegguko suddho assa, sāre patiṭṭhito; evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapapaṭikaṃ apagatapheggukaṃ suddhaṃ, sāre patiṭṭhitaṃ. Abhikkantaṃ, bho gotama …pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti.
Aggivacchasuttaṃ niṭṭhitaṃ dutiyaṃ.