3.遊行者品
中部71經/三明與婆蹉經(遊行者品[8])(莊春江譯)
被我這麼聽聞:
有一次,
世尊住在毘舍離大林重閣講堂。
當時,
遊行者婆蹉氏住在遊行者的林園一白蓮花處。
那時,世尊午前時穿衣、拿起衣鉢後,
為了托鉢進入毘舍離。那時,世尊想這個:「在毘舍離為了托鉢行走大致上還太早,讓我去遊行者的林園一白蓮花處去見遊行者婆蹉氏。」
那時,世尊去遊行者的林園一白蓮花處去見遊行者婆蹉氏。
遊行者婆蹉氏看見正從遠處到來的世尊。看見後,對世尊說這個:
「
大德!請世尊來!大德!
歡迎世尊,大德!世尊終於作這個安排,即:這裡的到來。大德!世尊請坐,這個座位已設置。」
世尊在設置的座位坐下。遊行者婆蹉氏也取某個低的坐具後,在一旁坐下。在一旁坐下的遊行者婆蹉氏對世尊說這個:
「大德!這被我聽聞:『沙門
喬達摩自稱是一切知者、一切見者、
無殘留智見者:「當我行走時、站立時、睡時、醒時,智見經常地、持續地被現起。」』大德!凡他們這麼說:『沙門喬達摩自稱是一切知者、一切見者、無殘留智見者:「當我行走時、站立時、睡時、醒時,智見經常地、持續地被現起。」』者,大德!是否他們是世尊的所說之說者,而且不以不實的誹謗世尊,以及
法隨法地回答,而任何如法的種種說不會來到應該被呵責處?」
「婆蹉!凡他們這麼說:『沙門喬達摩自稱是一切知者、一切見者、無殘留智見者:「當我行走時、站立時、睡時、醒時,智見經常地、持續地被現起。」』,他們不是我的所說之說者,而且他們以不存在的、不實的誹謗我。」(185)
「大德!那麼,當怎樣回答時,我們才
會是世尊的所說之說者,而且不會以不實的誹謗世尊,以及會法隨法地回答,而任何如法的種種說不會來到應該被呵責處?」
「婆蹉!當回答時,『沙門喬達摩是
三明者』就會是我的所說之說,而且不會以不實的誹謗世尊,以及會法隨法地回答,而任何如法的種種說不會來到應該被呵責處。婆蹉!因為,只要我希望,我回憶(隨念)許多前世住處,即:一生、二生……(中略)像這樣,我回憶許多
有行相的、有境遇的前世住處。婆蹉!因為,只要我希望,我以清淨、超越常人的天眼,看見當眾生死時、往生時,在下劣、勝妙,美、醜,幸、不幸中……(中略)我知道眾生依業到達的。婆蹉!因為,我以諸
漏的滅盡,以證智自作證後,在當生中
進入後住於無漏
心解脫、
慧解脫。婆蹉!當回答時,『沙門喬達摩是三明者』就會是我的所說之說,而且不會以不實的誹謗世尊,以及會法隨法地回答,而任何如法的種種說不會來到應該被呵責處。」
在這麼說時,遊行者婆蹉氏對世尊說這個:
「喬達摩尊師!有任何在家人未捨斷家的結後,以身體的崩解有苦的結束嗎?」
「婆蹉!沒有任何在家人未捨斷家的結後,以身體的崩解有苦的結束。」
「喬達摩尊師!那麼,有任何在家人未捨斷家的結後,以身體的崩解成為到達天界者嗎?」
「婆蹉!有不只一百位、二百位、三百位、四百位、五百位,還有甚且更多凡在家人未捨斷家的結後,以身體的崩解成為到達天界者。」
「喬達摩尊師!有任何邪命外道以身體的崩解成為苦的作終結者嗎?」
「婆蹉!沒有任何邪命外道以身體的崩解成為苦的作終結者。」
「喬達摩尊師!那麼,有任何邪命外道以身體的崩解成為到達天界者嗎?」
「婆蹉!從從現在起,那個九十一劫凡我回憶,我不記得(證知)任何邪命外道成為到達天界者,除了一位以外,他也是業論者、
[有]作業論者。」
「喬達摩尊師!在存在這樣時,那個宗派的所依處,乃至以達天界者也是空的嗎?」
「婆蹉!在存在這樣時,那個宗派的所依處,乃至以達天界者也是空的。」
世尊說這個,悅意的遊行者婆蹉氏歡喜世尊的所說。(186)
三明與婆蹉經第一終了。
3. Paribbājakavaggo
MN.71/(1) Tevijjavacchasuttaṃ
185. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi– “atippago kho tāva vesāliyaṃ piṇḍāya carituṃ; yaṃnūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyyan”ti. Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami. Addasā kho vacchagotto paribbājako bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca– “etu kho, bhante, bhagavā. Svāgataṃ, bhante, bhagavato. Cirassaṃ kho, bhante, bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu, bhante, bhagavā idamāsanaṃ paññattan”ti. Nisīdi bhagavā paññatte āsane. Vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca– “sutaṃ metaṃ, bhante– ‘samaṇo gotamo sabbaññū sabbadassāvī, aparise+saṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ti. Ye te, bhante, evamāhaṃsu– ‘samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ti, kacci te, bhante, bhagavato vuttavādino, na ca bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ byākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī”ti? “Ye te, vaccha, evamāhaṃsu– ‘samaṇo gotamo sabbaññū sabbadassāvī, aparisesaṃ ñāṇadassanaṃ paṭijānāti, carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan’ti, na me te vuttavādino, abbhācikkhanti ca pana maṃ asatā abhūtenā”ti.
186. “Kathaṃ byākaramānā pana mayaṃ, bhante, vuttavādino ceva bhagavato assāma, na ca bhagavantaṃ abhūtena abbhācikkheyyāma, dhammassa cānudhammaṃ byākareyyāma, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti?
“‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya. Ahañhi, vaccha, yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi, seyyathidaṃ– ekampi jātiṃ dvepi jātiyo …pe… iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ahañhi, vaccha, yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate …pe… yathākammūpage satte pajānāmi. Ahañhi, vaccha, āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
“‘Tevijjo samaṇo gotamo’ti kho, vaccha, byākaramāno vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā”ti.
Evaṃ vutte, vacchagotto paribbājako bhagavantaṃ etadavoca– “atthi nu kho, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro”ti? “Natthi kho, vaccha, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā dukkhassantakaro”ti.
“Atthi pana, bho gotama, koci gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpago”ti? “Na kho, vaccha, ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihī gihisaṃyojanaṃ appahāya kāyassa bhedā saggūpagā”ti.
“Atthi nu kho, bho gotama, koci ājīvako kāyassa bhedā dukkhassantakaro”ti? “Natthi kho, vaccha, koci ājīvako kāyassa bhedā dukkhassantakaro”ti.
“Atthi pana, bho gotama, koci ājīvako kāyassa bhedā saggūpago”ti? “Ito kho so, vaccha, ekanavuto kappo yamahaṃ anussarāmi, nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena; sopāsi kammavādī kiriyavādī”ti. “Evaṃ sante, bho gotama, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī”ti? “Evaṃ, vaccha, suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenapī”ti.
Idamavoca bhagavā. Attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti.
Tevijjavacchasuttaṃ niṭṭhitaṃ paṭhamaṃ.