經號:   
   (中部1經 更新)
對那位世尊阿羅漢遍正覺者禮敬
中部
根本五十經典
1.根本法門品
中部1經/根本法門經(根本法門品[1])(莊春江譯)[MA.106, AA.44.6]
  被我這麼聽聞
  有一次世尊住在屋葛桃(高貴)的幸運林,沙羅王樹下。
  在那裡,世尊召喚比丘們:「比丘們!」
  「尊師!」那些比丘回答世尊。
  世尊說這個:
  「比丘們!我將為你們教導一切法的根本法門,你們要聽它!你們要好好作意!我將說了。」
  「是的,大德!」那些比丘回答世尊。(1)
  世尊說這個:
  「比丘們!這裡,未聽聞的一般人是聖者的未看見者,聖者法的不熟知者,在聖者法上未被教導者;是善人的未看見者,善人法的不熟知者,在善人法上未被教導者,他認知地為地認知地為地後,思量地、在地中思量、從地思量、思量『地是我的』、歡喜地,那是什麼原因?我說:『未被他遍知。』
  他認知水為水;認知水為水後,思量水、在水中思量、從水思量、思量『水是我的』、歡喜水,那是什麼原因?我說:『未被他遍知。』
  他認知火為火;認知火為火後,思量火、在火中思量、從火思量、思量『火是我的』、歡喜火,那是什麼原因?我說:『未被他遍知。』
  他認知風為風;認知風為風後,思量風、在風中思量、從風思量、思量『風是我的』、歡喜風,那是什麼原因?我說:『未被他遍知。』(2)
  他認知生命類為生命類;認知生命類為生命類後,思量生命類、在生命類中思量、從生命類思量、思量『生命類是我的』、歡喜生命類,那是什麼原因?我說:『未被他遍知。』
  他認知天神為天神;認知天神為天神後,思量天神、在天神中思量、從天神思量、思量『天神是我的』、歡喜天神,那是什麼原因?我說:『未被他遍知。』
  他認知生主神為生主神;認知生主神為生主神後,思量生主神、在生主神中思量、從生主神思量、思量『生主神是我的』、歡喜生主神,那是什麼原因?我說:『未被他遍知。』
  他認知梵天為梵天;認知梵天為梵天後,思量梵天、在梵天中思量、從梵天思量、思量『梵天是我的』、歡喜梵天,那是什麼原因?我說:『未被他遍知。』
  他認知光音天為光音天;認知光音天為光音天後,思量光音天、在光音天中思量、從光音天思量、思量『光音天是我的』、歡喜光音天,那是什麼原因?我說:『未被他遍知。』
  他認知遍淨天為遍淨天;認知遍淨天為遍淨天後,思量遍淨天、在遍淨天中思量、從遍淨天思量、思量『遍淨天是我的』、歡喜遍淨天,那是什麼原因?我說:『未被他遍知。』
  他認知廣果天為廣果天;認知廣果天為廣果天後,思量廣果天、在廣果天中思量、從廣果天思量、思量『廣果天是我的』、歡喜廣果天,那是什麼原因?我說:『未被他遍知。』
  他認知征服天為征服天;認知征服天為征服天後,思量征服天、在征服天中思量、從征服天思量、思量『征服天是我的』、歡喜征服天,那是什麼原因?我說:『未被他遍知。』(3)
  他認知虛空無邊處為虛空無邊處;認知虛空無邊處為虛空無邊處後,思量虛空無邊處、在虛空無邊處中思量、從虛空無邊處思量、思量『虛空無邊處是我的』、歡喜虛空無邊處,那是什麼原因?我說:『未被他遍知。』
  他認知識無邊處為識無邊處;認知識無邊處為識無邊處後,思量識無邊處、在識無邊處中思量、從識無邊處思量、思量『識無邊處是我的』、歡喜識無邊處,那是什麼原因?我說:『未被他遍知。』
  他認知無所有處為無所有處;認知無所有處為無所有處後,思量無所有處、在無所有處中思量、從無所有處思量、思量『無所有處是我的』、歡喜無所有處,那是什麼原因?我說:『未被他遍知。』
  他認知非想非非想處為非想非非想處;認知非想非非想處為非想非非想處後,思量非想非非想處、在非想非非想處中思量、從非想非非想處思量、思量『非想非非想處是我的』、歡喜非想非非想處,那是什麼原因?我說:『未被他遍知。』(4)
  他認知所見的為所見的;認知所見的為所見的後,思量所見的、在所見的中思量、從所見的思量、思量『所見的是我的』、歡喜所見的,那是什麼原因?我說:『未被他遍知。』
  他認知所聽的為所聽的;認知所聽的為所聽的後,思量所聽的、在所聽的中思量、從所聽的思量、思量『所聽的是我的』、歡喜所聽的,那是什麼原因?我說:『未被他遍知。』
  他認知所覺的為所覺的;認知所覺的為所覺的後,思量所覺的、在所覺的中思量、從所覺的思量、思量『所覺的是我的』、歡喜所覺的,那是什麼原因?我說:『未被他遍知。』
  他認知所識知的為所識知的;認知所識知的為所識知的後,思量所識知的、在所識知的中思量、從所識知的思量、思量『所識知的是我的』、歡喜所識知的,那是什麼原因?我說:『未被他遍知。』(5)
  他認知單一為單一;認知單一為單一後,思量單一、在單一中思量、從單一思量、思量『單一是我的』、歡喜單一,那是什麼原因?我說:『未被他遍知。』
  他認知種種為種種;認知種種為種種後,思量種種、在種種中思量、從種種思量、思量『種種是我的』、歡喜種種,那是什麼原因?我說:『未被他遍知。』
  他認知一切為一切;認知一切為一切後,思量一切、在一切中思量、從一切思量、思量『一切是我的』、歡喜一切,那是什麼原因?我說:『未被他遍知。』
  他認知涅槃為涅槃;認知涅槃為涅槃後,思量涅槃、在涅槃中思量、從涅槃思量、思量『涅槃是我的』、歡喜涅槃,那是什麼原因?我說:『未被他遍知。』
  以一般人之力的第一理趣階位部分終了。(6)
  比丘們!又,凡那位心意未達成、住於正希求無上軛安穩有學比丘,他也證知地為地,證知地為地後,不要思量地、不要在地中思量、不要從地思量、不要思量『地是我的』、不要歡喜地,那是什麼原因?我說:『能被他遍知。』
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不要思量涅槃、不要在涅槃中思量、不要從涅槃思量、不要思量『涅槃是我的』、不要歡喜涅槃,那是什麼原因?我說:『能被他遍知。』
  以有學之力的第二理趣階位部分終了。(7)
  比丘們!又,凡那位漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量、不思量『地是我的』、不歡喜地,那是什麼原因?我說:『被他遍知。』
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?我說:『被他遍知。』
  以諸漏已盡之力的第三理趣階位部分終了。(8)
  比丘們!凡漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成、有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量、不思量『地是我的』、不歡喜地,那是什麼原因?以貪的滅盡之離貪狀態。
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?以貪的滅盡之離貪狀態。
  以諸漏已盡之力的第四理趣階位部分終了。(9)
  比丘們!凡漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成、有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量、不思量『地是我的』、不歡喜地,那是什麼原因?以瞋的滅盡之離瞋狀態。
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?以瞋的滅盡之離瞋狀態。
  以諸漏已盡之力的第五理趣階位部分終了。(10)
  比丘們!凡漏已滅盡、已完成、應該被作的已作、負擔已卸、自己的利益已達成、有之結已被滅盡、以究竟智解脫的阿羅漢比丘,他也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量、不思量『地是我的』、不歡喜地,那是什麼原因?以癡的滅盡之離癡狀態。
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?以癡的滅盡之離癡狀態。
  以諸漏已盡之力的第六理趣階位部分終了。(11)
  比丘們!如來阿羅漢遍正覺者也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量、不思量『地是我的』、不歡喜地,那是什麼原因?我說:『終結被如來遍知。』
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?我說:『終結被如來遍知。』
  以如來之力的第七理趣階位部分終了。(12)
  比丘們!如來、阿羅漢、遍正覺者也證知地為地,證知地為地後,不思量地、不在地中思量、不從地思量思量、不思量『地是我的』、不歡喜地,那是什麼原因?像這樣,已知:『歡喜是苦的根。』後,『以有[為緣]而有生,已生者有老死。』比丘們!因此,在這裡,我說:『以一切渴愛的滅盡、離貪、捨棄、斷念,如來已現正覺無上遍正覺。』
  水……(中略)火……風……生命類……天神……生主神……梵天……光音天……遍淨天……廣果天……征服天……虛空無邊處……識無邊處……無所有處……非想非非想處……所見的……所聽的……所感覺的……所識知的……單一……種種……一切……他證知涅槃為涅槃,證知涅槃為涅槃後,不思量涅槃、不在涅槃中思量、不從涅槃思量、不思量『涅槃是我的』、不歡喜涅槃,那是什麼原因?像這樣,已知:『歡喜是苦的根。』後,『以有[為緣]而有生,已生者有老死。』比丘們!因此,在這裡,我說:『以一切渴愛的滅盡、離貪、滅、捨棄、斷念,如來已現正覺無上遍正覺。』
  以如來之力的第八理趣階位部分終了。
  世尊說這個,那些比丘不歡喜世尊所說。(13)
  根本法門經第一終了。
Namo tassa bhagavato arahato sammāsambuddhassa.
Majjhimanikāyo
Mūlapaṇṇāsapāḷi
1. Mūlapariyāyavaggo
MN.1/(1) Mūlapariyāyasuttaṃ
   1. Evaṃ me sutaṃ– ekaṃ samayaṃ bhagavā ukkaṭṭhāyaṃ viharati subhagavane sālarājamūle. Tatra kho bhagavā bhikkhū āmantesi– “bhikkhavo”ti. “Bhadante”ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca– “sabbadhammamūlapariyāyaṃ vo, bhikkhave, desessāmi. Taṃ suṇātha, sādhukaṃ manasi karotha, bhāsissāmī”ti. “Evaṃ, bhante”ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca–
   2. “Idha, bhikkhave, assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto– pathaviṃ pathavito sañjānāti; pathaviṃ pathavito saññatvā pathaviṃ maññati, pathaviyā maññati, pathavito maññati, pathaviṃ meti maññati pathaviṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Āpaṃ āpato sañjānāti; āpaṃ āpato saññatvā āpaṃ maññati, āpasmiṃ maññati, āpato maññati, āpaṃ meti maññati, āpaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Tejaṃ tejato sañjānāti; tejaṃ tejato saññatvā tejaṃ maññati, tejasmiṃ maññati, tejato maññati, tejaṃ meti maññati, tejaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Vāyaṃ vāyato sañjānāti; vāyaṃ vāyato saññatvā vāyaṃ maññati, vāyasmiṃ maññati, vāyato maññati, vāyaṃ meti maññati, vāyaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   3. “Bhūte bhūtato sañjānāti; bhūte bhūtato saññatvā bhūte maññati, bhūtesu maññati, bhūtato maññati, bhūte meti maññati, bhūte abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Deve devato sañjānāti; deve devato saññatvā deve maññati, devesu maññati, devato maññati, deve meti maññati, deve abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Pajāpatiṃ pajāpatito sañjānāti; pajāpatiṃ pajāpatito saññatvā pajāpatiṃ maññati, pajāpatismiṃ maññati, pajāpatito maññati, pajāpatiṃ meti maññati, pajāpatiṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Brahmaṃ brahmato sañjānāti; brahmaṃ brahmato saññatvā brahmaṃ maññati brahmasmiṃ maññati, brahmato maññati, brahmaṃ meti maññati, brahmaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Ābhassare ābhassarato sañjānāti; ābhassare ābhassarato saññatvā ābhassare maññati, ābhassaresu maññati, ābhassarato maññati, ābhassare meti maññati, ābhassare abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Subhakiṇhe subhakiṇhato sañjānāti; subhakiṇhe subhakiṇhato saññatvā subhakiṇhe maññati, subhakiṇhesu maññati, subhakiṇhato maññati, subhakiṇhe meti maññati, subhakiṇhe abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Vehapphale vehapphalato sañjānāti; vehapphale vehapphalato saññatvā vehapphale maññati, vehapphalesu maññati, vehapphalato maññati, vehapphale meti maññati, vehapphale abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Abhibhuṃ abhibhūto sañjānāti; abhibhuṃ abhibhūto saññatvā abhibhuṃ maññati, abhibhusmiṃ maññati, abhibhūto maññati, abhibhuṃ meti maññati, abhibhuṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   4. “Ākāsānañcāyatanaṃ ākāsānañcāyatanato sañjānāti; ākāsānañcāyatanaṃ ākāsānañcāyatanato saññatvā ākāsānañcāyatanaṃ maññati, ākāsānañcāyatanasmiṃ maññati, ākāsānañcāyatanato maññati, ākāsānañcāyatanaṃ meti maññati, ākāsānañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Viññāṇañcāyatanaṃ viññāṇañcāyatanato sañjānāti; viññāṇañcāyatanaṃ viññāṇañcāyatanato saññatvā viññāṇañcāyatanaṃ maññati, viññāṇañcāyatanasmiṃ maññati, viññāṇañcāyatanato maññati, viññāṇañcāyatanaṃ meti maññati, viññāṇañcāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Ākiñcaññāyatanaṃ ākiñcaññāyatanato sañjānāti; ākiñcaññāyatanaṃ ākiñcaññāyatanato saññatvā ākiñcaññāyatanaṃ maññati, ākiñcaññāyatanasmiṃ maññati, ākiñcaññāyatanato maññati, ākiñcaññāyatanaṃ meti maññati, ākiñcaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato sañjānāti; nevasaññānāsaññāyatanaṃ nevasaññānāsaññāyatanato saññatvā nevasaññā-nāsaññāyatanaṃ maññati, nevasaññānāsaññāyatanasmiṃ maññati, nevasaññā-nāsaññāyatanato maññati, nevasaññānāsaññāyatanaṃ meti maññati, nevasaññā-nāsaññāyatanaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   5. “Diṭṭhaṃ diṭṭhato sañjānāti; diṭṭhaṃ diṭṭhato saññatvā diṭṭhaṃ maññati, diṭṭhasmiṃ maññati, diṭṭhato maññati, diṭṭhaṃ meti maññati, diṭṭhaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Sutaṃ sutato sañjānāti; sutaṃ sutato saññatvā sutaṃ maññati, sutasmiṃ maññati, sutato maññati, sutaṃ meti maññati, sutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Mutaṃ mutato sañjānāti; mutaṃ mutato saññatvā mutaṃ maññati, mutasmiṃ maññati, mutato maññati, mutaṃ meti maññati, mutaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Viññātaṃ viññātato sañjānāti; viññātaṃ viññātato saññatvā viññātaṃ maññati, viññātasmiṃ maññati, viññātato maññati, viññātaṃ meti maññati, viññātaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   6. “Ekattaṃ ekattato sañjānāti; ekattaṃ ekattato saññatvā ekattaṃ maññati, ekattasmiṃ maññati, ekattato maññati, ekattaṃ meti maññati, ekattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Nānattaṃ nānattato sañjānāti; nānattaṃ nānattato saññatvā nānattaṃ maññati, nānattasmiṃ maññati, nānattato maññati, nānattaṃ meti maññati, nānattaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Sabbaṃ sabbato sañjānāti; sabbaṃ sabbato saññatvā sabbaṃ maññati, sabbasmiṃ maññati, sabbato maññati, sabbaṃ meti maññati, sabbaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   “Nibbānaṃ nibbānato sañjānāti; nibbānaṃ nibbānato saññatvā nibbānaṃ maññati, nibbānasmiṃ maññati nibbānato maññati, nibbānaṃ meti maññati, nibbānaṃ abhinandati. Taṃ kissa hetu? ‘Apariññātaṃ tassā’ti vadāmi.
   Puthujjanavasena paṭhamanayabhūmiparicchedo niṭṭhito.
   7. “Yopi so, bhikkhave, bhikkhu sekkho appattamānaso anuttaraṃ yogakkhemaṃ patthayamāno viharati, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ mā maññi, pathaviyā mā maññi, pathavito mā maññi, pathaviṃ meti mā maññi, pathaviṃ mābhinandi. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ti vadāmi.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ mā maññi, nibbānasmiṃ mā maññi, nibbānato mā maññi, nibbānaṃ meti mā maññi, nibbānaṃ mābhinandi. Taṃ kissa hetu? ‘Pariññeyyaṃ tassā’ti vadāmi.
   Sekkhavasena dutiyanayabhūmiparicchedo niṭṭhito.
   8. “Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ti vadāmi.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātaṃ tassā’ti vadāmi.
   Khīṇāsavavasena tatiyanayabhūmiparicchedo niṭṭhito.
   9. “Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā rāgassa, vītarāgattā.
   Khīṇāsavavasena catutthanayabhūmiparicchedo niṭṭhito.
   10. “Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā dosassa, vītadosattā.
   Khīṇāsavavasena pañcamanayabhūmiparicchedo niṭṭhito.
   11. “Yopi so, bhikkhave, bhikkhu arahaṃ khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaṃyojano sammadaññā vimutto, sopi pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? Khayā mohassa, vītamohattā.
   Khīṇāsavavasena chaṭṭhanayabhūmiparicchedo niṭṭhito.
   12. “Tathāgatopi, bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati Taṃ kissa hetu? ‘Pariññātantaṃ tathāgatassā’ti vadāmi.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Pariññātantaṃ tathāgatassā’ti vadāmi.
   Tathāgatavasena sattamanayabhūmiparicchedo niṭṭhito.
   13. “Tathāgatopi bhikkhave, arahaṃ sammāsambuddho pathaviṃ pathavito abhijānāti; pathaviṃ pathavito abhiññāya pathaviṃ na maññati, pathaviyā na maññati, pathavito na maññati, pathaviṃ meti na maññati, pathaviṃ nābhinandati. Taṃ kissa hetu? ‘Nandī dukkhassa mūlan’ti– iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇan’ti. Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ti vadāmi.
   “Āpaṃ …pe… tejaṃ… vāyaṃ… bhūte… deve… pajāpatiṃ… brahmaṃ… ābhassare… subhakiṇhe… vehapphale… abhibhuṃ… ākāsānañcāyatanaṃ… viññāṇañcāyatanaṃ… ākiñcaññāyatanaṃ… nevasaññānāsaññāyatanaṃ… diṭṭhaṃ… sutaṃ… mutaṃ… viññātaṃ… ekattaṃ… nānattaṃ… sabbaṃ… nibbānaṃ nibbānato abhijānāti; nibbānaṃ nibbānato abhiññāya nibbānaṃ na maññati, nibbānasmiṃ na maññati, nibbānato na maññati, nibbānaṃ meti na maññati, nibbānaṃ nābhinandati. Taṃ kissa hetu? ‘Nandī dukkhassa mūlan’ti– iti viditvā ‘bhavā jāti bhūtassa jarāmaraṇan’ti. Tasmātiha, bhikkhave, ‘tathāgato sabbaso taṇhānaṃ khayā virāgā nirodhā cāgā paṭinissaggā anuttaraṃ sammāsambodhiṃ abhisambuddho’ti vadāmī”ti.
   Tathāgatavasena aṭṭhamanayabhūmiparicchedo niṭṭhito.
   Idamavoca bhagavā. Na te bhikkhū bhagavato bhāsitaṃ abhinandunti.
   Mūlapariyāyasuttaṃ niṭṭhitaṃ paṭhamaṃ.
漢巴經文比對(莊春江作):
  「於地有地想(MA.106);此是地如審是地(AA.44.6)」,南傳作「認知地為地」(pathaviṃ pathavito sañjānāti),菩提比丘長英譯為「認知地為地」(perceives earth as earth),並解說,這不是佛法的「如實知」,一般人的「認知」已導入了偏差。按:《破斥猶豫》說,以顛倒想認知(saññāvipallāsena sañjānāti)。
  「地是神所(MA.106)」,南傳作「地是我的」(pathaviṃ meti),菩提比丘長英譯為「地成為我的」(earth to be 'mine')。按:「神」為「我」的另譯,SA.109譯作「地即是我」。
  「識(MA.106);欲(AA.44.6)」,南傳作「所識知的」(Viññātaṃ),菩提比丘長英譯為「所認識的」(the cognized)。
  「阿毘耶陀天(AA.44.6)」,南傳作「征服天」(Abhibhuṃ),菩提比丘長英譯為「大君主」(the Overlord)。按:「阿毘耶陀天」顯為「征服天」的音譯,《破斥猶豫》說,征服什麼呢?四無色蘊(Cattāro khandhe arūpino),這是無想者的同義詞(Asaññabhavassetaṃ adhivacanaṃ),無想眾生天與廣果天共一平面、一空間……(Asaññasattā devā vehapphalehi saddhiṃ ekatalāyeva ekasmiṃ okāse……),意指「征服天」即「無想眾生天」。
  「涅槃自知為涅槃(AA.44.6)」,南傳作「認知涅槃為涅槃」(Nibbānaṃ nibbānato sañjānāti),菩提比丘長英譯為「認知涅槃為涅槃」(perceives Nibbāna as Nibbāna)。按:《破斥猶豫》以五種最高現法涅槃解說這裡的涅槃,如:具備具足五種欲自娛的真我(ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgibhūto paricāreti),真我最高現法涅槃(attā paramadiṭṭhadhammanibbānaṃ-四禪)等,他享受此中之涅槃,以渴愛之思量而思量(taṇhāmaññanāya maññati),[以為]「我是涅槃的已到達者」而以涅槃使之生起慢,他以慢之思量而思量(mānamaññanāya maññati),當把持這虛構的涅槃(Anibbānaṃyeva samānaṃ taṃ nibbānato,非涅槃等同涅槃)是永恆的等等時,他以邪見之思量而思量(diṭṭhimaññanāya maññatīti)。
  「不受其教(AA.44.6)」,南傳作「不歡喜」(Na…abhinandunti),菩提髻比丘長英譯為「不歡樂」(did not delight in)。按:《破斥猶豫》說,為什麼呢?以無智故(Aññāṇakena)、不理解(na jāniṃsu)。後來,當他們的慢被破壞後,在聽gotamaka經(AN.3.126)後,他們以無礙解全獲得阿羅漢境界(paṭisambhidāhi arahattaṃ pāpuṇiṃsu)。
  「終結被如來遍知」(Pariññātantaṃ tathāgatassā’ti),菩提比丘長英譯為「因為如來已完全理解它到終結」(Because the Tathagata has fully understood it to the end)。按:《破斥猶豫》說,佛陀與[阿羅漢]弟子以道在污染的捨斷沒有差別,但遍知有[差別],弟子只觸知(sammasitvā)四界的一部分後到達涅槃,但佛陀沒有微量的行種類(aṇuppamāṇampi saṅkhāragataṃ)未被智看見、秤量、度脫、作證的(ñāṇena adiṭṭhamatulitamatīritamasacchikataṃ natthi)。