6.寶經
1. 凡這裡來集的諸生命類,陸棲的或凡在空中,
請諸生命類全部都成為高興的,還有也請他們恭敬地聽聞所說的。
2. 諸生命類!因此請你們全部注意,請你們對人間的人們作慈,
凡他們日與夜帶來供品,因此請你們不放逸地守護他們。
3. 凡任何在此世或在他世的財富,或凡在諸天界中勝妙的寶,
確實沒有與如來等同的,在佛上這是勝妙的寶,
以這個真實(諦)願有平安(令平安存在)。
4. 滅盡、離貪、不死、勝妙的:凡入定的釋迦牟尼到達,
沒有任何與那個法等同的,在法上這也是勝妙的寶,
以這個真實願有平安。
5. 凡最上的佛讚賞清淨的:他們說無間[果]定,
與那定等同的沒被發現,在法上這也是勝妙的寶,
以這個真實願有平安。
6. 凡
八輩之士被善人們稱讚,這些成為四雙,
他們是
善逝的應該被供養弟子,在這些上所施與的有大果,
在
僧團上這也是勝妙的寶,以這個真實願有平安。
7. 凡以堅固意善熱心的,在喬達摩教說上無欲者,
那些得到利得者跳進不死後,得到後成為免費的寂滅受用者,
在僧團上這也是勝妙的寶,以這個真實願有平安。
8. 如有依止地的
因陀羅柱,不能被四[方]風大震動,
我說像那樣的善人,凡諸聖諦他確實地看見,
在僧團上這也是勝妙的寶,以這個真實願有平安。
9. 凡使諸聖諦闡明,被深慧者善教導,
即使令他們是很放逸的,他們也不取第八的有,
在僧團上這也是勝妙的寶,以這個真實願有平安。
10. 就與見具足同時,三法確實被捨棄:
有身見與疑,還有凡任何戒與禁制。
11. 而從四
苦界被釋放,不可能做六極重罪,
在僧團上這也是勝妙的寶,以這個真實願有平安。
12. 而即使他做任何惡業:以身或者以語或以心,
對那個的隱藏他是不可能者,被稱為足跡看見者的不可能,
在僧團上這也是勝妙的寶,以這個真實願有平安。
13. 如在樹林叢林中頂端有花的:在夏天月份初夏天時,
他教導像那樣最上的法:為了最高利益導向涅槃的,
在佛上這也是勝妙的寶,以這個真實願有平安。
14. 最上者、最上的知者、最上的佈施者、最上的帶來者,無上者教導最上的法,
在佛上這也是勝妙的寶,以這個真實願有平安。
15. 以前的被滅盡、沒有新的生成,在未來的有上離染心者,
他們是種子滅盡者、意欲不增長者,明智者們熄滅-如這個燈,
在僧團上這也是勝妙的寶,以這個真實願有平安。
16.「凡這裡來集的諸生命類,陸棲的或凡在空中,
被天-人尊敬的如來,讓我們禮敬佛-願有平安。
17. 凡這裡來集的諸生命類,陸棲的或凡在空中,
被天-人尊敬的如來,讓我們禮敬法-願有平安。
18. 凡這裡來集的諸生命類,陸棲的或凡在空中,
被天-人尊敬的如來,讓我們禮敬僧團-願有平安。」[Sn.13]
寶經終了。
6. Ratanasuttaṃ
1.Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;
Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.
2.Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;
Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.
3.Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;
Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
4.Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
5.Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;
Etena saccena suvatthi hotu.
6.Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
7.Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;
Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
8.Yathindakhīlo pathavissito [paṭhavissito (ka. sī.), pathaviṃsito (ka. si. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;
Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
9.Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;
Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
10.Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;
Sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.
11.Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] abhabba kātuṃ [abhabbo kātuṃ (sī.)];
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
12.Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;
Abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
13.Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] gimhe;
Tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;
Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
14.Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;
Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
15.Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;
Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;
Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
16.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.
17.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.
18.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.
Ratanasuttaṃ niṭṭhitaṃ.