小 誦
6.寶經 (5/6/2023初稿 更新)
6.寶經
  1. 凡這裡來集的諸生命類,陸棲的或凡在空中,
    請諸生命類全部都成為高興的,還有也請他們恭敬地聽聞所說的。
  2. 諸生命類!因此請你們全部注意,請你們對人間的人們作慈,
    凡他們日與夜帶來供品,因此請你們不放逸地守護他們。
  3. 凡任何在此世或在他世的財富,或凡在諸天界中勝妙的寶,
    確實沒有與如來等同的,在佛上這是勝妙的寶,
    以這個真實(諦)願有平安(令平安存在)。
  4. 滅盡、離貪、不死、勝妙的:凡入定的釋迦牟尼到達,
    沒有任何與那個法等同的,在法上這也是勝妙的寶,
    以這個真實願有平安。
  5. 凡最上的佛讚賞清淨的:他們說無間[果]定,
    與那定等同的沒被發現,在法上這也是勝妙的寶,
    以這個真實願有平安。
  6. 凡八輩之士被善人們稱讚,這些成為四雙,
    他們是善逝的應該被供養弟子,在這些上所施與的有大果,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
  7. 凡以堅固意善熱心的,在喬達摩教說上無欲者,
    那些得到利得者跳進不死後,得到後成為免費的寂滅受用者,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
  8. 如有依止地的因陀羅柱,不能被四[方]風大震動,
    我說像那樣的善人,凡諸聖諦他確實地看見,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
  9. 凡使諸聖諦闡明,被深慧者善教導,
    即使令他們是很放逸的,他們也不取第八的有,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
 10. 就與見具足同時,三法確實被捨棄:
    有身見與疑,還有凡任何戒與禁制。
 11. 而從四苦界被釋放,不可能做六極重罪,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
 12. 而即使他做任何惡業:以身或者以語或以心,
    對那個的隱藏他是不可能者,被稱為足跡看見者的不可能,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
 13. 如在樹林叢林中頂端有花的:在夏天月份初夏天時,
    他教導像那樣最上的法:為了最高利益導向涅槃的,
    在佛上這也是勝妙的寶,以這個真實願有平安。
 14. 最上者、最上的知者、最上的佈施者、最上的帶來者,無上者教導最上的法,
    在佛上這也是勝妙的寶,以這個真實願有平安。
 15. 以前的被滅盡、沒有新的生成,在未來的有上離染心者,
    他們是種子滅盡者、意欲不增長者,明智者們熄滅-如這個燈,
    在僧團上這也是勝妙的寶,以這個真實願有平安。
 16.「凡這裡來集的諸生命類,陸棲的或凡在空中,
    被天-人尊敬的如來,讓我們禮敬佛-願有平安。
 17. 凡這裡來集的諸生命類,陸棲的或凡在空中,
    被天-人尊敬的如來,讓我們禮敬法-願有平安。
 18. 凡這裡來集的諸生命類,陸棲的或凡在空中,
    被天-人尊敬的如來,讓我們禮敬僧團-願有平安。」[Sn.13]
 寶經終了。
6. Ratanasuttaṃ
 1.Yānīdha bhūtāni samāgatāni, bhummāni [bhūmāni (ka.)] vā yāni va antalikkhe;
  Sabbeva bhūtā sumanā bhavantu, athopi sakkacca suṇantu bhāsitaṃ.
 2.Tasmā hi bhūtā nisāmetha sabbe, mettaṃ karotha mānusiyā pajāya;
  Divā ca ratto ca haranti ye baliṃ, tasmā hi ne rakkhatha appamattā.
 3.Yaṃ kiñci vittaṃ idha vā huraṃ vā, saggesu vā yaṃ ratanaṃ paṇītaṃ;
  Na no samaṃ atthi tathāgatena, idampi buddhe ratanaṃ paṇītaṃ;
  Etena saccena suvatthi hotu.
 4.Khayaṃ virāgaṃ amataṃ paṇītaṃ, yadajjhagā sakyamunī samāhito;
  Na tena dhammena samatthi kiñci, idampi dhamme ratanaṃ paṇītaṃ;
  Etena saccena suvatthi hotu.
 5.Yaṃ buddhaseṭṭho parivaṇṇayī suciṃ, samādhimānantarikaññamāhu;
  Samādhinā tena samo na vijjati, idampi dhamme ratanaṃ paṇītaṃ;
  Etena saccena suvatthi hotu.
 6.Ye puggalā aṭṭha sataṃ pasatthā, cattāri etāni yugāni honti;
  Te dakkhiṇeyyā sugatassa sāvakā, etesu dinnāni mahapphalāni;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 7.Ye suppayuttā manasā daḷhena, nikkāmino gotamasāsanamhi;
  Te pattipattā amataṃ vigayha, laddhā mudhā nibbutiṃ [nibbuti (ka.)] bhuñjamānā;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 8.Yathindakhīlo pathavissito [paṭhavissito (ka. sī.), pathaviṃsito (ka. si. syā. kaṃ. pī.)] siyā, catubbhi vātehi asampakampiyo;
  Tathūpamaṃ sappurisaṃ vadāmi, yo ariyasaccāni avecca passati;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 9.Ye ariyasaccāni vibhāvayanti, gambhīrapaññena sudesitāni;
  Kiñcāpi te honti bhusaṃ pamattā, na te bhavaṃ aṭṭhamamādiyanti;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 10.Sahāvassa dassanasampadāya [sahāvasaddassanasampadāya (ka.)], tayassu dhammā jahitā bhavanti;
  Sakkāyadiṭṭhī vicikicchitañca, sīlabbataṃ vāpi yadatthi kiñci.
 11.Catūhapāyehi ca vippamutto, chaccābhiṭhānāni [cha cābhiṭhānāni (sī. syā.)] abhabba kātuṃ [abhabbo kātuṃ (sī.)];
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 12.Kiñcāpi so kamma [kammaṃ (sī. syā. kaṃ. pī.)] karoti pāpakaṃ, kāyena vācā uda cetasā vā;
  Abhabba [abhabbo (bahūsu)] so tassa paṭicchadāya [paṭicchādāya (sī.)], abhabbatā diṭṭhapadassa vuttā;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 13.Vanappagumbe yatha [yathā (sī. syā.)] phussitagge, gimhānamāse paṭhamasmiṃ [paṭhamasmi (?)] gimhe;
  Tathūpamaṃ dhammavaraṃ adesayi [adesayī (sī.)], nibbānagāmiṃ paramaṃ hitāya;
  Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 14.Varo varaññū varado varāharo, anuttaro dhammavaraṃ adesayi;
  Idampi buddhe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 15.Khīṇaṃ purāṇaṃ nava natthi sambhavaṃ, virattacittāyatike bhavasmiṃ;
  Te khīṇabījā avirūḷhichandā, nibbanti dhīrā yathāyaṃ [yathayaṃ (ka.)] padīpo;
  Idampi saṅghe ratanaṃ paṇītaṃ, etena saccena suvatthi hotu.
 16.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
  Tathāgataṃ devamanussapūjitaṃ, buddhaṃ namassāma suvatthi hotu.
 17.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
  Tathāgataṃ devamanussapūjitaṃ, dhammaṃ namassāma suvatthi hotu.
 18.Yānīdha bhūtāni samāgatāni, bhummāni vā yāni va antalikkhe;
  Tathāgataṃ devamanussapūjitaṃ, saṅghaṃ namassāma suvatthi hotūti.
  Ratanasuttaṃ niṭṭhitaṃ.
註解