經號:   
   如是語92經 更新
如是語92經/大衣邊緣經(三集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!即使比丘捉住大衣邊緣後,是步步緊緊在後面跟隨者,但他是貪婪者、在欲上重貪欲者、有瞋害心者、邪惡意向者念已忘失者、不正知者、不得定者、散亂心者、諸根不制御者,那時,他對我就是在遠處,我對他也是,那是什麼原因?比丘們!因為那位比丘沒看見法:沒看見法者沒看見我。
  比丘們!即使那位比丘住在百由旬處,但他是不貪婪者、在欲上不重貪欲者、無瞋害心者、無憎惡之意向者、念已現起者、正知者、得定者、心一境者、諸根己防護者,那時,他對我就是在近處,我對他也是,那是什麼原因?比丘們!因為比丘看見法:看見法者看見我。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「即使是跟隨者,但是大欲者、有惱害者,
   動貪隨行者對無動貪者,未達涅槃對已達涅槃,
   那位貪求者對離貪求者,請你看在多麼遠處。
   但凡證知法後,賢智者了知法後,
   如池子在無風時,無動貪者被平靜下來。
   無動貪者對無動貪者,已達涅槃對已達涅槃,
   那位無貪求者對離貪求者,請你看在多麼近處。」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.92/3. Saṅghāṭikaṇṇasuttaṃ
  92. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Saṅghāṭikaṇṇe cepi, bhikkhave , bhikkhu gahetvā piṭṭhito piṭṭhito anubandho assa pāde pādaṃ nikkhipanto, so ca hoti abhijjhālu kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo; atha kho so ārakāva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammañhi so, bhikkhave, bhikkhu na passati. Dhammaṃ apassanto na maṃ passati [maṃ na passati (syā.)].
  ‘‘Yojanasate cepi so, bhikkhave, bhikkhu vihareyya. So ca hoti anabhijjhālu kāmesu na tibbasārāgo abyāpannacitto apaduṭṭhamanasaṅkappo upaṭṭhitassati sampajāno samāhito ekaggacitto saṃvutindriyo; atha kho so santikeva mayhaṃ, ahañca tassa. Taṃ kissa hetu? Dhammaṃ hi so, bhikkhave, bhikkhu passati; dhammaṃ passanto maṃ passatī’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Anubandhopi ce assa, mahiccho ca vighātavā;
  Ejānugo anejassa, nibbutassa anibbuto;
  Giddho so vītagedhassa, passa yāvañca ārakā.
  ‘‘Yo ca dhammamabhiññāya, dhammamaññāya paṇḍito;
  Rahadova nivāte ca, anejo vūpasammati.
  ‘‘Anejo so anejassa, nibbutassa ca nibbuto;
  Agiddho vītagedhassa, passa yāvañca santike’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Tatiyaṃ.
漢巴經文比對
  「看見法者看見我」,SN.22.87:「凡見法者他見我;凡見我者他見法」亦同。又,MA.30:「若見緣起便見法,若見法便見緣起。」兩者連接,則可說「見緣起者則見我(佛)」。
***