經號:   
   如是語51經 更新
如是語51經/界經(三集篇)(莊春江譯)[SA.462]
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  比丘們!有這三界,哪三個?色界、無色界、界。比丘們!這是三界。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「遍知色界後,在諸無色處不住立者,
   凡在滅上被解脫,那些人是死的捨棄者。
   不死界被身觸達後,為無依著者,
   作證依著的斷念後,為無者,
   遍正覺者教導,無憂愁、離塵的境界。[It.73]」
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
It.51/2. Dhātusuttaṃ
  51. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu – imā kho, bhikkhave, tisso dhātuyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Rūpadhātuṃ [rūpadhātu (sabbattha)] pariññāya, arūpesu asaṇṭhitā;
  Nirodhe ye vimuccanti, te janā maccuhāyino.
  ‘‘Kāyena amataṃ dhātuṃ, phusayitvā [phussayitvā (syā.), phassayitvā (pī.)] nirūpadhiṃ;
  Upadhippaṭinissaggaṃ, sacchikatvā anāsavo;
  Deseti sammāsambuddho, asokaṃ virajaṃ pada’’nti.
  Ayampi attho vutto bhagavatā, iti me sutanti. dutiyaṃ.
漢巴經文比對
  「滅界心解脫(SA.462)」,南傳作「凡在滅上被解脫」(Nirodhe ye vimuccanti)。
  「無憂離垢句(SA.461)」,南傳作「無憂愁、離塵的境界」(asokaṃ virajaṃ padanti, It.51),「境界」(pada),另譯為「句;語法,足跡」。按:SA.462偈頌的前2句+SA.461偈頌的後2句約相當於南傳小部/如是語51經偈頌的全部(4句)。