It.51/2. Dhātusuttaṃ
51. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
‘‘Tisso imā, bhikkhave, dhātuyo. Katamā tisso? Rūpadhātu, arūpadhātu, nirodhadhātu – imā kho, bhikkhave, tisso dhātuyo’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
‘‘Rūpadhātuṃ [rūpadhātu (sabbattha)] pariññāya, arūpesu asaṇṭhitā;
Nirodhe ye vimuccanti, te janā maccuhāyino.
‘‘Kāyena amataṃ dhātuṃ, phusayitvā [phussayitvā (syā.), phassayitvā (pī.)] nirūpadhiṃ;
Upadhippaṭinissaggaṃ, sacchikatvā anāsavo;
Deseti sammāsambuddho, asokaṃ virajaṃ pada’’nti.
Ayampi attho vutto bhagavatā, iti me sutanti. dutiyaṃ.