經號:   
   如是語27經 更新
如是語27經/慈的修習經(一集篇)(莊春江譯)
  「這確實被世尊說、被阿羅漢說。」被我聽聞:
  「比丘們!凡任何有依著的福德所作事,全部那些比慈心解脫,不值得十六分之一,慈心解脫就超越那些後輝耀、照亮、照耀。
  比丘們!猶如凡任何星光的光明,全部那些比月亮光明,不值得十六分之一,月亮的光明就超越那些後輝耀、照亮、照耀[SN.22.102]。同樣的,比丘們!凡任何有依著的福德所作事,全部那些比慈心解脫,不值得十六分之一,慈心解脫就超越那些後輝耀、照亮、照耀。
  比丘們!猶如在雨季的最後一個月秋天時,在晴朗無雲的天空中,上升到天空的太陽擊破一切來到天空的黑闇後,照耀、照亮、輝耀[MN.46]。同樣的,比丘們!凡任何有依著的福德所作事,全部那些比慈心解脫,不值得十六分之一,慈心解脫就超越那些後輝耀、照亮、照耀。
  比丘們!猶如在破曉時太白星輝耀、照亮、照耀[SN.2.29]。同樣的,比丘們!凡任何有依著的福德所作事,全部那些比慈心解脫,不值得十六分之一,慈心解脫就超越那些後輝耀、照亮、照耀。」
  世尊說這個義理。
  在那裡,這被如是(像這樣)說:
  「凡朝向念者, 使無量慈修習,
   諸結成為薄的:當看見依著的滅盡時。
   如果對一個生類也無憤怒心地發出慈,以那個成為善者,
   以及對一切生類以意有憐愍者,聖者作廣大的福德。
   凡征服眾生群的大地後,祭祀的王仙們遊歷,
   馬祭、人祭,擲棒祭、酒祭、無遮祭
   比善修習慈心者,比善修習慈心者,那些都不隨成為十六分之一,
   如全部群星比月光[,如是都不值得十六分之一]。
   凡不殺不使他殺,不征服不使他征服,
   在一切生類上有慈分,對他沒有任何敵意[SN.10.4]。」[AN.8.1]
  「這個義理也被世尊說,如是(像這樣)被我聽聞。」
  第二品終了。
  其攝頌
  「心,慈、兩者利益,堆積毘富羅山,
   故意妄語,布施與慈的修習。」
   這七經與,之前的二十則,
   為在一法上的經典,有二十七則結集。」
  一集篇終了。
It.27/7. Mettābhāvanāsuttaṃ
  27. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Yāni kānici, bhikkhave, opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ. Mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
  ‘‘Seyyathāpi, bhikkhave, yā kāci tārakarūpānaṃ pabhā sabbā tā candiyā pabhāya kalaṃ nāgghanti soḷasiṃ, candapabhāyeva tā adhiggahetvā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
  ‘‘Seyyathāpi, bhikkhave, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve [nabhe (sī.)] ādicco nabhaṃ abbhussakkamāno [abbhuggamamāno (ka. aṭṭha.)] sabbaṃ ākāsagataṃ [ākāsaṃ (syā.)] tamagataṃ abhivihacca [abhihacca (syā.)] bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ, mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati ca.
  ‘‘Seyyathāpi , bhikkhave, rattiyā paccūsasamayaṃ osadhitārakā bhāsate ca tapate ca virocati ca; evameva kho, bhikkhave, yāni kānici opadhikāni puññakiriyavatthūni sabbāni tāni mettāya cetovimuttiyā kalaṃ nāgghanti soḷasiṃ , mettāyeva tāni cetovimutti adhiggahetvā bhāsate ca tapate ca virocati cā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Yo ca mettaṃ bhāvayati, appamāṇaṃ paṭissato;
  Tanū [tanu (sī.)] saṃyojanā honti, passato upadhikkhayaṃ.
  ‘‘Ekampi ce pāṇamaduṭṭhacitto, mettāyati kusalo tena hoti;
  Sabbe ca pāṇe manasānukampaṃ, pahūtamariyo pakaroti puññaṃ.
  ‘‘Ye [yo (sī.)] sattasaṇḍaṃ pathaviṃ vijitvā, rājisayo [rājīsayo (sī.)] yajamānānupariyagā;
  Assamedhaṃ purisamedhaṃ, sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ.
  ‘‘Mettassa cittassa subhāvitassa, kalampi te nānubhavanti soḷasiṃ;
  Candappabhā tāragaṇāva sabbe.
  ‘‘Yo na hanti na ghāteti, na jināti na jāpaye;
  Mettaṃso sabbabhūtesu, veraṃ tassa na kenacī’’ti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Sattamaṃ.
  Tatiyo vaggo niṭṭhito.
  Tassuddānaṃ –
  Cittaṃ mettaṃ [jhāyī (sī. syā.), jhāyi (pī. ka.)] ubho atthe, puñjaṃ vepullapabbataṃ;
  Sampajānamusāvādo, dānañca mettabhāvanā [mettabhāvañca (sī. syā. pī.), mettavācañca (ka.)].
  Sattimāni ca [sattimānidha (sī. ka.)] suttāni, purimāni ca vīsati;
  Ekadhammesu suttantā, sattavīsatisaṅgahāti.
  Ekakanipāto niṭṭhito.
漢巴經文比對
  「王仙們」(rājisayo),《滿足希求》等以「等同仙人的如法國王們」(isisadisā dhammikarājāno, AN.8.1/It.27)解說。