經號:   
   如是語12經 更新
如是語12經/遍知憤怒經(一集篇)(莊春江譯)
  我聽到「這世尊所說的、阿羅漢所說的」:
  「比丘們!憤怒的未證知者、未遍知者,在那裡心未離染者、未捨斷者,是苦的滅盡之不能夠者。比丘們!而憤怒的證知者、遍知者,在那裡心離染者、捨斷者,是苦的滅盡之能夠者。」
  這是世尊之語的義理。
  在那裡,這被如是(像這樣)說:
  「發怒者們以憤怒,以那個眾生落入惡趣
   完全瞭解憤怒後,得到毘婆舍那者們捨斷它,
   捨斷後他們決不再來,這個世間。」
  「這義理也被世尊說,如是(像這樣)被我聽聞。」
It.12/2. Kodhapariññāsuttaṃ
  12. Vuttañhetaṃ bhagavatā, vuttamarahatāti me sutaṃ –
  ‘‘Kodhaṃ, bhikkhave, anabhijānaṃ aparijānaṃ tattha cittaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya. Kodhañca kho, bhikkhave, abhijānaṃ parijānaṃ tattha cittaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyā’’ti. Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati –
  ‘‘Yena kodhena kuddhāse, sattā gacchanti duggatiṃ;
  Taṃ kodhaṃ sammadaññāya, pajahanti vipassino;
  Pahāya na punāyanti, imaṃ lokaṃ kudācana’’nti.
  Ayampi attho vutto bhagavatā, iti me sutanti. Dutiyaṃ.
漢巴經文比對