AN.4.31
經號:   
   (AN.4.31 08/30/2023 22:29:48.美西時間更新)
4.
增支部4集31經/(莊春江譯)
  「比丘們!有這四,凡具備該諸之天-人們的四轉起,具備之天-人們不久在財富上到達巨大狀態、成滿狀態,哪四個?適當的住所地點、依止善人、許正願、以前種福德的事實,比丘們!這是四,凡具備該諸之天-人們的四轉起,具備之天-人們不久在財富上到達巨大狀態、成滿狀態。」
  「如果住在適當的地點,如果有聖者為友,
   具足正願,以前種福德事實的人,
   穀物、財物、名聲、名望以及樂,他轉起。」
4. Cakkavaggo
AN.4.31/ 1. Cakkasuttaṃ
   31. “Cattārimāni bhikkhave, cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesu. Katamāni cattāri? Patirūpadesavāso, sappurisāvassayo, attasammāpaṇidhi, pubbe ca katapuññatā– imāni kho, bhikkhave, cattāri cakkāni, yehi samannāgatānaṃ devamanussānaṃ catucakkaṃ vattati, yehi samannāgatā devamanussā nacirasseva mahantattaṃ vepullattaṃ pāpuṇanti bhogesū”ti.
  “Patirūpe vase dese, ariyamittakaro siyā;
  Sammāpaṇidhisampanno, pubbe puññakato naro.
  Dhaññaṃ dhanaṃ yaso kitti, sukhañcetaṃdhivattatī”ti. Paṭhamaṃ.
漢巴經文比對(莊春江作):